अन्तर्जालयुगे नूतनसांस्कृतिकउद्योगस्वरूपेषु मुख्यलक्षणम्
2024-08-27
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सांस्कृतिक-उद्योगस्य नूतनं प्रारूपं सांस्कृतिकक्षेत्रे नूतनानां उत्पादकशक्तीनां महत्त्वपूर्णं प्रकटीकरणं भवति । नवीनगुणवत्तायुक्तस्य उत्पादकतायां मार्गदर्शनेन सांस्कृतिक-उद्योगे नूतन-स्वरूपानाम् विकासः आर्थिक-संरचनायाः अनुकूलनं प्रवर्धयितुं सांस्कृतिक-विरासतां नवीनतां च प्रवर्धयितुं महत्त्वपूर्णं इञ्जिनं जातम् अस्ति
सांस्कृतिक-उद्योगस्य नूतनं प्रारूपं डिजिटल, संजालयुक्त, बुद्धिमान् इत्यादिभिः प्रौद्योगिकीभिः चालितस्य सांस्कृतिक-उद्योगस्य विकासेन निर्मितानाम् नूतनानां सांस्कृतिक-उत्पादानाम् सेवा-रूपाणां च संदर्भं ददाति, यत्र सृजनशीलतायाः मूलं, प्रौद्योगिकी समर्थनरूपेण, एकीकरणं च भवति पारम्परिकसंस्कृतिः आधुनिकप्रौद्योगिकी च। नवीनव्यापारस्वरूपाः सांस्कृतिक-उद्योगस्य स्वयमेव भङ्गः नवीनता च सन्ति, तथा च सांस्कृतिक-उद्योगस्य एकस्य निश्चित-पदे विकासस्य परिणामाः सन्ति नूतनसांस्कृतिक-उद्योगस्वरूपस्य मुख्यलक्षणं अत्र प्रतिबिम्बितम् अस्ति : १.
प्रथमं चीनस्य उत्तमः पारम्परिकसंस्कृतिः एव मूलम् । उच्चगुणवत्तायुक्ता सामग्री सांस्कृतिक-उद्योगस्य समृद्धेः विकासस्य च आधारशिला अस्ति तथा च प्रेक्षकान् आकर्षयितुं, भावनात्मक-प्रतिध्वनिं, मूल्य-मान्यतां च उत्तेजितुं कुञ्जी अस्ति नवीनसांस्कृतिकस्वरूपेषु केन्द्रं उच्चगुणवत्तायुक्तसामग्रीनिर्माणं प्रसारणं च भवितुमर्हति, यत् विपण्यक्षमतां उत्तेजितुं, औद्योगिक उन्नयनं प्रवर्धयितुं, सांस्कृतिकविरासतां नवीनतां च निर्वाहयितुम् मौलिकं भवति। डिजिटलमाध्यमाः, अन्तरक्रियाशीलमनोरञ्जनं वा अन्ये उदयमानाः सांस्कृतिकरूपाः वा, सामग्रीयाः विशिष्टता, नवीनता, गभीरता च प्रमुखाः कारकाः सन्ति ये निर्धारयन्ति यत् सा भयंकरप्रतियोगितायां विशिष्टतां प्राप्तुं शक्नोति वा, स्थायिविकासं च प्राप्तुं शक्नोति वा इति।
द्वितीयं प्रौद्योगिकी-नवीनीकरणेन चालितम् अस्ति । महत्त्वपूर्णं चालकशक्तिरूपेण वैज्ञानिकं प्रौद्योगिकीविकासं च सांस्कृतिकउद्योगशृङ्खलासमूहानां स्थापनां प्रवर्धयति तथा च सांस्कृतिकव्यापाराणां प्रसारं प्रवर्धयति। सांस्कृतिकस्वरूपेषु नवीनता मुख्यतया डिजिटलप्रौद्योगिक्याः उन्नतिः, प्रौद्योगिक्याः कारणेन आनयितव्यापारप्रतिमानयोः परिवर्तनयोः उपरि निर्भरं भवति । उदाहरणार्थं, 5G, ब्लॉकचेन्, वर्चुअल् रियलिटी इत्यादीनां डिजिटलप्रौद्योगिकीनां निर्माणेन वर्चुअल् सिनेमागृहाणि, सोमाटोसेंसरी गेम्स् इत्यादीनि नवीनव्यापारस्वरूपाणि निर्मिताः सन्ति अन्तर्जालमञ्चानां निर्माणेन अलीबाबा, टेन्सेण्ट् इत्यादीनां पूर्णपारिस्थितिकीसांस्कृतिकोद्यमानां निर्माणं जातम् ये सांस्कृतिकेन सह अत्यन्तं एकीकृताः सन्ति उद्योगेषु सांस्कृतिक उद्यमानाम् कृते नूतनं व्यापारप्रतिरूपं निर्मायताम्।
तृतीयः विविधः एकीकृतः च विकासः अस्ति । विविधतापूर्णः एकीकृतः च विकासः औद्योगिकपरिवर्तनस्य उन्नयनस्य च महत्त्वपूर्णा दिशा अभवत् "संस्कृतिः +" +संस्कृतिः" औद्योगिकविकासे नूतना प्रवृत्तिः अभवत् । तस्मिन् एव काले नूतनाः व्यापारप्रतिमानाः सांस्कृतिकविपण्यं अधिकतया परिष्कृतवन्तः, व्यक्तिगतग्राहकसमूहानां आवश्यकतानां पूर्तये च नूतना प्रतिस्पर्धात्मका दिशा अभवत् यथा, द्रुत-उपभोगस्य, विखण्डित-समय-मनोरञ्जनस्य च माङ्गल्याः मार्गदर्शितः, ऑनलाइन-लघु-वीडियो, ऑनलाइन-लाइव-प्रसारणं, विविधता-प्रदर्शनानां विषये शिकायतां च प्रतिनिधित्वं कृत्वा नूतनाः प्रारूपाः प्रबलतया वर्धन्ते
(लेखकः चीनस्य साम्यवादीदलस्य जिनाननगरसमितेः प्रचारविभागस्य सांस्कृतिक-उद्यमविभागस्य निदेशकः वाङ्ग पिंगपिंगः)
स्रोतः - Guangming.com