समाचारं

"चीनयात्रा" विदेशेषु लोकप्रियं भवति, विदेशीयाः पर्यटकाः यत्र इच्छन्ति तत्र आगच्छन्ति ।

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनदेशस्य राष्ट्रियाप्रवासप्रशासनस्य आँकडानि दर्शयन्ति यत् अस्मिन् वर्षे प्रथमार्धे १४.६३५ मिलियनं विदेशिनः विभिन्नेषु बन्दरगाहेषु देशे प्रविष्टाः, येन वर्षे वर्षे १५२.७% वृद्धिः अभवत् तेषु ८.५४२ मिलियनं जनाः वीजा-रहितप्रवेशद्वारा देशे प्रविष्टाः, वर्षे वर्षे १९०.१% वृद्धिः । चीनस्य आगच्छन्त्याः पर्यटनविपणः उल्लासस्य नूतनतरङ्गस्य आरम्भं करोति, यतः अधिकाधिकाः विदेशेषु पर्यटकाः "चीनयात्रा" इत्यस्य प्रेम्णि पतन्ति ।
"चीनयात्रा" इत्यस्य लोकप्रियता न केवलं चीनस्य अद्वितीयस्य आकर्षणात्, चीनीयसमाजस्य मुक्ततायाः सहिष्णुतायाः च जनानां उष्णतायाः, मैत्रीपूर्णतायाः च कारणेन उद्भवति, अपितु चीनस्य बहिः जगतः कृते उच्चस्तरीयस्य उद्घाटनस्य निरन्तरप्रचारस्य फलदायी परिणामः अपि अस्ति . यथा यथा वीजा-रहितं "मित्रमण्डलं" विस्तारं प्राप्नोति तथा च कार्मिकविनिमयस्य सुविधायै उपायाः अनुकूलिताः भवन्ति तथा तथा विदेशीयाः पर्यटकाः "यदा इच्छन्ति तदा आगच्छन्ति" इति वास्तविकता भवति
१४४ घण्टानां पारगमनवीजारहितनीतिः चीनीयस्य आगमनपर्यटनस्य विस्फोटं करोति
चीनदेशं गच्छन्तीनां विदेशीयपर्यटकानाम् कृते वीजाविषयाणि सर्वदा प्रमुखा कठिनता एव अभवन् । किञ्चित्कालं यावत् चीनदेशः वीजा-अनुकूलन-उपायानां आरम्भं निरन्तरं कुर्वन् अस्ति, यथा वीजा-अनुरोध-प्रपत्रस्य सामग्रीं न्यूनीकर्तुं, वीजा-शुल्कं चरणबद्धरूपेण न्यूनीकर्तुं, चीनदेशे अध्ययनार्थं अनुमोदन-प्रक्रियाणां सरलीकरणं, केषाञ्चन आवेदकानां अङ्गुलिचिह्न-ग्रहणात् मुक्तिः, वीजा-मुक्तिः च नियुक्तिम्, तथा च केषाञ्चन आवेदकानां मुक्तिः
संवाददाता अवलोकितवान् यत् २०१३ तमस्य वर्षस्य जनवरी-मासात् आरभ्य मम देशे ७२/१४४ घण्टानां पारगमन-वीजा-रहित-नीतिः कार्यान्विता अस्ति । अधुना यावत् चीनस्य ७२/१४४ घण्टानां पारगमनवीजामुक्तनीतिः ५४ देशेषु प्रयुक्ता अस्ति, यत्र अमेरिका, कनाडा, यूनाइटेड् किङ्ग्डम्, स्पेन्, जापान इत्यादयः देशाः सन्ति घरेलुनगरेषु चाङ्गशा, हार्बिन्, गुइलिन् च ७२ घण्टानां पारगमनवीजामुक्तनीतिं कार्यान्वितवन्तः, तथा च बीजिंग, तियानजिन्, शङ्घाई, नानजिङ्ग्, ग्वाङ्गझौ, शेन्झेन्, चोङ्गकिङ्ग्, चेङ्गडु, क्षियान्, कुन्मिङ्ग् इत्यादिषु २० नगरेषु कार्यान्वितम् अस्ति १४४ घण्टानां पारगमनवीजारहितनीतिः ।
Ctrip आँकडा दर्शयति यत् अस्मिन् वर्षे द्वितीयत्रिमासे प्रथमत्रिमासे तुलने 54 देशेभ्यः पर्यटकानाम् आगच्छन्तयात्रायाः आदेशाः 28% वर्धिताः, येषु दक्षिणकोरिया, सिङ्गापुर, जापान, ऑस्ट्रेलिया, द... युनाइटेड् किङ्ग्डम्, अमेरिका, रूस, जर्मनी, स्पेन, फ्रान्स इत्यादयः अत्र आगच्छन्तः पर्यटकाः अधिकाः सन्ति । प्रमुखेषु आगच्छन्तीपर्यटनदेशेषु प्रथमत्रिमासे तुलने ग्रीस, ब्राजील, हङ्गरी, रूस, कनाडा इत्यादिषु देशेषु अधिकवृद्धिः अभवत्
