समाचारं

८० तमस्य दशकस्य उत्तरस्य निधिप्रबन्धकानां पतिपत्न्याः दलेन "रैट् काङ्ग्" इत्यनेन प्रायः ४०० स्टॉक्-मध्ये अभिसरणव्यापारे १५ मिलियन-युआन्-अधिकं कृतम् ।

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"मूषकमृगया" इत्यस्य अन्यः प्रकरणः । शङ्घाई-प्रतिभूति-नियामक-ब्यूरो-संस्थायाः अद्यैव शङ्घाई-निधि-प्रबन्धन-कम्पन्योः निधि-प्रबन्धकं झाङ्ग-इत्येतत् व्यापाराय अप्रकटित-सूचनायाः उपयोगं कृत्वा दण्डः दत्तः

झाङ्गस्य जन्म १९८० तमे दशके अभवत्, तस्य पता च जिंग'आन्-मण्डलम्, शाङ्घाई-राज्यम् अस्ति । अन्वेषणस्य अनुसारं झाङ्गस्य अवैधव्यवहारः २०१८ तमस्य वर्षस्य अक्टोबर्-मासस्य ३१ दिनाङ्कात् २०२२ तमस्य वर्षस्य अगस्त-मासस्य ५ दिनाङ्कपर्यन्तं अभवत् । दण्डनिर्णयेन ज्ञातं यत् झाङ्गस्य दण्डः न कृतः, तस्य १५.६६२६ मिलियन युआन् अवैध-आयः जप्तः, तस्य समानं दण्डः, १० वर्षाणि यावत् विपण्यं प्रतिबन्धितः च

घोषणायाम् प्रकटितानां प्रासंगिकसूचनानाम् आधारेण न्याय्यं चेत्, हुआन कोषस्य पूर्वनिधिप्रबन्धकस्य झाङ्गस्य झाङ्ग लिआङ्गस्य च मध्ये ओवरलैप् अस्ति। २०२२ तमस्य वर्षस्य जुलैमासे निधिप्रबन्धकस्य झाङ्ग लिआङ्गस्य व्यक्तिगतसमस्यानां कारणात् हुआन् क्वालिटी सेलेक्शन् "विक्रयणं त्यक्तुं बाध्यः" इति अफवाः आसीत् कम्पनी। न अधिकं किमपि अनुवर्तते।

उत्पादः अद्यापि धनसङ्ग्रहकाले अस्ति, प्रस्तावितानां निधिप्रबन्धकानां व्यक्तिगतकारणात् चैनलनिलम्बनस्य सम्मुखीभवनस्य उदाहरणानि अल्पानि सन्ति अपि च यदा झाङ्ग लिआङ्गः राजीनामा दत्तवान् तदा अपि तस्य द्वौ नूतनौ निधिौ आस्ताम्, ये अर्धवर्षात् न्यूनकालपूर्वं स्थापिताः आसन् ।

चाइना बिजनेस न्यूज इत्यनेन हुआन् फण्ड् इत्यस्मात् सत्यापनम् आग्रहितं, परन्तु प्रेससमयपर्यन्तं वैधसूचना न प्राप्ता।

"पतिपत्नी दल" मूषक काङ्ग

दण्डपरिणामाः दर्शयन्ति यत् झाङ्गः २०१८ तमस्य वर्षस्य अक्टोबर्-मासस्य ३१ दिनाङ्कात् आरभ्य ए सिक्योरिटीज इन्वेस्टमेण्ट् फण्ड् (अतः "ए फण्ड्" इति उच्यते) इत्यस्य निधिप्रबन्धकरूपेण कार्यं कृतवान् । झाङ्गः फण्ड् ए इत्यस्य कोषप्रबन्धकपदं त्यक्त्वा कम्पनीतः राजीनामा दत्तवान् ।

