समाचारं

ज़ेलेन्स्की - रूसस्य बृहत्प्रमाणेन आक्रमणेन युक्रेनस्य ऊर्जा-उद्योगस्य महती हानिः अभवत्

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २६ दिनाङ्के युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन सामाजिकमाध्यमेषु उक्तं यत् रूसीसेना “तस्मिन् दिने युक्रेनदेशे बृहत्प्रमाणेन आक्रमणे १०० तः अधिकानि क्षेपणानि, प्रायः १०० ड्रोन् च उपयुज्यते स्म, येन युक्रेनस्य ऊर्जा-उद्योगस्य महती हानिः अभवत्” इति ज़ेलेन्स्की मित्रराष्ट्रेभ्यः "युक्रेनदेशाय वायुरक्षाव्यवस्थानां, क्षेपणास्त्राणां च आपूर्तिं कर्तुं सम्झौतेः पालनम्" इति आह्वयति स्म ।
कीवनगरीयसैन्यप्रशासनिकविभागेन प्रकाशितसूचनानुसारं स्थानीयवायुरक्षाबलाः प्रायः १५ क्षेपणास्त्राः १५ ड्रोन् च निपातितवन्तः
अगस्तमासस्य २६ दिनाङ्के युक्रेनदेशस्य प्रधानमन्त्री श्मेयगरः तस्मिन् दिने रूसदेशात् १५ राज्येषु बृहत् आक्रमणानि अभवन् इति ज्ञापितवान् । श्मेयगरः अवदत् यत् रूसीसैनिकाः ड्रोन्, क्रूज्-क्षेपणास्त्राः, हाइपरसोनिक-क्षेपणास्त्राः च इत्यादीनां विविध-प्रकारस्य शस्त्राणां उपयोगं कुर्वन्ति । युक्रेनस्य ऊर्जासंरचना रूसी-आक्रमणस्य मुख्यं लक्ष्यं आसीत्, युक्रेन-देशस्य बहवः ऊर्जा-सुविधाः अपि क्षतिग्रस्ताः अभवन् । युक्रेनदेशस्य राज्यविद्युत्कम्पनी विद्युत्व्यवस्थां स्थिरीकर्तुं आपत्कालीनविद्युत्विच्छेदं ग्रहीतुं प्रवृत्ता आसीत् ।
समाचारानुसारं कीव-नगरे २६ दिनाङ्के अनेकेषु स्थानेषु जलस्य विद्युत्-प्रदायस्य च बाधा अभवत्, ततः लाइव्-वार्ता-पर्दे सहसा कृष्णवर्णः अभवत्
युक्रेन-राष्ट्रपतिस्य मुख्याधिकारी येर्माक् इत्यनेन सामाजिकमाध्यमेन "यूक्रेनदेशेभ्यः पाश्चात्यदेशैः प्रदत्तानां शस्त्राणां उपयोगेन रूसदेशे दीर्घदूरपर्यन्तं आक्रमणं कर्तुं अनुमतिं दातुं मित्रराष्ट्रेभ्यः" आह्वानं कृतम्
रूसस्य रक्षामन्त्रालयेन प्रकाशितसूचनानुसारं अगस्तमासस्य २६ दिनाङ्के स्थानीयसमये रूसीसैन्येन "युक्रेनदेशस्य सैन्य-औद्योगिकसङ्कुलस्य समर्थनं कुर्वतां प्रमुख ऊर्जासुविधासु, तथा च सर्वेषु निर्दिष्टलक्ष्येषु बृहत्-परिमाणेन आक्रमणं कर्तुं सटीक-निर्देशितशस्त्राणां उपयोगः कृतः आहताः आसन्।" रूसीसैन्येन विगत २४ घण्टेषु युक्रेनदेशस्य ड्रोन्-उत्पादनस्थानद्वये अपि आक्रमणं कृतम् ।
इदमपि ज्ञायते यत् अगस्तमासस्य २६ दिनाङ्के स्थानीयसमये युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की (ऊर्ध्वचित्रे) नियमितरूपेण विडियोभाषणे अवदत् यत् सः तस्मिन् दिने युक्रेनदेशस्य सेनायाः मुख्यसेनापतिना सेर्स्की इत्यनेन सह रूसदेशे आक्रमणस्य अग्रपङ्क्तिस्थितेः सज्जतायाः च चर्चां कृतवान्। परतिक्रिया।
ज़ेलेन्स्की इत्यनेन उक्तं यत् गतदिने युक्रेन-सेनायाः कुर्स्क-प्रदेशे अधिकं नियन्त्रणं प्राप्तम् । सेल्स्की इत्यनेन तस्मिन् दिने डोनेट्स्क-अग्रपङ्क्तौ स्थितिः अपि निवेदितः यत् पोक्रोव्स्क्-दिशा अद्यापि सर्वाधिकं कठिना अस्ति, अस्मिन् दिशि रूसस्य आक्रमणानि सर्वाधिकं हिंसकाः सन्ति इति युक्रेन-सेना अस्मिन् दिशि स्थितानां रक्षणं सुदृढं करिष्यति।
(Yangcheng Evening News·Yangcheng Pai व्यापक सीसीटीवी समाचार, विदेशी मीडिया)
प्रतिवेदन/प्रतिक्रिया