समाचारं

झेङ्गझौ "द्वारतः द्वारे मालिशः" लिफ्टविज्ञापनस्य निष्कासनस्य प्रतिक्रियां ददाति: नाबालिगानां रक्षणाय अनुकूलं नास्ति

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

झेङ्गझौ-नगरेण "द्वार-द्वार-मालिश"-विज्ञापनानाम् विषये संयुक्त-प्रशासनिक-सभा आयोजिता, तथा च टुनाइट्-होम्, डोङ्गजियाओ-होम्-इत्यादीनां सम्बद्धानां कम्पनीनां कृते नगरस्य अन्तः आवासीयक्षेत्रेषु लिफ्ट-कारयोः स्थापितानि "द्वार-द्वार-मालिश"-विज्ञापनं दूरीकर्तुं आवश्यकम् आसीत् समयसीमा, मृतमार्गं न त्यक्त्वा।

"झेङ्ग न्यूज" इत्यनेन अस्य विषयस्य विषये झेङ्गझौ नगरपालिकाबाजारनिरीक्षणब्यूरो इत्यस्मै फ़ोनः कृतः, तस्य कर्मचारिणः च प्रतिक्रियाम् अददात्, "एतादृशी विज्ञापनसामग्री नाबालिगानां अवगमनं संज्ञानं च प्रभावितं करिष्यति तथा च नाबालिगानां रक्षणाय अतीव हानिकारकं भवति। लिफ्टमध्ये एतस्य अनुमतिः न भविष्यति ." एतादृशाः विज्ञापनाः दृश्यन्ते।"

पाठः |

अधुना झेङ्गझौ-नगरस्य केचन अभिभावकाः प्रासंगिकविभागेभ्यः शिकायतुं प्रवृत्ताः यतोहि झेङ्गझौ-नगरस्य केषुचित् आवासीयक्षेत्रेषु लिफ्ट-कार-द्वार-इत्यादिषु मीडिया-मञ्चेषु "द्वार-द्वार-मालिश"-विज्ञापनं प्रकाशितम् अस्ति, येन बालकानां मध्ये जिज्ञासां अनुकरणं च सहजतया उत्तेजितुं शक्यते तथा च... नाबालिगानां शारीरिक-मानसिक-स्वास्थ्यस्य हानिः भवति। २३ अगस्तदिनाङ्के झेङ्गझौ नगरपालिकाबाजारनिरीक्षणब्यूरो चीनस्य साम्यवादीपक्षस्य झेङ्गझौनगरसमितेः प्रचारविभागेन, झेङ्गझौमहिलासङ्घस्य, हेनान्विज्ञापनसङ्घस्य च सह मिलित्वा "झेङ्गझौनगरस्य 'गृहमालिश'विज्ञापनसंयुक्तम् प्रशासनिक साक्षात्कारसभा।"

सभायां "द्वार-द्वार-मालिश"-विज्ञापनस्य सुधारणाय लालरेखा कृता, यत्र प्रासंगिककम्पनीभिः नगरस्य आवासीयक्षेत्रेषु लिफ्ट-कारयोः स्थापितानि "द्वार-द्वार-मालिश"-विज्ञापनं समयसीमायाः अन्तः दूरीकर्तुं आवश्यकम्, येन न मृतमार्गाः ।

टुनाइट् होम तथा डोङ्गजियाओ होम इत्यादीनां षट् "होम मालिश" मञ्चकम्पनीनां प्रमुखाः, तथैव फोकस मीडिया, सिन्चाओ मीडिया च सहितं षट् लिफ्ट् तथा गेट आउटडोर मीडिया कम्पनीनां प्रमुखाः साक्षात्कारं मार्गदर्शनं च स्वीकुर्वन् घटनास्थले आगतवन्तः, वक्तव्यं च दत्तवन्तः।

२६ अगस्तदिनाङ्के "झेङ्ग् न्यूज" इत्यनेन अस्य विषयस्य विषये झेङ्गझौ नगरपालिकाबाजारनिरीक्षणब्यूरो इत्यस्मै फ़ोनः कृतः यत् सर्वकारः उदयमानानाम् उद्योगानां प्रति सदैव सहिष्णुः समर्थकः च आसीत्, परन्तु (गृहमालिशः) तस्य समस्याः अधिकाधिकं प्रमुखाः भवन्ति एतादृशी विज्ञापनसामग्री नाबालिगानां अवगमनं संज्ञानं च प्रभावितं करिष्यति तथा च नाबालिगानां रक्षणाय अतीव हानिकारकं भवति।

झेङ्गझौ महिलासङ्घस्य कथनमस्ति यत् एतादृशविज्ञापनानाम् अपसारणं झेङ्गझौनगरपालिकदलसमित्या नगरसर्वकारेण च एकीकृतः निर्णयः अस्ति। हेनान् विज्ञापनसङ्घः अवदत् यत् तस्य संघः मुख्यतया झेङ्गझौ मार्केट् पर्यवेक्षण ब्यूरो इत्यनेन सह सहकार्यं करोति यत् एतादृशानां घटनानां सुधारं करोति ये कानूनस्य तलरेखां स्पृशन्ति सामाजिकव्यवस्थां सद्वृत्तिः च प्रभावितयन्ति।

