समाचारं

अमेरिकीसैन्यस्य वरिष्ठाः अधिकारिणः संवेदनशीलक्षणे इराणस्य विरुद्धं प्रतिकारस्य सज्जतायै मध्यपूर्वस्य इजरायलस्य च आश्चर्यजनकयात्राम् कुर्वन्ति

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २४ दिनाङ्के टाइम्स् आफ् इजरायल् इति जालपुटे प्रकाशितस्य प्रतिवेदनस्य अनुसारं अमेरिकीसैन्यसेनापतयः २४ दिनाङ्के मध्यपूर्वस्य अघोषितयात्राम् आरब्धवन्तः येन अस्मिन् क्षेत्रे पूर्णरूपेण युद्धं कथं परिहरितव्यम् इति चर्चा कृता। इदानीं इजरायलदेशः इराणस्य प्रतिकारार्थं सज्जः अस्ति ।

समाचारानुसारं अमेरिकीसंयुक्तसेनाप्रमुखानाम् अध्यक्षः जनरल् चार्ल्स ब्राउन् इत्यनेन जॉर्डन्-देशे यात्रा आरब्धा, सः आगामिषु कतिपयेषु दिनेषु सैन्यनेतृणां विचारान् श्रोतुं मिस्र-इजरायल-देशयोः अपि गमिष्यामि इति अवदत् ब्राउन् इत्यनेन उक्तं यत् यद्यपि इरान् इत्यनेन यत् प्रतिकारात्मकं आक्रमणं कर्तुं प्रतिज्ञा कृता तस्य प्रकृतिः समयः च अद्यापि स्पष्टः नास्ति तथापि अमेरिकादेशः इराणस्य आन्दोलनेषु निकटतया ध्यानं ददाति, सुदृढीकरणं च प्रेषयति।

ब्राउनः इजरायलस्य रक्षासेनायाः प्रमुखः हेजी हलेवी, रक्षामन्त्री योयाव गलान्ट् च सह मिलति इति कथ्यते।

ब्राउन् इत्यनेन पत्रकारैः उक्तं यत् सः क्षेत्रे स्वसमकक्षैः सह चर्चां करिष्यति यत् "किमपि प्रकारस्य व्यापकं व्याप्तिः न भवेत् इति वयं किं कर्तुं शक्नुमः" इति ।

अस्मिन् क्षेत्रे अमेरिकीसैन्यनिर्माणस्य उल्लेखं कृत्वा ब्राउनः अवदत् यत् "वयं दृढं सन्देशं प्रेषयितुं व्यापकं संघर्षं निवारयितुं च अतिरिक्तसैन्यक्षमताम् आनयामः... परन्तु अस्माकं सैनिकानाम् आक्रमणं निवारयितुं अपि। तान् रक्षन्तु।

प्रतिवेदने इदमपि उक्तं यत् यदा ब्राउनः एतां यात्रां प्रारभत तदा २४ तमे दिनाङ्के हमास-प्रतिनिधिमण्डलं युद्धविरामस्य बन्धकविनिमयस्य च वार्तायां कैरोनगरम् आगतः पूर्वदिने इजरायलस्य प्रतिनिधिमण्डलेन इजिप्ट्, कतार, अमेरिका इत्यादिभिः मध्यस्थैः सह कैरोनगरे एव वार्ता कृता आसीत् ।

प्रतिवेदनानुसारं ब्राउन् इत्यनेन उक्तं यत् यदि सम्झौता भवति तर्हि "वातावरणं शान्तं कर्तुं साहाय्यं करिष्यति" इति ।