अन्वेषणस्य अनुसारं २०१८ तमस्य वर्षस्य अक्टोबर्-मासस्य ३१ दिनाङ्कात् २०२२ तमस्य वर्षस्य अगस्त-मासस्य ५ दिनाङ्कपर्यन्तं झाङ्गस्य पदस्य सुविधायाः कारणात् निवेशनिर्णयाः, लेनदेनस्य लक्ष्यं, कोषः ए-सम्बद्धाः लेनदेनसमयाः इत्यादीनां अज्ञातसूचनाः सूचिताः स्वस्य कार्यकाले झाङ्गः स्वपत्न्याः लियू इत्यस्मै आदेशं दातुं "यान" प्रतिभूतिलेखस्य संचालनं कर्तुं निर्देशं दत्तवान् ।

विगतचतुर्वर्षेषु "यान" इत्यस्य जीएफ सिक्योरिटीज खातेन शङ्घाई तथा शेन्झेन् स्टॉक मार्केट् इत्यत्र कुलम् ६५६ स्टॉक्स् क्रीतवन्तः, तथा च फण्ड् ए इत्यनेन सह अभिसरणरूपेण ३९३ स्टॉक्स् क्रीतवन्तः अभिसरणरूपेण क्रीतानाम् स्टॉक्स् इत्यस्य संख्या ५९.९१%, तथा च अभिसरणक्रयणस्य राशिः ६६६ मिलियन युआन्, अभिसरणक्रयणराशिः ५९.८०%, खातेः अभिसरणक्रयणलाभराशिः १५.६६२६ मिलियन युआन् आसीत्

शङ्घाई प्रतिभूतिनियामकब्यूरो इत्यस्य मतं यत्, एकः कोषप्रबन्धकः इति नाम्ना, अप्रकटितसूचनाः उपयुज्य झाङ्गस्य व्यापारव्यवहारः दीर्घकालं यावत् स्थापितः, अवैधलाभस्य राशिः महती आसीत्, अवैधपरिस्थितयः च तुल्यकालिकरूपेण गम्भीराः आसन् झाङ्गं सुधारं कर्तुं, १५.६६२६ मिलियन युआन् अवैधं आयं जब्धं कर्तुं, १५.६६२६ मिलियन युआन् दण्डं दातुं च आदेशः कृतः ।

तदतिरिक्तं झाङ्गः १० वर्षाणि यावत् विपण्यं प्रतिबन्धितः भविष्यति। प्रतिबन्धकालस्य कालखण्डे मूलसंस्थायां प्रतिभूतिव्यापारं वा प्रतिभूतिसेवाव्यापारं वा निरन्तरं कर्तुं वा मूलप्रतिभूतिनिर्गतकस्य निदेशकः, पर्यवेक्षकः, वरिष्ठप्रबन्धकरूपेण वा कार्यं कर्तुं अतिरिक्तं प्रतिभूतिव्यापारे अपि न प्रवर्तते, प्रतिभूतिसेवाव्यापारः, अथवा अन्येषु कस्मिन् अपि संस्थायां अन्यक्रियाकलापाः अन्येषां प्रतिभूतिनिर्गतकानां निदेशकानां, पर्यवेक्षकाणां, वरिष्ठप्रबन्धकानां च रूपेण कार्यं कुर्वन्तु।

झाङ्गः कः ?

दण्डस्य परिणामाः बहिः आगताः एव उद्योगः अनुमानं कर्तुं आरब्धवान् यत्, शाङ्घाईनगरे अयं ८० तमस्य दशकस्य अनन्तरं कोषप्रबन्धकः कोऽस्ति? बहुविधसूचनाः दर्शयन्ति यत् झाङ्गः हुआन् कोषस्य कोषप्रबन्धकेन झाङ्ग लिआङ्ग इत्यनेन सह अतिव्याप्तः अस्ति यः अचानकं राजीनामा दत्तवान् ।

सार्वजनिकसूचनाः दर्शयन्ति यत् झाङ्ग लिआङ्गः २०१८ तमस्य वर्षस्य अक्टोबर्-मासस्य ३१ दिनाङ्के हुआआन्-राज्यस्वामित्वयुक्तानां उद्यमानाम् सुधारस्य प्रबन्धनं कर्तुं आरब्धवान्, २०२२ तमस्य वर्षस्य अगस्तमासस्य ५ दिनाङ्के च राजीनामा दत्तवान् ।

