समाचारं

यूरेशियादेशस्य "चौराहे" स्थितः दक्षिणकाकेशसः कियत् महत्त्वपूर्णः अस्ति ?

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रूसदेशे अस्माकं विशेषसंवाददाता काङ्ग यू अस्माकं संवाददाता चेन् जिशुआइ अस्माकं विशेषसंवाददाता यी वेन्संपादकस्य टिप्पणी : अगस्तमासस्य १८ दिनाङ्के रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् अजरबैजानदेशस्य द्विदिनात्मकं राज्यभ्रमणार्थं बाकुनगरं प्रति उड्डीय गतः । रूसीराष्ट्रपतिस्य भ्रमणेन व्यापकं ध्यानं आकृष्टम् अस्ति यत् तस्य भ्रमणं तस्मिन् विशेषे क्षणे आगच्छति यदा युक्रेन-सेना रूसी-क्षेत्रे आक्रमणं करोति। पुटिन् अस्मिन् समये अजरबैजानदेशस्य भ्रमणं कर्तुं चयनं कृतवान्, यत् वर्तमानभूराजनीतिकपरिदृश्यस्य अन्तर्गतं दक्षिणकाकेशसक्षेत्रस्य सामरिकं महत्त्वं अधिकं प्रकाशयति यूरेशियनमहाद्वीपस्य "चौराहे" स्थितः अयं क्षेत्रः न केवलं विभिन्नसभ्यतानां "सङ्गमः" अस्ति, अपितु नित्यं द्वन्द्वस्य स्थलः अपि अस्ति, अपितु यूरेशियनतैलपरिवहनस्य महत्त्वपूर्णः मार्गः अपि अस्ति; उत्तर-दक्षिण-अन्तर्राष्ट्रीय-परिवहन-गलियारे रूस-यूरोपयोः मध्ये सामरिक-बफर-क्षेत्रम् अपि "युद्धक्षेत्रम्" अस्ति यत्र बहवः देशाः प्रभावार्थं स्पर्धां कुर्वन्ति रूस-युक्रेन-सङ्घर्षस्य प्रकोपेण भूराजनीतिकक्रीडासु दक्षिणकाकेशसस्य महत्त्वं अधिकं वर्धितम् अस्ति नूतनराजनैतिकवास्तविकतायाः अन्तर्गतं क्षेत्रस्य कूटनीतिशास्त्रे नूतनाः प्रवृत्तयः उद्भूताः।सभ्यता “जंक्शन” + सामरिक बफर क्षेत्रकाकेशसः पश्चिम एशिया-पूर्व-यूरोपयोः सङ्गमे कृष्णसागरस्य कैस्पियनसागरस्य च मध्ये स्थितः प्रदेशः अस्ति । अयं प्रदेशः दक्षिणकाकेशसः, उत्तरकाकेशसः च इति विभक्तः अस्ति, पूर्वस्मिन् आर्मेनिया, अजरबैजान, जॉर्जिया च सन्ति, उत्तरे च रूसीसङ्घस्य अन्तर्गतम् अस्ति, यत्र दागेस्तान्, चेचन्या इत्यादयः स्वायत्तगणराज्याः सन्तिनक्शातः दक्षिणकाकेशसः यूरेशियनमहाद्वीपस्य "चौराहे" स्थितः अस्ति, कृष्णसागरस्य पारं यूरोपस्य सम्मुखीभूय मध्य एशियाद्वारा कैस्पियनसागरस्य पारं चीनदेशेन सह सम्बद्धः अस्ति अस्मिन् प्रदेशे त्रयः देशाः सर्वे प्रादेशिकानां विश्वशक्तीनां वा समीपस्थाः सन्ति । तेषु पूर्वदिशि अजरबैजानदेशः कैस्पियनसागरस्य, दक्षिणदिशि इरान्-तुर्की-देशयोः, उत्तरदिशि रूसदेशयोः सीमां विद्यते । आर्मेनियादेशस्य पश्चिमदिशि तुर्कीदेशस्य, दक्षिणदिशि इरान्देशस्य सीमा अस्ति । जॉर्जियादेशस्य उत्तरदिशि रूसदेशः, नैर्ऋत्यदिशि तुर्कीदेशः, पश्चिमदिशि कृष्णसागरः च अस्ति ।"