एण्डर्सन् नामकः डेनिश-महाविद्यालयस्य छात्रः यात्राविशेषज्ञः अस्ति, चीनदेशे १४४ घण्टानां पारगमन-वीजा-रहित-नीतेः आनन्दं लब्धुं शक्नोति इति ज्ञात्वा सः तत्क्षणमेव ग्रीष्मकालीन-अवकाशस्य अनन्तरमेव चेङ्गडु-नगरं प्रति विमानं बुकं कृतवान् "पाण्डा-प्रेमी" एण्डर्सन् चेङ्गडु-भण्डारेषु विशाल-पाण्डा-विषयक-सांस्कृतिक-रचनात्मक-उत्पादानाम् चकाचौंध-सरण्या, वीथिषु सर्वत्र दृश्यमानानां विशाल-पाण्डा-आभूषणानाम् च कारणेन उत्साहितः आसीत्
मीडिया सह साक्षात्कारे एण्डर्सन् अवदत् यत् १४४ घण्टानां पारगमन-वीजा-रहित-नीतिः अतीव सुविधाजनकः अस्ति तथा च पारगमन-प्रक्रियाः अतीव द्रुताः सन्ति एतेन भविष्ये यात्रायाः कृते अन्यः स्थायि-विकल्पः प्राप्यते सः अन्यनगराणि भ्रमितुं अधिकं ज्ञातुं च आशास्ति चीनस्य दीर्घकालीन-इतिहासस्य विषये संस्कृतिः च विविधस्थानानां रङ्गिणः रीतिरिवाजानां, रीतिरिवाजानां च अनुभवं कुर्वन्तु।
तदतिरिक्तं "बृहत्मात्रायां कार्ड्स् स्वाइप् करणं, अल्पराशिं कृते QR कोड् स्कैनिङ्गं, नगदरूपेण च भुक्तिः" इति भुक्तिवातावरणं विदेशीयपर्यटकानाम् अपि अधिकं सुखदं उपभोग-अनुभवं आनयति आँकडानुसारम् अस्मिन् वर्षे मेमासे देशे सर्वत्र पीओएस-यन्त्रेषु विदेशीय-कार्ड-व्यवहारस्य संख्या, राशिः च फरवरी-मासस्य तुलने दुगुणा अभवत् २० लक्षाधिकाः प्रवासिनः मोबाईल-भुगतानस्य उपयोगं कुर्वन्ति स्म, फेब्रुवरी-मासस्य तुलने व्यवहारानां संख्या, राशिः च प्रायः दुगुणा अभवत् ।
टोङ्गचेङ्ग-संशोधन-संस्थायाः मुख्यशोधकः चेङ्ग-चाओगोङ्गः एकदा दर्शितवान् यत् वीजा-मुक्त-देशानां व्याप्तेः विस्तारं करोति वा सीमाशुल्क-निकासी-सुविधां करोति वा, तत्र आगन्तुकपर्यटनस्य प्रचारः अतीव सहायकः भवति एकतः एताः नीतयः मम देशस्य प्रतिबिम्बं विश्वस्य समक्षं प्रदर्शयन्ति यत् सः एकः प्रमुखः देशः अस्ति यः बहिः जगति दृढतया मुक्तः अस्ति तथा च मम देशस्य सकारात्मकं मनोवृत्तिं दर्शयति यत् सः सम्पूर्णविश्वस्य यात्रा-उत्साहिनां स्वागतं करोति अल्पकालीनरूपेण ते केषाञ्चन विदेशीयनिवासिनः पर्यटनस्य उपभोगार्थं चीनदेशम् आगन्तुं अपि प्रेरयिष्यन्ति।
चीनदेशम् आगच्छन्तः विदेशिनां लोकप्रियता वर्षस्य उत्तरार्धे अपि वर्धते एव
चीनदेशं प्रति वीजा-अनुकूलन-उपायानां सङ्ख्यायाः कार्यान्वयनेन चीनदेशे विदेशीयाः पर्यटकाः लोकप्रियाः अभवन्, "चीन-यात्रा" इत्यनेन वैश्विक-अनलाईन-सामाजिक-माध्यम-मञ्चेषु उन्मादः उत्पन्नः विदेशीयाः पर्यटकाः चीनदेशस्य वीथिषु, गल्ल्याः च माध्यमेन गच्छन्ति, हानफू-वस्त्रं धारयन्ति, महाप्राचीरं आरोहन्ति, पाण्डान् पश्यन्ति, उष्णघटं खादन्ति च ते चीनदेशयात्रायाः प्रत्येकं आनन्दं यथार्थतया अभिलेखयितुं एकदर्जनसेकेण्ड्तः एकघण्टापर्यन्तं यावत् भवति क्षण।
अधुना एव एकः अमेरिकनः ब्लोगरः "बाओ बाओ क्षियोङ्गः" यः ७ वर्षाणि यावत् शङ्घाईनगरे निवसति सः चीनदेशस्य यात्राविषये एकां भिडियोमालाम् अङ्गीकृतवान् यतः "नगरं नगरम् नास्ति" इति बहुधा भिडियोषु दृश्यते, तस्य स्वरः उच्चैः भवति, तस्य गतिः अतिशयोक्तिः भवति , तथा च अतीव जादुई मस्तिष्कप्रक्षालनं च अस्य अनुसरणं अनुकरणं च कर्तुं बहुसंख्याकाः नेटिजनाः आकर्षिताः। "City is not City" इति अन्तर्जालस्य उष्णं मेमे अभवत् ।
