समाचारं

चालकः कारमध्ये अमेरिकनध्वजं लम्बितवान्, तस्य च गुप्तचरत्वस्य शङ्का दिग्गजैः कृता: कानूनभङ्गस्य शङ्का

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतने नानजिंग, जियांगसु। अन्तर्जालमाध्यमेन ज्ञातं यत् एकः पुरुषः मार्गपार्श्वे एकस्मिन् कारस्य उपरि अमेरिकनध्वजं लम्बमानं दृष्ट्वा कारस्वामिनं तत्क्षणमेव तत् विध्वंसयितुं पृष्टवान् यतः स्वामिना अङ्गीकृत्य पक्षद्वये उष्णविवादः अभवत्

तस्मिन् भिडियायां सः पुरुषः स्वस्य परिचयपत्रं बहिः कृत्वा सः दिग्गजः इति दावान् अकरोत् कारस्य स्वामी अवदत् यत् - "भवतः मां नियन्त्रयितुं किं अधिकारः अस्ति अन्ते सः पुरुषः पुलिसं आहूय अवदत् यत् सः "परस्य व्यक्तिस्य शङ्का कृतवान्" इति अमेरिकनगुप्तचरः भवतु।"

अतः एतत् विधिपूर्वकं कथं द्रष्टव्यम् ? चीनदेशस्य जनानां निजकारयोः अन्यदेशस्य ध्वजं चालयितुं किं अवैधम्? दिग्गजाः यत् कृतवन्तः तत् उचितम् अस्ति वा ?

शीर्षकलेखकः "Anlvshuo" @安lvshuo इत्यनेन एतस्य विश्लेषणं कृतम्।

वकीलः - तत्र सम्बद्धस्य चालकस्य कानूनस्य उल्लङ्घनस्य शङ्का अस्ति!

1. चीनदेशीयः निजीकारेन एकान्ते अन्यदेशस्य ध्वजं चालयितुं अवैधः अस्ति वा ?

उत्तरम् अवैधम् अस्ति!

विदेशमन्त्रालयस्य "विदेशकार्येषु राष्ट्रियध्वजानां उड्डयनस्य उपयोगस्य च नियमानाम्" अनुच्छेदः १८ स्पष्टतया निर्धारितं यत् चीनदेशे यदा कदापि बहुदेशानां राष्ट्रियध्वजाः अथवा अन्तरसरकारी अन्तर्राष्ट्रीयसङ्गठनानां ध्वजाः एकस्मिन् समये उड्डीयन्ते तदापि चीनदेशस्य राष्ट्रध्वजः अपि अवश्यमेव उड्डीयत।

बहिः सार्वजनिकस्थानेषु वा चीनदेशेन सह कूटनीतिकसम्बन्धं स्थापितानां देशानाम् राष्ट्रध्वजाः एव उड्डीयन्ते । यदि भवान् कूटनीतिकसम्बन्धरहितस्य देशस्य ध्वजं पातुं इच्छति तर्हि पूर्वमेव केन्द्रसर्वकारस्य प्रत्यक्षतया अधीनस्थस्य प्रान्तस्य, स्वायत्तक्षेत्रस्य, नगरपालिकायाः ​​वा जनसर्वकारस्य विदेशकार्यालयेन तस्य समीक्षा करणीयम्, ततः मन्त्रालयाय सूचनां दातव्या of Foreign Affairs इत्यस्य अनुमोदनार्थम्।

अमेरिकादेशः चीनदेशेन सह कूटनीतिकसम्बन्धं स्थापितवान् अस्ति, यस्य अर्थः अस्ति यत् वयं बहिः वा सार्वजनिकस्थानेषु वा अमेरिकनध्वजं उड्डीयेतुं शक्नुमः तथापि एतत् ज्ञातव्यं यत् अमेरिकनध्वजं उड्डीयन्ते सति चीनदेशस्य ध्वजः अपि अवश्यमेव उड्डीयत, अन्यथा अवैधम् ।

अस्य प्रकरणस्य विशिष्टं, तत्र सम्बद्धः चालकः केवलं अमेरिकनध्वजं एव उड्डीयत, यत् स्पष्टतया अवैधम् आसीत्!

2. भवन्तः दिग्गजानां कार्याणां मूल्याङ्कनं कथं करिष्यन्ति ?

चीनदेशस्य एकस्यैव विदेशीयध्वजस्य उड्डयनं न केवलं अवैधम्, अपितु वास्तवतः शङ्कितं अपि!

अवैध-अपराधानां विरुद्धं युद्धं करणं नागरिकानां मूलभूतं कर्तव्यम् अस्ति! राष्ट्रियसुरक्षा सर्वेषां दायित्वम् अस्ति! एकः दिग्गजः इति नाम्ना तस्य पुरुषस्य सजगता प्रबलं भवति! अङ्गुष्ठस्य मूल्यं !

परन्तु यद्यपि सः पुरुषः दिग्गजः अस्ति तथापि सः चालकं राष्ट्रध्वजं विदारयितुं असफलः भूत्वा चालकेन लम्बितस्य ध्वजस्य विदारणं कर्तुं न शक्नोति अन्यथा सः जानी-बुझकर क्षतिं कृतवान् इति शङ्का भविष्यति अन्येषां सम्पत्तिं कृत्वा दण्डस्य सामनां कुर्वन्ति!

अन्ततः दिग्गजाः चालकेन लम्बितस्य ध्वजस्य विध्वंसस्य स्थाने पुलिसं आह्वयितुं चयनं कृतवन्तः, यत् कार्यं सम्यक् आसीत्!

3. संशयस्य भावः अवगम्यते, परन्तु आवेगपूर्णः मा भवतु!

चालकः सहसा प्रश्नं कृतवान्, केचन भावाः अवगम्यन्ते स्म । परन्तु चालकस्य अवैधव्यवहारस्य कारणम् इति प्रश्नः अभवत् ।

तथा च यतः चालकः पुरुषेण प्रश्नं कृतवान्, सः तस्य पुरुषस्य अपमानं कुर्वन् आसीत्, यत् तस्मादपि अनुचितम् अस्ति!

"लोकसुरक्षाप्रशासनदण्डकानूनस्य" अनुच्छेदः २, ये जनाः प्रकटतया अन्येषां अपमानं कुर्वन्ति तेषां कृते ५ दिवसेभ्यः अधिकं न निरुद्धः भविष्यति अथवा ५०० युआनतः अधिकं न दण्डः दातव्यः -10 दिवसाः तथा च 500 युआनतः अधिकं न दण्डः भवितुं शक्नोति।

अस्मिन् सम्बद्धः चालकः अन्ततः लोकसुरक्षाप्रशासनदण्डकानूनस्य उल्लङ्घनस्य दण्डं प्राप्नुयात्!

(शून्य डिग्री समीक्षा Xihai Metropolis Daily तथा Toutiao लेखक @安鲁 इत्यस्मात् संकलितम् अस्ति)