समाचारं

ट्रेण्डिंग् प्राप्नुत! शङ्घाई-नगरस्य नेटिजनाः चिन्तिताः आसन् : "बृहत्-प्रमाणेन पतनम्"? आधिकारिक प्रतिक्रिया

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२६ अगस्तदिनाङ्के हुआङ्गपु, जिंग्आन्, मिन्हाङ्ग, होङ्गकोउ, बाओशान्, जिनशान्, जियाडिङ्ग्, चोङ्गमिङ्ग् इत्यादिषु जिल्हेषु बहवः नेटिजनाः "दूरसञ्चारस्य सम्पर्कं विच्छिन्नम्" "शङ्गहाई दूरसंचारस्य पतनम्" इति च अवदन्
अनेके उद्विग्नाः नेटिजनाः ज्ञातवन्तः यत् १०,००० मरम्मतस्य हॉटलाइनं प्राप्तुं न शक्यते।
तदनन्तरं तत्क्षणमेव सम्बद्धाः विषयाः द्वितीयः सर्वाधिकं अन्वेषितः विषयः अभवत् ।
Oriental.com इत्यस्य अनुसारं बृहत्रूपेण जालविच्छेदस्य अनन्तरं केचन दूरसञ्चारकर्मचारिणः आपत्कालीनस्थितेः विषये वार्ताम् अप्रकाशितवन्तः यत् -
२०२४ तमस्य वर्षस्य अगस्तमासस्य २६ दिनाङ्के प्रायः १७:३० वादने शाङ्घाई-दूरसंचारस्य केषुचित् ब्रॉडबैण्ड्-सेवासु असामान्यताः अभवन् । सम्प्रति शङ्घाई दूरसंचारः समस्यायाः मरम्मतं, समस्यानिवारणं च कर्तुं सर्वप्रयत्नः कुर्वन् अस्ति । भवतः कृते यत् असुविधा अभवत् तदर्थं वयं क्षमायाचनां कुर्मः!
तदतिरिक्तं केचन कर्मचारीः अवदन् यत्, "शङ्घाई-व्यापी ब्रॉडबैण्ड् बसः भग्नः अस्ति, कृपया धैर्यं धारयन्तु, मरम्मतं च प्रचलति" इति ।
१९:३५ वादने चीन दूरसंचार शङ्घाई ग्राहकसेवा Weibo इत्यत्र प्रकाशितवती : प्रायः १७:३० वादने शङ्घाई दूरसंचारस्य केचन ब्रॉडबैण्डसेवासु असामान्यताः अभवन्, ते १८:०५ वादने पूर्णतया सामान्यतां प्राप्तवन्तः caused you. , वयं गभीरं क्षमायाचनां कुर्मः!
भवतः जालम् प्रभावितम् अस्ति वा ? टिप्पणीविभागे गपशपं कुर्मः ।
पुनः मुद्रितम् : न्यूज स्क्वेर्
स्रोतः : Xiaoxiang प्रातः समाचार
प्रतिवेदन/प्रतिक्रिया