२६ दिनाङ्के मध्याह्ने "झेङ्ग् न्यूज" इत्यनेन चीनविज्ञापनसङ्घं आहूय पृष्टं यत् "गृहमालिशस्य" अन्यविज्ञापनस्य च निष्कासनं देशस्य अन्यनगरेषु अपि विस्तारितं भविष्यति वा इति तस्य कर्मचारी अवदत् यत्, "एषः स्थानीयव्यवहारः अस्ति तथा च देशः अद्यापि तस्य विषये न जानाति” इति ।

तदनन्तरं वुहान हन्याङ्ग-जिल्ला-बाजार-निरीक्षण-प्रशासन-ब्यूरो-विज्ञापन-विभागस्य एकः कर्मचारी करन्ट्-न्यूज-पत्रिकायाः ​​समीपे अवदत् यत् अद्यापि एतादृशी सूचना न प्राप्ता।

तदतिरिक्तं केचन नेटिजनाः अवदन् यत् “Dongjiao Daojia App इत्येतत् Huawei mobile app store इत्यस्मात् डाउनलोड् कर्तुं न शक्यते” इति ।

२६ दिनाङ्के अपराह्णे "झेङ्ग न्यूज" इत्यनेन अस्य विषयस्य विषये हुवावे इत्यस्य उपभोक्तृसेवा हॉटलाइन इत्यनेन सह सम्पर्कः कृतः यत् यदि सा दर्शयति यत् "विकासककारणात् अस्मिन् क्षणे डाउनलोडिंग् उपलब्धं नास्ति", तर्हि एतत् भवितुम् अर्हति यत् "the आवेदनपत्रं पञ्जीकरणं न उत्तीर्णम् अस्ति।"

तदतिरिक्तं "Current News" इत्यनेन ज्ञातं यत् एप्पल्-फोनानां "App store" इत्यस्मात् सॉफ्टवेयरं डाउनलोड् करणसमये अपि एतादृशी समस्याः सन्ति । Dongjiao Daojia इत्यस्य आधिकारिकखातेः "Download App" इति चैनलात्, यदा सॉफ्टवेयरं संस्थापयितुं App store - मध्ये कूर्दति तदा "App Unavailable" इति दर्शयति एप्पलस्य आधिकारिकग्राहकसेवा प्रतिक्रियाम् अददात् यत् यदि उपयोक्ता App डाउनलोड् अन्वेष्टुं "App उपलब्धं नास्ति, एतत् App भवतः देशे वा क्षेत्रे वा उपलब्धं नास्ति" इति प्रदर्शयति तर्हि एतत् भवितुं शक्नोति यत् उपयोक्तुः देशे वा क्षेत्रे वा सॉफ्टवेयरं न विकसितम्, तथा च भवद्भिः सॉफ्टवेयरेन सह सम्पर्कः करणीयः, यदि भवान् पूर्वं सॉफ्टवेयरं डाउनलोड् कृतवान् परन्तु अधुना डाउनलोड् कर्तुं न शक्नोति, तर्हि एतत् भवितुं शक्नोति यत् सॉफ्टवेयरं Apple App store तः निष्कासितम् अस्ति, तथा च निष्कासनस्य कारणं समयः च न शक्नोति निश्चयः भवतु।

अस्मिन् विषये Dongjiao Daojia इत्यस्य आधिकारिकग्राहकसेवा Current News इत्यस्मै अवदत् यत्, “सॉफ्टवेयरस्य अनुकूलनं उन्नयनं च क्रियते, अस्माकं कृते अद्यापि सूचना न प्राप्ता यत् प्रमुखेभ्यः मोबाईल एप् स्टोरेभ्यः कदा डाउनलोड् पुनः आरभ्यते इति ऑनलाइन ग्राहकसेवायाम् सम्पर्कं कुर्वन्तु, ग्राहकसेवा च पाठसन्देशद्वारा भवतः कृते डाउनलोड् लिङ्क् प्रेषिता भविष्यति।"

"Current News" इत्यनेन ज्ञातं यत् २६ दिनाङ्के सायं यावत् Dongjiao Daojia App केवलं केभ्यः मोबाईल एप् भण्डारेभ्यः एव निष्कासितम् अस्ति The App इत्येतत् अद्यापि vivo तथा Xiaomi इत्यादिषु मोबाईल एप् भण्डारेषु डाउनलोड् कर्तुं शक्यते।

अस्मिन् वर्षे मार्चमासस्य १९ दिनाङ्के केचन मीडिया-माध्यमाः अवदन् यत् केचन मोबाईल-फोनाः Dongjiao Daojia App इत्येतत् डाउनलोड् कृत्वा इन्स्टॉल कर्तुं न शक्नुवन्ति इति पर्यवेक्षण ब्यूरो। पूर्वं डोङ्गजियाओ दाओजिया सहितं बहुविधं द्वारे द्वारे मालिश-एप्स-अश्लील-चित्रेषु संलग्नतायाः सम्मुखीभवति स्म । १७ मार्च दिनाङ्के डोङ्गजियाओ दाओजिया इत्यनेन एकं वक्तव्यं प्रकाशितं यत् तया एतस्य घटनायाः महत्त्वं दत्तं तथा च यथाशीघ्रं विशेषानुसन्धानं पर्यवेक्षणदलं च स्थापितं, तथा च फूझौ-नगरे प्रासंगिककार्यकारीणां आह्वानं कृत्वा विषयस्य गहनसमीक्षां कर्तुं कृतम्