समाचारं

शान्क्सीनगरस्य एकः प्लाज्मा-स्थानकः छात्रान् बहुधा रक्तदानं कर्तुं प्रेरयितुं "छात्रसहायता" इत्यस्य उपयोगं करोति यदा संशयस्य सम्मुखीभवति तदा निर्देशकस्य प्रतिक्रिया अधिकं आश्चर्यजनकं भवति

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एकं वार्ताखण्डं वदामः यत् सर्वे उपेक्षन्ते ।

मीडिया-समाचारानाम् अनुसारं अगस्त-मासस्य २५ दिनाङ्के एषा वार्ता अन्तर्जाल-माध्यमेन प्रसारिता यत् शान्क्सी-नगरस्य जिन्झोङ्ग-नगरस्य हेशुन्-मण्डलस्य शुआङ्ग्लिन्-प्लाज्मा-दान-केन्द्रेण छात्रान् सार्धद्वय-मासेषु चतुर्वारं वा अधिकं वा प्लाज्मादानं कर्तुं २०० युआन्-रूप्यकाणां "छात्रसहायता" इत्यनेन आमन्त्रितः .

२६ अगस्त दिनाङ्के दानकेन्द्रात् एकः मीडिया संवाददाता ज्ञातवान् यत् दानकेन्द्रं हेशुन् शुआङ्ग्लिन् जैविकप्लाज्मासंग्रहणस्थानकम् इति अपि प्रसिद्धम् अस्ति प्रासंगिकाः क्रियाकलापाः सत्याः सन्ति, परन्तु ते क्षेत्रे छात्राणां कृते एव सीमिताः सन्ति तथा च १८ वर्षाधिकाः।

हेशुन् काउण्टी इत्यस्मिन् शुआङ्गलिन् प्लाज्मा दानकेन्द्रस्य कृते हस्ताक्षरितः एकः सम्बद्धः पोस्टरः दर्शयति यत् हेशुन् शुआङ्ग्लिन् प्लाज्मा दानकेन्द्रेण अधिकानां छात्राणां अध्ययनस्य स्वप्नानां साकारीकरणे सहायतार्थं विशेषतया "छात्राणां सहायतायै प्लाज्मा दानं कुर्वन्तु, प्रेम्णः पारं कुर्वन्तु प्लाज्मा" क्रिया: १.

ये छात्राः १५ जून २०२४ तः ३१ अगस्त २०२४ पर्यन्तं ४ वारं वा अधिकं रक्तदानं कृतवन्तः ते स्वछात्रप्रमाणपत्रैः (छात्रपरिचयपत्रं, प्रवेशसूचना) ३१ अगस्त २०२४ तः परं रक्तस्रोते रक्तस्रोते रक्तं प्लाज्मा च दानं कर्तुं शक्नुवन्ति , इत्यादयः) पञ्जीकरणविण्डो मध्ये सत्यापनस्य अनन्तरं भवन्तः 200 युआन् छात्रसहायतां प्राप्तुं शक्नुवन्ति।

मीडियाभिः प्रतिवेदनेषु उल्लेखः कृतः यत् प्लाज्मादातृणां निर्देशानुसारं (२०२१ संस्करणम्)

द्वयोः प्लाज्मादानयोः मध्ये अन्तरं १४ दिवसेभ्यः न्यूनं न भवेत्, एकवर्षे प्लाज्मादानस्य सञ्चितसंख्या २४ गुणाधिका न भवेत् प्रतिवारं प्लाज्मादानस्य मात्रा ६०० ग्रामात् (एण्टीकोआगुलेण्ट् सहितम्) अधिकं न भवेत् ।

अवश्यं नियमाः नियमाः सन्ति, अहं मन्ये नियमाः अतीव प्रामाणिकाः सन्ति, परन्तु वस्तुतः ते अद्यापि वैद्यानाम् चिकित्सामतात् भिन्नाः सन्ति ।

