समाचारं

बिल गेट्स् मशकानां विरुद्धं युद्धं कर्तुं मलेरिया-रोगस्य उन्मूलनार्थं च एआइ-इत्यस्य उपयोगं करोति

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House News इति वृत्तपत्रेण अगस्तमासस्य २७ दिनाङ्के माइक्रोसॉफ्ट-संस्थापकः बिल् गेट्स् इत्यनेन गतसप्ताहे घोषितं यत् सङ्गणकदृष्टिप्रौद्योगिक्याः मलेरियाविरुद्धे युद्धे महती प्रगतिः अभवत्, यस्मिन् प्रतिवर्षं ६ लक्षाधिकाः जनाः मृताः भवन्ति।

एकस्मिन् ब्लॉग्-पोष्ट्-मध्ये गेट्स्-इत्यनेन जॉन्स् हॉप्किन्स्-विश्वविद्यालये डॉ. सौम्या-आचार्येन तस्य दलेन च विकसितम् एप्-इत्यस्य परिचयः कृतः, यस्य समर्थनं गेट्स् फाउण्डेशन-संस्थायाः मलेरिया-नियन्त्रण-योजना-समर्थनेन च कृतम् अस्ति एप् शीघ्रमेव मशकजातीनां परिचयं कर्तुं शक्नोति, यत् मलेरिया-प्रसारस्य नियन्त्रणस्य कुञ्जी अस्ति ।

IT House इत्यस्य अनुसारं VectorCam इत्यनेन स्मार्टफोनस्य सस्तेन लेन्सस्य च उपयोगेन मशकानां पहिचानः कतिपयेषु सेकेण्ड्षु भवति, एतत् प्रजातीनां भेदं कर्तुं, लिंगं निर्धारयितुं, अपि च मूल्याङ्कनं कर्तुं शक्नोति यत् मादामशकाः अद्यतने रक्तं चूषयन्ति वा अण्डं दत्तवन्तः वा इति। सम्प्रति युगाण्डादेशे एषा प्रौद्योगिक्याः परीक्षणं क्रियते, कीटनाशकरणनीतयः अनुकूलितुं मशकनिरीक्षणस्य गतिं सटीकता च सुधारयितुम् उपयोगी सिद्धा अस्ति

VectorCam युगाण्डादेशे रोगनियन्त्रणकर्मचारिणां समक्षं स्थापितानां चुनौतीनां समाधानं करोति ये मशकानां आँकडानां संग्रहणं, पहिचानं, प्रतिवेदनं च कुर्वन्ति। VectorCam स्थानीयस्वास्थ्यकर्मचारिणः एतत् कार्यं कर्तुं अनुमतिं दत्त्वा एतां प्रक्रियां सरलीकरोति, येन रोगनिवारणकर्मचारिणः व्यापकरणनीतिकप्रयत्नेषु ध्यानं दातुं शक्नुवन्ति।

VectorCam इत्यस्य अतिरिक्तं गेट्स् इत्यनेन अन्यस्य उदयमानस्य साधनस्य HumBug इति अपि उल्लेखः कृतः यत् तेषां पक्षस्य ताडनस्य शब्दस्य आधारेण मशकजातीनां परिचयं कर्तुं शक्नोति यद्यपि प्रौद्योगिकी अद्यापि विकासस्य प्रारम्भिकपदे अस्ति तथापि हमबग् स्वचालितं निरन्तरं च मशकनिरीक्षणं अधिकं वर्धयितुं शक्नोति।

गेट्स् इत्यनेन उक्तं यत् मशकजातीनां पहिचानं महत्त्वपूर्णं भवति चेदपि मलेरिया-रोगस्य उन्मूलनार्थं नूतनानां उत्तमानाम् साधनानां आवश्यकता वर्तते। सः आशावादी अस्ति यत् एतानि नवीनतानि विश्वं अस्य लक्ष्यस्य प्राप्तेः समीपं आनेतुं शक्नुवन्ति।