समाचारं

इजरायल् आपत्कालीनावस्थां प्रविशति, हिज्बुल-सङ्घेन सह आक्रमणानां आदान-प्रदानं च करोति

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

व्यापकवार्ता : इजरायल्-लेबनान-हिजबुल-सङ्घः च २५ तमे स्थानीयसमये प्रातःकाले परस्परं वायुप्रहारं कृतवन्तौ। इजरायलस्य रक्षामन्त्री गलान्टे इत्यनेन २५ दिनाङ्के प्रातःकाले घोषितं यत् लेबनानदेशे हिजबुल-सङ्घस्य द्वन्द्वस्य प्रतिक्रियारूपेण इजरायल् आगामिषु ४८ घण्टासु "आपातकालस्य" प्रवेशं करिष्यति इति।

"आपातकालस्य" प्रवेशानन्तरं इजरायलसैन्यं नागरिकानां रक्षणार्थं कृतानि उपायानि सरलीकर्तुं निर्देशान् निर्गन्तुं शक्नोति, यथा जनसमूहस्य आकारं सीमितं करणं, प्रासंगिकक्षेत्राणि सीलीकरणं च इति कथ्यते

लेबनानदेशस्य "प्लाजा" टीवी-स्थानकस्य अनुसारं इजरायल्-देशः २५ दिनाङ्के प्रातःकाले दक्षिण-लेबनान-देशे आक्रमणं कृतवान् । तदनन्तरं लेबनानदेशेन उत्तरे इजरायल्-देशे बृहत्-प्रमाणेन वायु-आक्रमणं कृतम्, यत्र शतशः रॉकेट्-ड्रोन्-इत्येतयोः उपयोगेन पश्चिमगलीली-आदिषु उत्तरक्षेत्रेषु आक्रमणं कृतम्

"टाइम्स् आफ् इजरायल्" इति प्रतिवेदनानुसारं इजरायल्-सैन्येन उक्तं यत् प्रथमं दक्षिण-लेबनान-देशे आक्रमणं प्रारब्धम् यतोहि तेषां ज्ञातं यत् हिज्बुल-सङ्घः रॉकेट्-नियोजनं कृतवान्, इजरायल्-देशे बृहत्-प्रमाणेन आक्रमणं कर्तुं सज्जः अस्ति इति इजरायलसैन्यस्य लक्ष्यं लेबनानदेशस्य हिजबुल-सङ्घटनेन नियोजितस्य रॉकेट्-प्रक्षेपकस्य विरुद्धं "पूर्व-प्रहारः" आसीत् ।

लेबनानदेशस्य "प्लाजा" टीवी इत्यनेन उक्तं यत् हिजबुल-सङ्घः पश्चात् एकं वक्तव्यं प्रकाशितवान् यत् एषः आक्रमणः तस्य वरिष्ठसैन्यसेनापतिस्य फुआद् शुकुरस्य मृत्योः प्रारम्भिकप्रतिक्रिया अस्ति, इजरायलस्य सैन्यशिबिरेषु दुर्गेषु च आक्रमणं कर्तुं लक्ष्यं च आसीत्, तथैव पुष्टिः कृता यत् कोऽपि The function सफलतया आगतं, इजरायलदेशे तदनन्तरं प्रवेशस्य आधारं स्थापितवान् ।

लेबनानदेशस्य हिजबुल-सङ्घः सम्प्रति "युद्ध-सज्जतायाः उच्चतम-स्थितौ" सन्ति, इजरायल-देशस्य कस्यापि आक्रमणस्य उल्लङ्घनस्य वा दृढतया प्रतिक्रियां दास्यन्ति इति बोधितवान्

"टाइम्स् आफ् इजरायल्" इति प्रतिवेदनानुसारं इजरायलस्य प्रधानमन्त्री नेतन्याहू, गलान्टे च २५ तमे दिनाङ्के प्रातःकाले तेल अवीवनगरे रक्षाबलस्य मुख्यालये भूमिगतकमाण्डकक्षे "उत्तरदिशि इजरायलसम्बद्धानि घटनानि" नियन्त्रयितुं आसन् ७ वादने नेतन्याहू इजरायल्-लेबनान-देशयोः वर्तमानस्थितेः विषये चर्चां कर्तुं सुरक्षामन्त्रिमण्डलस्य समागमं कृतवान् ।

रायटर्-पत्रिकायाः ​​अनुसारं प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनस्य (हमास) प्रतिनिधिमण्डलं मिस्र-कतार-अमेरिका-देशैः सह पूर्ववार्तायां इजरायल्-देशेन प्रस्तावितानां युद्धविराम-प्रस्तावानां श्रवणार्थं २४ तमे दिनाङ्के मिस्र-राजधानी-काहिरो-नगरम् आगतः। प्यालेस्टिनीदेशस्य एकः अधिकारी अवदत् यत् वार्तायां कोऽपि प्रगतिः न अभवत्।

अधिकारी अवदत् यत् इजरायल् गाजापट्टिकायां "फिलाडेल्फिया-गलियारे" अष्टस्थानानि धारयितुं आग्रहं करोति। मिस्रस्य सूत्राणि अवदन् यत् नूतनप्रस्तावे अद्यापि केचन अनवधानाः विषयाः सन्ति, यथा प्रमुखक्षेत्रेषु सुरक्षां कथं सुनिश्चितं कर्तव्यं, उत्तरगाजादेशे प्यालेस्टिनीजनाः कथं स्वगृहं प्रति प्रत्यागन्तुं शक्नुवन्ति इति .

वार्तालापानन्तरं हमास-प्रतिनिधिमण्डलं कतार-राजधानी दोहा-नगरं प्रत्यागतवान् ।

टाइम्स् आफ् इजरायल्-पत्रिकायाः ​​अनुसारं अमेरिकी-संयुक्त-प्रमुखस्य अध्यक्षः चार्ल्स ब्राउनः २४ तमे स्थानीयसमये मध्यपूर्वस्य यात्रां आरभेत, जॉर्डन्-इजिप्ट्-इजरायल-देशयोः भ्रमणं च करिष्यति

ब्राउन् इत्यनेन उक्तं यत् सः विभिन्नदेशानां सैन्यनेतृभिः सह मिलित्वा व्यापकं संघर्षं परिहरितुं क्षेत्रे वर्धनं निवारयितुं च कार्याणि चर्चां करिष्यति।

इराणस्य राजधानी तेहरान्-नगरे आक्रमणे हमास-पोलिट्ब्यूरो-नेता हनीयेह-महोदयस्य मृत्युः जातः तदा आरभ्य इरान्-देशः इजरायल्-देशस्य विरुद्धं प्रतिकारं कर्तुं धमकीम् अयच्छत् । अन्तिमेषु सप्ताहेषु अमेरिकीसैन्यं मध्यपूर्वे सैन्यनियोजनं निरन्तरं सुदृढां कुर्वन् अस्ति ।

इरान् इत्यनेन पूर्वं उक्तं यत् गाजादेशे युद्धविरामवार्तालापस्य परिणामं प्रतीक्षते, येन तेषां प्रतिकारयोजना प्रभाविता भविष्यति।

अलजजीरा-संस्थायाः अनुसारं इजरायल-सेना दक्षिण-गाजा-पट्टिकायां २४ तमे दिनाङ्के वायु-आक्रमणं कृतवती, यत्र न्यूनातिन्यूनं ७१ प्यालेस्टिनी-जनाः मृताः । (उपरि)