रक्तदानयोः अन्तरालस्य विषये तृतीयकचिकित्सालयानां बहवः वैद्याः स्पष्टं कृतवन्तः यत् -

स्वेच्छया सम्पूर्णं रक्तं, प्लाज्मा वा रक्तघटकं दानं कुर्वन्तु नैदानिकविनियमानाम् अनुसारं भवन्तः प्रति ६ मासेषु एकवारमेव रक्तदानं कुर्वन्तु।

यतः एकवारं रक्तदानं कृत्वा भवतः शरीरं प्लाज्मायाः भागं सेवते, सामान्यरक्तदानस्य लक्ष्यं प्राप्तुं पूर्वं पुनः स्वस्थतां प्राप्तुं प्रायः ६ मासाः यावत् समयः भवति ।

रक्तस्थानकेषु नियमानाम् उल्लङ्घनं, दातृभ्यः अत्यधिकं रक्तं बहुवारं संग्रहणं च सख्यं निषिद्धम् अस्ति यत् शरीरे पुनः स्वस्थतायै पर्याप्तः समयः भवतु, पुनः स्वस्य अन्येषां च आपूर्तिं कर्तुं पर्याप्तं रक्तकोशिकानां उत्पादनं भवति

स्थानीयजनाः किं वदन्ति इति पश्यामः । दानकेन्द्रत्वेन दावान् कुर्वन् एकः कर्मचारी अवदत् यत्, "एषः कार्यक्रमः केवलं अस्माकं क्षेत्रस्य कृते एव अस्ति। बहवः छात्राः भागं गृहीतवन्तः। अद्यापि कोऽपि आँकडा नास्ति। बहवः छात्राः मध्यमार्गे विद्यालयं आरब्धवन्तः, अतः वयं तान् (200 युआन् छात्रसहायतां) पूर्वमेव दत्तवन्तः। , यदि संख्या न प्राप्यते तर्हि न निर्गमिष्यति” इति ।

हेशुन् काउण्टी हेल्थ एण्ड् स्पोर्ट्स् ब्यूरो इत्यस्य निदेशकः झाङ्ग ज़िकियाङ्ग् इत्यनेन मीडियासमूहेभ्यः उक्तं यत् -

कञ्चित् सत्यापनार्थं प्रेषयित्वा वार्ता सत्यम् आसीत् ।

बेन्लिउ न्यूज् इत्यस्य संवाददात्रेण सह साक्षात्कारस्य प्रतिक्रियारूपेण हेशुन् काउण्टी हेल्थ ब्यूरो इत्यस्य कर्मचारीः अवदन् यत् -

प्लाज्मादानप्रक्रिया कानूनी अनुपालनी च अस्ति यदि नेटिजनाः शिक्षायाः सहायार्थं प्लाज्मादानस्य विषये प्रश्नं कुर्वन्ति तर्हि वयं रक्तस्थानकेन सह संवादं करिष्यामः यत् ते अवगन्तुं शक्नुमः।

"छात्रसहायता" इत्यस्य नामधेयेन अनुभवहीनछात्रान् प्लाज्मादानार्थं आमन्त्रयितुं किमपि अनुचितं भवति वा इति संशयस्य सम्मुखे हेशुन् काउण्टी स्वास्थ्यक्रीडाब्यूरो इत्यस्य निदेशकः झाङ्ग ज़िकियाङ्गः अवदत्

१८ वर्षीयः पूर्वमेव वयस्कः अस्ति, सः स्वतन्त्रतया चिन्तयितुं शक्नोति, ते सम्प्रति गणयन्ति यत् अस्मिन् कार्ये कति छात्राः भागं गृहीतवन्तः। "प्रचारे किमपि दोषः अस्ति इति वयं निश्चिताः न स्मः, अतः वयं लोकसुरक्षाब्यूरो इत्यनेन सह संवादं कृत्वा सर्वेषु पक्षेषु विविधाः उपायाः कृतवन्तः। यदि प्रचारे किमपि अवैधवस्तूनि सन्ति तर्हि वयं प्रत्यक्षतया तस्य निवारणं करिष्यामः।