"बाओ बाओ क्षियोङ्ग" अद्यैव मीडिया-सञ्चारमाध्यमेन सह साक्षात्कारे अवदत् यत् "नगरं" एकं स्थानं यत् बहु उत्तेजनाम् उत्साहं च आनेतुं शक्नोति, यथा जीवने ते रोमाञ्चकारी क्षणाः, ये सुन्दराः वस्तूनि सन्ति ये कदापि गहने न विस्मरिष्यन्ति हृदयम्‌।
"अहं शङ्घाई-नगरं प्रेम करोमि। अहम् अत्र सप्तवर्षेभ्यः निवसन् अस्मि। शाङ्घाई-नगरं जीवनशक्ति-आकर्षणेन च परिपूर्णम् अस्ति, यत् मम दृष्टौ 'नगरम्' यत् प्रतिनिधित्वं करोति तत् एव "बाओ बाओ क्षियोङ्ग्" इति अवदत्।
केचन विदेशीयाः पर्यटकाः अवदन् यत् चीनदेशे शॉपिङ्गार्थं मोबाईल-देयता-प्रयोगं कृत्वा वणिक् धनं पूर्वमेव दत्तवती इति विश्वासं कृत्वा भुक्तिः कृता वा इति अपि स्वयमेव पुष्टिं न कृतवती “चीनदेशे जनानां मध्ये विश्वासः अहं अनुभवामि” इति पर्यटकः अवदत् ।
संवाददाता अवलोकितवान् यत् ७२/१४४ घण्टानां पारगमनवीजामुक्तनीत्या प्रतिनिधितस्य वीजामुक्तनीतेः कवरेजस्य विस्तारः निरन्तरं भवति। जुलै-मासस्य प्रथमदिनात् आरभ्य मम देशेन न्यूजीलैण्ड्, आस्ट्रेलिया, पोलैण्ड् इत्यादीनां त्रयाणां देशानाम् एकपक्षीयवीजामुक्तिः आधिकारिकतया कार्यान्विता अस्ति। तदतिरिक्तं अनेके प्रान्ताः नगराणि च एतस्याः नीतेः कार्यान्वयनार्थं वा सुधारार्थं वा प्रयत्नाः वर्धयन्ति । पूर्वं झेङ्गझौ इत्यनेन उक्तं यत् विमानबन्दरगाहेषु पारगमनकर्मचारिणां कृते १४४ घण्टानां वीजामुक्तनीतेः कार्यान्वयनम् त्वरयिष्यति; सिचुआन् तथा चोङ्गकिङ्ग् इत्यनेन उक्तं यत् ते संयुक्तरूपेण विदेशेषु कर्मचारिणां कृते १४४ घण्टानां वीजामुक्तनीतिं कार्यान्विताः भविष्यन्ति |
अद्यैव चीनस्य विदेशमन्त्रालयस्य प्रवक्ता लिन् जियान् विदेशमन्त्रालयस्य नियमितरूपेण पत्रकारसम्मेलने "चीनयात्रा" इति विषये चर्चां कृतवान् सः अवदत् यत् चीनदेशं गच्छन्तः विदेशीयाः पर्यटकाः अद्यतनकाले एव उच्चं लोकप्रियतां धारयन्ति विदेशीयपर्यटकैः गृहीताः बहवः विडियोः दृष्टाः एते "विमर्शपूर्णाः" "'s "casual shooting" चीनस्य विकासस्य जीवनशक्तिं दर्शयति। "तेषां शॉट्-मध्ये रात्रौ बीजिंग-नगरस्य लिआङ्गमा-नद्याः तेजस्वी-प्रकाशाः, शङ्घाई-नगरस्य वीथिषु गृहे पक्वं भोजनं, शेन्झेन्-नगरे 'कठोर'-ड्रोन्-वितरण-सेवा, 'साइबर-इत्यस्य उच्च-प्रौद्योगिकी-आप्टिक्स-उपत्यकायाः ​​आकाशरेखा च सन्ति वुहान' रेलः चालकरहिताः टैक्सी च।”
अस्मिन् वर्षे उत्तरार्धे चीनदेशं गच्छन्तीनां विदेशिनां लोकप्रियता निरन्तरं वर्धते इति चीनदेशस्य अधिकारिणः अपेक्षन्ते इति लिन् जियान् अवदत्। "वयं मुक्तवृत्त्या विश्वं आलिंगयिष्यामः, स्वस्य नूतनविकासेन विश्वे नूतनं प्रेरणाम् आनयिष्यामः, चीन-विदेशीयविनिमयं च अधिकं गतिशीलं सजीवं च करिष्यामः।
(स्रोतः : चीन डॉट कॉम् संवाददाता झाओ जिओवेन्)
प्रतिवेदन/प्रतिक्रिया