समाचारं

बीजिंगनगरस्य अनेके स्थलानि, मनोरमस्थानानि च सोमवासरे सेप्टेम्बर्-मासस्य प्रथमदिनात् पुनः बन्दीकरणं आरभ्यन्ते

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी, बीजिंग, अगस्त २७ (रिपोर्टरः किन् लिलिंग्) ग्रीष्मकालीनावकाशस्य समाप्तिः भवति, बीजिंगनगरस्य प्रमुखसङ्ग्रहालयाः, कलाशालाः, उद्यानानि, पर्यटनस्थलानि इत्यादीनां यात्रिकाणां प्रवाहः अपि न्यूनीकृतः अस्ति। अपूर्ण-आँकडानां अनुसारं बीजिंग-कला-सङ्ग्रहालयः, बीजिंग-युयुआन्तान्-उद्यानः, क्षियाङ्गशान-उद्यानः, चीनीय-उद्यान-सङ्ग्रहालयः ज़िझुयुआन्-उद्यानः, कन्फ्यूशियस-मन्दिरः, इम्पेरियल्-महाविद्यालय-सङ्ग्रहालयः, बीजिंग-प्राचीन-वास्तुकला-सङ्ग्रहालयः इत्यादिषु स्थलेषु, दर्शनीयस्थलेषु च आधिकारिकतया घोषितवन्तः यत् १ सितम्बर्-दिनात् आरभ्य ते करिष्यन्ति इति दैनिकक्रियाकलापाः पुनः आरभन्ते।उद्यानं (मण्डपं) सोमवासरे बन्दं भविष्यति, तत्सह, ग्रीष्मकाले प्रतिशुक्रवासरे शनिवासरे च विस्तारिताः उद्घाटनक्रियाकलापाः अपि समाप्ताः भविष्यन्ति।
ग्रीष्मकालीन उद्यानस्य शिखरस्य आगमनस्य स्वागतार्थं बीजिंग उद्यानप्रबन्धनकेन्द्रेण १५ जुलैतः ३१ अगस्तपर्यन्तं घोषितं यत् नगरपालिका उद्यानानि अन्ये च उद्यानानि सोमवासरस्य बन्दीकरणविनियमं रद्दं करिष्यन्ति, नागरिकान् पर्यटकान् च प्राप्तुं पूर्णतया उद्घाटितानि भविष्यन्ति।
बीजिंग युयुआंटन पार्क
क्षियाङ्गशान पार्क
बीजिंग कला संग्रहालय
चीनी उद्यान संग्रहालय
ज़िझुयुआन पार्क
कन्फ्यूशियस मन्दिरं तथा शाही महाविद्यालय संग्रहालयः
बीजिंग प्राचीन वास्तुकला संग्रहालय
अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "Yangguang.com" क्लायन्ट् डाउनलोड् कुर्वन्तु। समाचारसूचनानां स्वागतं भवति, तथा च २४ घण्टानां समाचारसमाचारहॉटलाइनः ४००-८००-००८८ इति उपभोक्तारः केन्द्रीयप्रसारणजालस्य "वुडपेकर उपभोक्तृशिकायतमञ्चस्य" माध्यमेन अपि ऑनलाइनशिकायतां कर्तुं शक्नुवन्ति प्रतिलिपिधर्मकथनम् : अस्य लेखस्य प्रतिलिपिधर्मः CCTV इत्यस्य अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते । पुनर्मुद्रणार्थं कृपया सम्पर्कं कुर्वन्तु: [email protected] इत्यत्र वयं कस्यापि अनादरपूर्णव्यवहारस्य उत्तरदायी भविष्यामः।
प्रतिवेदन/प्रतिक्रिया