समाचारं

बलवन्तः युवानः देशं सुदृढं कुर्वन्ति! प्राथमिकविद्यालयस्य बालकाः पृष्टवन्तः यत् २० हिट् अस्ति वा? सैन्यसम्पादकः सन्तोषजनकं उत्तरं दत्तवान्

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कतिपयदिनानि पूर्वं बेइहाङ्गप्रयोगात्मकप्राथमिकविद्यालये "बालविज्ञानप्रौद्योगिकीप्रक्षेपणयोजना" इति कार्यक्रमः आयोजितः आसीत्, प्रसिद्धस्य घरेलुसैन्यपत्रिकायाः ​​"विमाननज्ञानस्य" अध्यक्षा सुश्री यू मिन इत्यादयः विशेषज्ञाः परिसरे आमन्त्रिताः आसन् यत् तेन सह संवादं कुर्वन्तु बालकाः। घटनास्थले एकः बालकः विशेषज्ञसमूहं "अस्माकं देशेन विकसितः एच्-२० कदा मुक्तः भविष्यति?", "किं भवन्तः दृष्टवन्तः?" (अन्यदेशेभ्यः)। अस्मिन् विषये भाष्यकाराणां मतं यत् सशक्ताः युवानः देशं सशक्तं करिष्यन्ति, सकारात्मकसैन्यविशेषज्ञानाम् प्राध्यापकानाञ्च छात्रैः सह संवादं कर्तुं परिसरेषु प्रवेशं कर्तुं अनुमतिः दत्तः इति तेषां देशभक्तिभावनानां दृष्टीनां च संवर्धनस्य सर्वोत्तमः उपायः अस्ति

एच्-२० बम्ब-विमानस्य विकासप्रक्रिया रहस्यपूर्णा इव दृश्यते, विशेषतः यतः आधिकारिकवार्ता बहुवर्षपूर्वं प्रकाशिता, परन्तु यतः वास्तविकं यन्त्रं कदापि न दृष्टम्, अतः बहवः जनाः चिन्तयन्ति यत् एच्-२० परियोजना रद्दा भवितुम् अर्हति इति वस्तुतः यथा यु मिन्-महोदयेन उक्तं तथा अस्माकं नूतन-पीढीयाः बम्ब-प्रहारकाः भवितुमर्हन्ति | घरेलुसैन्यविशेषज्ञाः विदेशीयव्यावसायिकसंस्थाः च मन्यन्ते यत् जनमुक्तिसेना निश्चितरूपेण "एच-२०" इति कोडनामकं सामरिकं बम्बविस्फोटकं विकसयिष्यति यतोहि जनमुक्तिसेनायाः कृते एकस्य विशालस्य हड़तालमञ्चस्य आवश्यकता वर्तते यत् दीर्घदूरपर्यन्तं आक्रमणं रणनीतिकप्रहारं च कुशलतया कर्तुं शक्नोति . यद्यपि एच्-६के तथा वर्तमानकाले सेवायां तस्य उन्नतमाडलाः उत्तमाः सन्ति, यतः ते मध्यमबम्बविमानाः सन्ति, तथापि मिशनप्रहारविधेः चयनं प्रायः रेन्जयुद्धत्रिज्यायाः गोलाबारूदस्य माउण्टिङ्ग् इत्यस्य च मध्ये विकल्पः भवति यदि भवान् उच्चदक्षतया प्रहारं कर्तुम् इच्छति तर्हि ईंधनभारगुणकः बम्बभारस्य मार्गं दातव्यः, यः प्रत्यक्षतया युद्धत्रिज्याम् प्रभावितं करोति । परन्तु यदि भवान् युद्धत्रिज्याम् चिनोति तर्हि बम्बभारः प्रभावितः भविष्यति ।

चीनीयवायुसेनायाः वर्तमानकेन्द्रबिन्दुः अद्यापि नाट्यगृहस्य अन्तः महत्त्वपूर्णशत्रुलक्ष्याणां आश्चर्यजनकविनाशः एव अस्ति, एषा यथास्थितिः अस्माकं समग्रसैन्यशक्तेः आवश्यकतानां च आधारेण अस्ति, भवेत् तत् द्वितीयद्वीपशृङ्खलायां गुआम-नगरं वा निवारणम् | पूर्वचीनसागरे र्युक्युद्वीपेषु आधारः, अथवा समुद्रे प्लवमानाः विदेशीयाः पृष्ठभागाः, एते अस्माकं प्राथमिकतालक्ष्याः सन्ति यदा H-6K तथा तस्य उन्नतमाडलाः उच्चशक्तिगोलाबारूदं वहितुं समूहेषु स्थापिताः भवन्ति , तदा तत् खलु एतानि लक्ष्याणि नाशयितुं शक्यते, ततः रॉकेट-सेना अन्येषां दीर्घदूरपर्यन्तं प्रहार-गोलाबारूदानां प्रक्षेपणं करिष्यति, यत् मूलतः अस्माकं युद्ध-आवश्यकतानां पूर्तिं करोति । परन्तु यदि उत्तर-अमेरिकायां आक्रमणं भवति, विशेषतः सामरिकं परमाणु-प्रतिक्रमणं भवति तर्हि एच्-६के अतीव दुर्बलं भविष्यति यद्यपि नवीनतमं उन्नतं एच्-६ इन्धनग्राहकपाइप् इत्यनेन सुसज्जितं भवति, वायुतले इन्धनं स्थापयितुं शक्यते च, एतत् स्थितिः बहु न परिवर्तयिष्यति, यतः it The platform capabilities are there.

एतादृशेषु परिस्थितिषु चीनीयवायुसेनायाः तात्कालिकस्य आवश्यकता वर्तते यस्य उपयोगः लचीलेपनरूपेण कर्तुं शक्यते तथापि भविष्यस्य विकासदिशायाः न्याय्यम् अस्य सामरिकबम्बविमानस्य तुलनां केषां लक्षणानाम् अस्ति of bombers, especially अमेरिकीसैन्येन B21 इत्यस्य "बहुउद्देश्यवायुमञ्चः" इति परिभाषितस्य अनन्तरं चीनीयवायुसेनायाः H-20 इत्येतत् अनिवार्यतया अस्मिन् दिशि गमिष्यति, यथा सामरिकमनुष्यविहीनानां टोहीविमानानाम् सहकारेण सामरिकप्रहाराः, अथवा नियन्त्रणरूपेण काकपिट् इत्यस्य उपयोगः कक्षे कृत्रिमबुद्धेः (AI) साहाय्येन "निष्ठावान् पक्षिणः" युद्धाय मुक्तुं शक्यते ।