समाचारं

चीन-पनामा-व्यापार-मेलन-सम्मेलनं हस्ताक्षर-समारोहः च पनामा-नगरे आयोजितः

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२६ अगस्तदिनाङ्के स्थानीयसमये पनामादेशस्य राजधानी पनामानगरे "चीन-पनामाव्यापारमेलनसम्मेलनं हस्ताक्षरसमारोहः" इति चीनदेशस्य वाणिज्यमन्त्रालयस्य विदेशव्यापारविभागस्य निदेशकः कार्लोस् होयोस्, पनामादेशस्य उद्योगवाणिज्यमन्त्रालयस्य उपमन्त्री, पनामादेशे चीनदेशस्य राजदूतः जू ज़ुएयुआन् च चीनदेशस्य पाकिस्तानस्य च प्रायः १५० उद्यमिनः प्रतिनिधिश्च अस्मिन् कार्यक्रमे उपस्थिताः भूत्वा व्यापारवार्तालापं कृतवन्तः।अस्मिन् समारोहे कुलम् १० व्यापारसम्झौतानां हस्ताक्षरं कृतम् ।

पनामादेशस्य उद्योगवाणिज्यस्य उपमन्त्री कार्लोस् होयोस् इत्यनेन साक्षात्कारे व्यक्तं यत् सः आशास्ति यत् पनामादेशस्य कम्पनयः कृषकाः च एतत् अवसरं स्वीकृत्य चीनस्य विशालस्य विपण्यस्य अन्वेषणं कर्तुं शक्नुवन्ति तथा च पनामादेशस्य प्रमुखव्यापारस्य अवसराः सन्ति।

चीनदेशस्य वाणिज्यमन्त्रालयस्य विदेशव्यापारविभागस्य निदेशकः ली ज़िंग्कियान् इत्यनेन उक्तं यत् सप्तवर्षपूर्वं कूटनीतिकसम्बन्धस्य स्थापनायाः अनन्तरं द्विपक्षीयसम्बन्धानां निरन्तरं विकासः अभवत् तथा च आर्थिकव्यापारसहकार्यस्य फलप्रदं परिणामः प्राप्तः। इदं चीनीयव्यापारप्रवर्धनमिशनं अधिकानि चीनीयकम्पनयः पनामादेशस्य विपण्यं उद्यमं च अवगन्तुं, चीनीयविपण्ये अधिकानि उच्चगुणवत्तायुक्तानि लाभप्रदानि च पनामादेशस्य उत्पादानि प्रवर्तयितुं, चीन-पनामा-देशस्य आर्थिकव्यापारसम्बन्धानां विकासाय नूतनं गतिं योजयितुं च अनुमतिं दास्यति। चीनदेशः आशास्ति यत् चीन-पाकिस्तान-मुक्तव्यापारसम्झौतेः विषये पक्षद्वयं यथाशीघ्रं पुनः वार्ताम् आरभेत येन मुक्तव्यापारसहकार्यस्य लाभांशः यथाशीघ्रं द्वयोः देशयोः उद्यमानाम्, जनानां च लाभाय भवितुं शक्नोति। अस्मिन् वर्षे चीनदेशः सप्तमः चीन-अन्तर्राष्ट्रीय-आयात-एक्सपो इत्यादीनि महत्त्वपूर्णानि प्रदर्शनीनि अपि आयोजयिष्यति | विजय-विजय परिणाम।

पनामा-कृषि-उद्योग-वाणिज्य-सङ्घस्य अध्यक्षः जुआन् एलियास् इत्यनेन उक्तं यत् चीन-सदृशस्य बृहत्-देशस्य विपण्यं उद्घाटयितुं पनामा-सदृशस्य लघु-देशस्य कृते उत्तमः अवसरः अस्ति | चीनदेशं प्रति निर्यातस्य व्यापारस्य अवसरान् अन्वेष्टुं।

पनामादेशे चीनदेशस्य राजदूतः जू ज़ुएयुआन् इत्यनेन उक्तं यत् चीन-पनामा-देशयोः मध्ये सम्बन्धानां व्यापार-आदान-प्रदानस्य च महत्त्वं चीनदेशः पनामा-देशस्य महत्त्वपूर्णव्यापारसाझेदारेषु अन्यतमः अभवत्, द्वयोः देशयोः व्यापारस्य परिमाणस्य वृद्ध्या पनामा-देशस्य जनानां लाभः भविष्यति |. (मुख्यालयस्य संवाददाता फेङ्ग ली)

प्रतिवेदन/प्रतिक्रिया