२६ अगस्तदिनाङ्के प्रातःकाले बेन्लिउ न्यूजस्य एकः संवाददाता हेशुन् काउण्टी इत्यस्मिन् शुआङ्ग्लिन् प्लाज्मा दानकेन्द्रस्य कर्मचारिभिः सह एकस्य छात्रस्य नामधेयेन सम्पर्कं कृत्वा ज्ञातवान् यत् एषः कार्यक्रमः वास्तवमेव भवति:

"अति विलम्बः जातः, आयोजनं प्रायः समाप्तम् अस्ति... एतत् केवलं अतिरिक्तं पुरस्कारम् एव। भवान् इदानीं दानं अपि कर्तुं शक्नोति। प्रत्येकं वारं यदा भवान् प्लाज्मा दानं करोति तदा वयं तदनुरूपं कार्य-हानि-अनुदानं, यात्रा-व्ययः च प्राप्नुमः।

उपरि रक्तकोषस्य उत्तरं पश्यन्तु तस्य छात्राणां रक्तविक्रयणं प्रेरयितुं च किं भेदः ? तथा च "अतिविलम्बः शीघ्रम्" इति "मनोवैज्ञानिकदृष्ट्या दमनकारी" व्याकरणस्य उपयोगेन छात्राणां गम्भीरतापूर्वकं चिन्तनस्य स्थानं समयः च न भवति।

वयं सर्वे जानीमः यत् विद्यालयस्य समये सर्वं मातापितृणां उपरि निर्भरं भवति, कतिपयान् परिवारान् विहाय ये विशेषतया उत्तमाः सन्ति, अधिकांशः छात्राः वस्तुतः अतीव आर्थिकरूपेण बद्धाः सन्ति।

विशेषतः ये छात्राः अधुना एव प्रौढतां प्राप्तवन्तः, तेषां तथाकथितस्य "स्वतन्त्रचिन्तनस्य" क्षमता अतीव दुर्बलं भवति... यदा ते एतादृशप्रलोभनस्य "दमनकारी" विपणनपद्धतीनां च सामनां कुर्वन्ति तदा आर्थिकबाधायुक्ताः कति छात्राः तस्य प्रतिरोधं कर्तुं शक्नुवन्ति?

एकस्य स्थानीयस्य शब्देषु : चतुर्वारं रक्तविक्रयणं, न्यूनतमं रक्तं गृहीतस्य परिमाणस्य आधारेण, २०० युआन् अधिकं मूल्यं भवति । छात्राणां साहाय्यार्थं रक्तदानस्य नामधेयेन अप्रौढछात्राणां रक्तदानार्थं प्रलोभनं वञ्चना अपराधः च। एते पशवः !

एतेन अचिरकालपूर्वं शान्क्सीप्रान्ते रक्तदानेन उत्पन्नस्य अन्यस्याः दुःखदघटनायाः स्मरणं भवति यत् -

पूर्वमाध्यमानां समाचारानुसारं शान्क्सीप्रान्तस्य सिन्झौनगरे एकः घटना अभवत् यया व्यापकं सामाजिकं ध्यानं आकर्षितम् एकः १९ वर्षीयः बालकः १६ वारं रक्तदानं कृत्वा अप्रत्याशितरूपेण मृतः।

समाचारानुसारं १९ वर्षीयः झाओ इत्यस्य रहस्यपूर्णरूपेण मार्चमासस्य १६ दिनाङ्के सायं मृत्युः अभवत् ।

पूर्वं सः सिन्झौ-नगरस्य सिन्फु-मण्डलस्य प्लाज्मा-स्थानके क्रमशः १६ वारं रक्तदानं कृतवान् आसीत् । एषा घटना अन्तर्जालमाध्यमेषु उष्णचर्चाम् उत्पन्नवती, यत्र परिवारजनाः रक्तकोषस्य जनानां जीवनं लुण्ठनस्य प्रथायाः विषये प्रश्नं कृतवन्तः ।