अत्र विविधाः जलवायुः परिदृश्यानि च सन्ति - मरुभूमितः आरभ्य कृष्णसागरतटस्य उर्वर उपोष्णकटिबंधीयप्रदेशपर्यन्तं समशीतोष्णमद्यदेशपर्यन्तं एकदा वालः एकस्मिन् साक्षात्कारे अवदत् यत् दक्षिणकाकेशसः विशालपर्वतशृङ्खलाद्वयेन परिभाषितः अस्ति: ग्रेटरः काकेशसः लघुकाकेशसः च । जातीयभाषिकदृष्ट्या अयं क्षेत्रः अविश्वसनीयरूपेण विविधः अस्ति, सांस्कृतिकदृष्ट्या दक्षिणकाकेशसः इस्लामधर्मस्य ईसाईधर्मस्य च "सङ्गमे" अस्तिरूसदेशे "ग्लोबल टाइम्स्" इति विशेषसम्वादेन साक्षात्कारं कृत्वा एकः अनामिकः विद्वान् अवदत् यत् दक्षिणकाकेशसदेशे दर्जनशः जातीयसमूहाः निवसन्ति इति क्षेत्रं स्वयं इतिहासे बहवः जातीयधार्मिकसङ्घर्षाः सन्ति तदतिरिक्तं सार्वजनिकसूचनाः दर्शयन्ति यत् जॉर्जियादेशस्य जनाः मुख्यतया रूढिवादीनां ईसाईधर्मं, आर्मेनियादेशस्य जनाः मुख्यतया ईसाईधर्मे विश्वासं कुर्वन्ति, अजरबैजानीजनाः च अधिकतया इस्लामधर्मं मन्यन्ते, शियामुसलमानाश्च सन्ति, परन्तु सम्प्रदायानां मध्ये भेदानाम् उपरि बलं न दत्तम् डी वाल् इत्यनेन उक्तं यत् ऐतिहासिकदृष्ट्या दक्षिणकाकेशसदेशः द्वन्द्वप्रवणः प्रदेशः इति मन्यते । आर्मेनिया-अजरबैजान-देशयोः नागोर्नो-काराबाख-(नाका)-प्रदेशस्य विषये बहुवारं संघर्षः अभवत्, रूस-जॉर्जिया-देशयोः अपि अबखाजिया-दक्षिण-ओसेशिया-देशयोः विषये युद्धं जातम्दक्षिणकाकेशसप्रदेशस्य यूरेशियनतैलपरिवहनमार्गे महत्त्वपूर्णं स्थानं वर्तते । बीबीसी-संस्थायाः अमेरिकी-विदेशनीति-पत्रिकायाः ​​च पूर्वप्रतिवेदनानुसारं यूरेशिया-देशस्य हृदये स्थितः कैस्पियन-सागर-प्रदेशः यूरोप-अन्तर्राष्ट्रीय-ऊर्जा-विपण्यैः सह सम्बद्धैः प्रमुखैः तैल-प्राकृतिक-गैस-पाइप्-लाइनैः सघनरूपेण आच्छादितः अस्ति, अत्यन्तं समीपे च अस्ति नागोर्नो-काराबाख-प्रदेशं प्रति । यूरोप-एशिया-देशयोः मध्ये ऊर्जा-माल-परिवहनार्थं त्रयः स्थलमार्गाः सन्ति, ये इरान्, रूस-अजरबैजान-देशेभ्यः (नागोर्नो-काराबाख-प्रदेशः सम्मिलितः) गच्छन्ति पश्चिमस्य रूसस्य इरान्-देशस्य च क्षीणसम्बन्धेन यूरेशियनव्यापारस्य कृते केवलम् एकः एव व्यवहार्यः स्थलमार्गः अवशिष्टः अस्ति : अजरबैजान-देशः । अफगानिस्तानदेशे युद्धकाले अमेरिकीसैन्यस्य नाटोसैनिकस्य च इन्धनस्य, रसदस्य च एकतृतीयभागः जॉर्जिया-अजरबैजान-देशयोः माध्यमेन प्रेषितःलान्झौ विश्वविद्यालयस्य राजनीति-अन्तर्राष्ट्रीय-सम्बन्ध-विद्यालयस्य प्राध्यापकः वाङ्ग-जिङ्गुओ-इत्यनेन ग्लोबल-टाइम्स्-पत्रिकायाः ​​संवाददातृणा सह साक्षात्कारे उक्तं