जुलाई २०२२ तमे वर्षे एव अफवाः यत् "हुआन-निधिप्रबन्धकः झाङ्ग-लियाङ्गः व्यक्तिगतकारणानां कारणात् हुआन-गुणवत्ताचयननिधिप्रबन्धकरूपेण कार्यं निरन्तरं कर्तुं न शक्नोति, सम्बन्धित-नवीन-निधि-विक्रयणं स्थगितम् अस्ति, तथा च ये ग्राहकाः विगतदिनद्वये आदेशं दत्तवन्तः have been prompted to cancel their orders" was fermenting in the industry. तदनन्तरं Huaan Quality Selection इत्यनेन समयात् पूर्वमेव धनसङ्ग्रहणं समाप्तं कृत्वा अतिरिक्तं कोषप्रबन्धकं नियुक्तं कृतम्।

अगस्तमासे एकया घोषणाया ज्ञातं यत् झाङ्ग लिआङ्गः "व्यक्तिगतकारणात्" सर्वेभ्यः उत्पादेभ्यः राजीनामा दत्तवान्, ततः सः कम्पनीयाः अन्यपदेषु स्थानान्तरणं न करिष्यति अस्य अर्थः अस्ति यत् सः आधिकारिकतया हुआन् कोषात् राजीनामा दत्तवान् । वायुदत्तांशैः ज्ञायते यत् कार्यालयं त्यक्त्वा पूर्वं तस्य कुलप्रबन्धनपरिमाणं ७.५१८ अरब युआन् यावत् अभवत् ।

तस्मिन् समये झाङ्ग लिआङ्गस्य त्यागपत्रस्य "व्यक्तिगतकारणानि" इति विषये विपण्यां बहवः अनुमानाः, संशयाः च आसन् । चीन बिजनेस न्यूज इत्यनेन सह संवादं कुर्वन् मध्यमस्य बृहत् च कोषकम्पन्योः एकः व्यक्तिः अवदत् यत् यदि धनसङ्ग्रहकाले सम्बद्धः कोषप्रबन्धकः स्वकार्यं त्यजति तर्हि प्रायः अप्रत्याशिततायाः कारणेन एव भवति। "सामान्यतया नूतनं कोषं प्रारम्भं कर्तुं पूर्वं कम्पनी कोषप्रबन्धकेन सह वार्तालापं करिष्यति तथा च निधिप्रबन्धकानां कृते प्रबन्धनस्य व्यवस्थां न करिष्यति वा नूतनानि उत्पादनानि निर्गन्तुं वा न करिष्यति ये गन्तुं इच्छन्ति" इति व्यक्तिः अवदत्।

कार्यप्रदर्शनस्य दृष्ट्या विण्ड्-दत्तांशैः ज्ञायते यत् हुआआन्-राज्यस्वामित्वस्य उद्यम-सुधार-ए, यस्य प्रबन्धनं झाङ्ग-लिआङ्ग्-इत्यनेन सर्वाधिकं दीर्घकालं यावत् कृतम्, तस्य २३१.८२% प्रतिफलं प्राप्तम् परन्तु हुआन् मूल्य चालितं एकवर्षीयं होल्डिंग् तथा हुआन् गुणवत्ता नेतृत्वं क्रमशः तस्य वर्षस्य फरवरी-मार्च-मासेषु स्थापितं, तथा च अर्धवर्षात् न्यूनं यावत् प्रचलति

परन्तु झाङ्गः झाङ्ग लिआङ्गः अस्ति वा इति विषये चाइना बिजनेस न्यूजस्य संवाददाता हुआन फंड् इत्यनेन सत्यापनार्थं पृष्टवान्, परन्तु प्रेससमयपर्यन्तं वैधसूचना न प्राप्ता।

उद्योगस्य अन्तःस्थजनानाम् अनुसारं "मूषकगोदामम्" उद्योगे भ्रष्टाचारः, व्यावसायिकनीतिशास्त्रम् इत्यादयः विषयाः सन्ति न केवलं निधिसम्पत्त्याः निधिभागधारकाणां च हितस्य क्षतिं करोति, अपितु प्रतिभूतिविपण्ये "निष्पक्षता, न्यायः, मुक्तता च" इति सिद्धान्तान् निधि-उद्योगस्य सामान्यव्यापार-क्रमं च क्षतिं करोति