सिन्हुआन्घे इत्यस्य समाचारानुसारं २०२४ तमस्य वर्षस्य जनवरी-मासस्य १५ दिनाङ्के शाओ वेइ इति १९ वर्षीयः बालकः शान्क्सी-प्रान्तस्य सिन्झौ-नगरस्य जिङ्गल्-मण्डले निवसन् स्वगृहे एव आकस्मिकतया मृतः

यदा तस्य पिता झाओ झिजी स्वस्य सामानस्य क्रमणं कुर्वन् आसीत् तदा सः आविष्कृतवान् यत् झाओ वेइ इत्यस्य मृत्योः पूर्वं अष्टमासेषु १६ वारं यावत् तस्य प्लाज्मासङ्ग्रहः कृतः इति शङ्का आसीत्, "रक्तविक्रयणस्य" मध्ये न्यूनतमः अन्तरः १२ दिवसाः आसीत्

अवशेषेषु झाओ वेई इत्यनेन मृत्योः दशदिनपूर्वं स्थानीये चिकित्सालये जारीकृतं जाँचपत्रम् आसीत् इति निदानेन ज्ञातं यत् तस्य रक्तस्रावः तीव्ररूपेण रक्तस्रावः अस्ति, रक्तनिर्माणविकारस्य च शङ्का अस्ति

झाओ वी इत्यस्य सेलफोन-चैट्-अभिलेखेषु तस्य प्लाज्मा-विक्रयणार्थं "सिन्झौ-प्लाज्मा-स्थानकं" प्रति परिवहनस्य प्रक्रियां अभिलेखितं भवति "कनेक्टर्" इत्यनेन प्रत्येकं समये प्रायः २६० युआन्-तः ३०० युआन्-पर्यन्तं भुक्तं भवति स्म ।

संशयस्य सम्मुखे अस्मिन् घटनायां सम्बद्धानां सिन्झौ-नगरस्य अधिकारिणां हेशुन्-मण्डलस्य अधिकारिणां च कथनम् एव आसीत् यत् -

झाओ वेई प्लाज्मा संग्रहणस्य आवश्यकताः पूरयति कम्पनी राष्ट्रियविनियमानाम् अनुसारं सख्तीपूर्वकं कार्यं करोति यदि परिवारस्य कस्यापि सदस्यस्य आपत्तिः अस्ति तर्हि ते कानूनी कार्रवाईं कर्तुं शक्नुवन्ति।

जनमतस्य उच्चतरं ध्यानं दत्त्वा स्थानीयसर्वकारेण जिलासमित्याः जिल्लासर्वकारस्य च नेतारः, जिलास्वास्थ्यक्रीडाब्यूरो, अनुशासननिरीक्षणजिल्लाआयोगः, तथा शाखायाः प्रत्यक्षतया सिन्झोउ नगरपालिकाजनसुरक्षाब्यूरो इत्यस्य अन्तर्गतं ऑनलाइन रिपोर्ट् प्रति प्रतिक्रियां दातुं स्थितिः अन्वेषिता।

सिन्झौ-नगरस्य अधिकारिणां मते : १.

१९ मार्च दिनाङ्के अपराह्णे तत्र सम्बद्धा कम्पनी सुधारणार्थं कार्याणि स्थगितवती आसीत्, अन्वेषणे च सहकार्यं कुर्वती आसीत् ।

२० मार्च दिनाङ्के अन्वेषणं पूर्णतया आरब्धम् अस्ति, वयं च समये एव प्रासंगिकसूचनाः जनसामान्यं प्रति घोषयिष्यामः।

परन्तु पञ्चमासाः व्यतीताः, सिन्झौ-नगरस्य तथाकथितस्य “अनुसन्धानपरिणामानां समये विमोचनस्य” विषये कोऽपि वार्ता न प्राप्ता ।