समाचारं

सुगाता मासाकी अभिनीत "सूर्यस्त सूर्योदय" पोस्टर × मियाफुजी कान्कुरो द्वारा लिखित

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९०५ चलचित्रसमाचारः२६ अगस्त दिनाङ्के "सूर्योदयः सूर्यास्तः च" (サンセットサンライズ) इति चलच्चित्रस्य प्रथमः पोस्टरः प्रदर्शितः । इदं चलच्चित्रं यु शुहेई इत्यस्य समाननाम्ना उपन्यासात् रूपान्तरितम् अस्ति, यस्य निर्देशनं योशियुकी किशी इत्यनेन कृतम्, यस्य लेखनं कान्कुरो मियाफुजी अस्ति, यस्य अभिनयः मासाकी सुगाटा इत्यनेन कृतः अस्ति
अस्य चलच्चित्रस्य कथावस्तु २०२० तमे वर्षे स्थापितः, यदा कोविड्-१९-महामारी-कारणात् विश्वं "नाकाबन्दी"-स्थितौ आसीत् । टोक्योनगरस्य एकस्मिन् विशाले कम्पनीयां श्वेतकालरश्रमिकः शिन्साकु (मासाकी सुगाडा इत्यनेन अभिनीतः) एकः मत्स्यजीविः अस्ति यः महामारीकारणात् दूरस्थरूपेण कार्यं आरब्धवान् अस्मिन् काले शिन्साकुः प्रथमदृष्ट्या एव मियागीप्रान्तस्य सान्रिकुनगरे चतुर्शय्यागृहैः एकं वासगृहं च ६०,००० येन् मासिकभाडायाः च "देवगृहस्य" प्रेम्णि अभवत् सः अत्र गत्वा नूतनजीवनस्य आरम्भं कर्तुं प्रयत्नः कर्तुं निश्चितवान्, परन्तु नगरस्य जनानां कृते तस्य आगमनं टोक्योतः "विदेशी" इव आसीत् । स्वाभाविकतया सकारात्मकचरित्रेण गतिशीलतायाः च सह शिन्जुओ विविधविचित्रताभिः स्थानीयनिवासिनः सह सम्मिलितः, हृदयस्पर्शीकथानां श्रृङ्खला च अभवत्
"Sunrise and Sunset" इति चलच्चित्रं २०२५ तमस्य वर्षस्य जनवरीमासे जापानदेशे प्रदर्शितं भविष्यति ।
पाठ/प्रदर्शनम्
(स्रोतः : १९०५ चलचित्रजालम्)
प्रतिवेदन/प्रतिक्रिया