यत् दक्षिण-काकेशस-देशः न केवलं यतोहि एतत् अद्वितीयं भौगोलिकं स्थानं धारयति, अपितु अस्य कारणात् अपि सामरिकदृष्ट्या महत्त्वपूर्णः अस्ति प्रचुरं ऊर्जासंसाधनम्। वाङ्ग जिङ्गुओ इत्यनेन व्याख्यातं यत् दक्षिणकाकेशसः यत्र स्थितः कैस्पियनसागरक्षेत्रं "द्वितीयफारसीखाड़ी" इति प्रसिद्धः अस्ति, तैलस्य प्राकृतिकवायुसम्पदां च अतीव समृद्धः अस्ति अनुमानं भवति यत् कैस्पियनसागरक्षेत्रे तैलभूवैज्ञानिकभण्डारः विश्वस्य कुलभण्डारस्य प्रायः १८% भागं भवति । दक्षिणकाकेशसस्य समीपे कृष्णसागरः मध्यपूर्वतः मध्य एशियातः यूरोपदेशं प्रति, रूसदेशात् भूमध्यसागरपर्यन्तं तुर्कीजलसन्धिद्वारा तैलस्य प्राकृतिकवायुस्य च महत्त्वपूर्णः मार्गः अस्ति कृष्णसागरस्य नियन्त्रणं तैलपरिवहनपाइपलाइनानां सुरक्षायाः सह सम्बद्धम् अस्ति, अतः अस्य प्रदेशस्य ऊर्जाचैनलस्य स्थितिः अत्यन्तं महत्त्वपूर्णा अस्ति ।केचन जनाः मन्यन्ते यत् दक्षिणकाकेशसः पूर्वपश्चिमयोः, नाटो-रूसयोः मध्ये सामरिकः बफरक्षेत्रः अस्ति । अयं तैलसमृद्धः क्षेत्रः अपि एकः अन्तरिक्षः अस्ति यत्र केचन अतिवादिनः कार्यं कुर्वन्ति ।"भूराजनीतिः ऐतिहासिकविवादः च द्वन्द्वं अधिकं जटिलं करोति सम्बन्धाः । तुर्किए-आर्मेनिया-देशयोः दीर्घकालीनः सम्बन्धः अस्ति । आर्मेनियादेशे रूसस्य सैन्यकेन्द्राणि सन्ति, अजरबैजानदेशेन सह अपि तस्य सुसम्बन्धः अस्ति ।“अत्र बहूनां देशानाम् अभिरुचिः अस्ति” ।ब्रिटिश टोनी ब्लेयर इन्स्टिट्यूट् फ़ॉर् ग्लोबल चेंज इत्यनेन पूर्वं एकः लेखः प्रकाशितः यत् काकेशस-क्षेत्रस्य सामरिकं महत्त्वं ज़ार-रूस-कालात् आरभ्य ज्ञातुं शक्यते, यदा ज़ार-रूस-देशेन ओटोमन-साम्राज्यस्य विरुद्धं बुल्वाररूपेण स्वस्य क्षेत्रस्य विस्तारस्य आवश्यकता आसीत् ज़ार-रूस-काले राजधानी सेण्ट्-पीटर्स्बर्ग्-इत्यस्मात् मुख्यबन्दरगाहनगरात् अन्तर्देशीयनगरं मास्को-नगरं प्रति स्थानान्तरिता । ततः १९ शताब्द्याः आरम्भे ज़ारवादी रूसः उत्तरकाकेशस्-देशे ततः प्रत्यक्षतया दक्षिणदिशि गत्वा मास्को-ओटोमन-साम्राज्ययोः मध्ये विशालं बफर-क्षेत्रं निर्मितवान्तस्य महत्त्वात् एव दक्षिणकाकेशसस्य महत्त्वं बहवः देशाः ददति । जॉर्जियादेशस्य विद्वान् अवदालियानी इत्यनेन अस्मिन् वर्षे फरवरीमासे अमेरिकादेशे कार्नेगी एण्डोवमेण्ट् फ़ॉर् इन्टरनेशनल् पीस् इत्यस्य जालपुटे एकः लेखः प्रकाशितः यत् तुर्की अजरबैजानस्य महत्त्वपूर्णः मित्रराष्ट्रः अस्ति तथा च जॉर्जियादेशेन सह तस्य निकटसम्बन्धः अस्ति। west connectivity to connect अजरबैजान, जॉर्जिया, तुर्की