समाचारं

परिचारिकायाः ​​स्कर्टस्य अधः दृष्टिपातं कृत्वा स्थापनाकर्मचारिणां शङ्कायाः ​​प्रतिक्रियां शेन्याङ्ग मोबाईल् इत्यनेन दत्तम्

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २३ दिनाङ्के अन्तर्जालमाध्यमेन गृहनिरीक्षणस्य एकः भिडियो वायरल् अभवत् : एकः पुरुषः यः स्त्रियाः सेवां कर्तुं आगतः, सः स्वामिनीयाः अप्रस्तुततायाः लाभं गृहीतवान् इति शङ्कितः, सः शीघ्रमेव नत्वा तस्याः स्कर्टस्य अधः दृष्टिपातं कर्तुं कुञ्चितः अभवत् अन्तर्जालमाध्यमेन अयं पुरुषः शेन्याङ्ग मोबाईल् कम्पनीयाः अनुरक्षणकर्मचारिणः सदस्यः इति सूचनाः प्राप्यन्ते । २४ अगस्त दिनाङ्के शेन्याङ्ग मोबाईल कम्पनीयाः कर्मचारिणः हुआशाङ्ग दैनिकस्य डाफेङ्ग न्यूज रिपोर्टरं प्रति प्रतिक्रियां दत्त्वा अवदन् यत् प्रासंगिककर्मचारिभिः अनुचितानाम् ऑनलाइन-वीडियो-सम्बद्धानां, मोबाईल-स्थापन-कर्मचारिणां विषये सूचनानां च विषये स्वस्य वास्तविक-नाम्ना मञ्चे उल्लङ्घनस्य सूचना दत्ता

अन्तर्जालद्वारा प्रकाशितेन भिडियायां ज्ञातं यत् यदा परिचारिका असज्जा आसीत् तदा सः पुरुषः शीघ्रमेव नत्वा तस्याः पृष्ठतः कूजति स्म, तस्याः स्कर्टस्य अधः दृष्टिपातं कर्तुं इव शिरः उत्थापयति स्म

जालपुटे प्रकाशितस्य गृहनिरीक्षणस्य भिडियोनुसारं नीलवर्णीयकार्यवस्त्रधारी चक्षुषी पुरुषः टीवी-मन्त्रिमण्डले श्वेतवर्णीयं यन्त्रं दर्शयित्वा किमपि उक्तवान् ततः परं कृष्णवर्णीयवेषधारिणी परिचारिका आगता . सा महिला तत् अवगतवती इव तं पुरुषं प्रति पश्यन्तीति सः पुरुषः शीघ्रमेव उपकरणानां त्रुटिनिवारणस्य बहानानि प्रयुक्तवान् ।

ऑनलाइन प्रकाशितसूचनानुसारं निगरानीय-वीडियो-स्थानं लियाओनिङ्ग-प्रान्तस्य शेन्याङ्ग-नगरे स्थितम् अस्ति, तस्य पुरुषस्य चाइना-मोबाइल-संस्थायाः अनुरक्षण-कर्मचारिणः इति शङ्का अस्ति

अगस्तमासस्य २३ दिनाङ्के चीनीयव्यापारदैनिकपत्रिकायाः ​​एकः संवाददाता अस्य विषयस्य विषये शेन्याङ्गमोबाइलग्राहकसेवाहॉटलाइनेन चीनमोबाइलसेवापरिवेक्षणमञ्चेन च सम्पर्कं कृतवान्, उभौ अपि सूचनां दत्त्वा प्रतिक्रियां दास्यामः इति उक्तवन्तौ।

अगस्तमासस्य २४ दिनाङ्के शेन्याङ्ग-मोबाइल-कम्पनीयाः कर्मचारीभिः चीनीयव्यापार-दैनिक-पत्रिकायाः ​​डाफेङ्ग-न्यूज-सम्वादकस्य प्रतिक्रियारूपेण उक्तं यत्, “तस्याः (अनलाइन-सञ्चारस्य)-स्थितेः विषये अस्माकं विभागेन अद्यैव अन्तर्जाल-माध्यमेन दृश्यमानानां दुष्ट-वीडियो-सूचनाः, मोबाईल-इन्स्टॉलर्-विषये च लक्ष्यं कृतम् अस्ति .

भिडियायां महिला तस्य विषये अवगता इव दृश्यते, परिवर्त्य पुरुषं प्रति पश्यति सः पुरुषः शीघ्रमेव त्रुटिनिवारणसाधनानाम् उपयोगं कृत्वा आच्छादनं करोति।

तत्र अपि उक्तं यत् उपर्युक्ताः व्यक्तिः संस्थाः च अस्मिन् विडियोमध्ये सम्बद्धानां जनानां मोबाईलकम्पनीनां च प्रतिकूलप्रभावानाम् कृते कानूनीसाधनानाम् आश्रयस्य अधिकारं सुरक्षितं कुर्वन्ति।

यदा पृष्टं यत् ऑनलाइन-रूपेण निवेदितं दृश्यदर्शनं सत्यम् अस्ति वा इति तदा कर्मचारी अवदत् यत् सः प्रासंगिकसूचनाः न प्राप्तवान् इति।

अगस्तमासस्य २६ दिनाङ्के चीनीयव्यापारदैनिकपत्रिकायाः ​​दाफेङ्ग् न्यूज-पत्रिकायाः ​​संवाददाता चीन-मोबाइल-सेवा-पर्यवेक्षण-मञ्चेन प्रेषितस्य पाठसन्देशस्य संलग्नस्य शिकायत-प्रगतेः लिङ्कस्य जाँचम् अकरोत्, संवाददाता मोबाईल-कर्मचारिणां शङ्कितायाः दृश्य-प्रवृत्तेः विषये पृष्टवान्, यस्याः प्रक्रिया अद्यापि क्रियमाणा अस्ति सम्बन्धित विभागों को।

हुआशाङ्ग दैनिक Dafeng News संवाददाता She Hui सम्पादकः Wu Yi