च क्षेत्रीयरेलमार्गः बाकु-त्बिलिसी-कार्स् रेलमार्गः क्षेत्रीयपरिवहनविकासाय अङ्कारादेशस्य धक्कायाः ​​उदाहरणम् अस्ति । २०२३ तमस्य वर्षस्य अक्टोबर्-मासे इरान्-अजरबैजान-देशयोः पारगमन-गलियारस्य विषये सम्झौते हस्ताक्षरं कृतम् यत् अजरबैजान-देशं ईरानी-क्षेत्रेण नखिचेवान्-नगरस्य एक्सक्लेव्-इत्यनेन सह सम्बद्धं करिष्यति इरान् उत्तर-दक्षिण-अन्तर्राष्ट्रीय-परिवहन-गलियारे अपि कार्यं उन्नतवान् यत् दक्षिण-इरान्-नगरात् अजरबैजान-नगरं, कैस्पियन-सागरेण च रूस-देशं यावत् प्रचलति । तेहरानदेशेन प्रस्ताविताः अन्ये उपक्रमाः आर्मेनियादेशेन मार्गस्य विकासः अपि अन्तर्भवति, येन इरान्-देशस्य जॉर्जिया-देशस्य कालासागरस्य पोटी-बटुमी-बन्दरगाहयोः मध्ये दृढः सम्पर्कः निर्मितः भवितुम् अर्हतिरूस-युक्रेन-सङ्घर्षस्य प्रारम्भात् पूर्वं यूरोपीय-अमेरिका-देशाः दक्षिणकाकेशस-देशस्य विषये अल्पं ध्यानं ददति स्म, परन्तु अधुना ते अस्मिन् प्रदेशे देशैः सह सैन्यसम्बन्धान् अपि सुदृढान् कुर्वन्ति एएफपी इत्यादिमाध्यमानां समाचारानुसारं जुलैमासस्य १६ तः २४ पर्यन्तं आर्मेनियादेशेन यूरोपे आफ्रिकादेशे च स्थितैः अमेरिकीसैन्यैः सह अमेरिकीकान्सास् नेशनल् गार्ड् इत्यनेन सह संयुक्तसैन्यअभ्यासः कृतः तस्मिन् एव मासे यूरोपीयपरिषद् एकं वक्तव्यं प्रकाशितवती यत् यूरोपीयसङ्घः आर्मेनिया-सेनायाः कृते एककोटि-यूरो-रूप्यकाणां सहायतां दातुं निश्चयं कृतवान् । यूरोपीयशान्तिवित्तपोषणसुविधायाः माध्यमेन आर्मेनियादेशस्य समर्थनं कर्तुं यूरोपीयसङ्घः प्रथमवारं निश्चयं कृतवान् । फ्रांसदेशस्य रक्षामन्त्री ले कोर्नी इत्यनेन अद्यैव उक्तं यत् आर्मेनियादेशेन फ्रान्सदेशेन सह अनुबन्धः कृतः यत् "सीजर" स्वचालिततोपस्थापनानाम् क्रयणार्थं फ्रान्सदेशः युक्रेनदेशाय प्रदाति।दक्षिणकाकेशसदेशस्य विषये एतावन्तः बलाः किमर्थम् एतावत् ध्यानं ददति ? अस्य विषयस्य विषये उपर्युक्तः अनामिकः विद्वान् अवदत् यत् रूस-युक्रेन-सङ्घर्षस्य सन्दर्भे दक्षिणकाकेशस-देशः सम्भाव्य-उष्णस्थानत्वेन बहु ध्यानं आकर्षितवान् अस्ति रूसीविज्ञान-अकादमीयाः चीन-आधुनिक-एशिया-संस्थायाः निदेशकः बाबायेवः रूस-देशे "ग्लोबल-टाइम्स्"-विशेष-सम्वादकं प्रति अवदत् यत् एषः क्षेत्रः सर्वदा वैश्विकव्यापारस्य सांस्कृतिक-आदान-प्रदानस्य च चौराहः एव अस्ति रूस, अमेरिका, यूरोपीयसङ्घः, तुर्की, इरान् च सर्वेषां अत्र हितं वर्तते ।वाङ्ग जिन्गुओ इत्यस्य विश्लेषणस्य अनुसारं रूसस्य कृते दक्षिणकाकेशसः यूरेशियायाः अन्तःभागे स्थितः अस्ति तथा च रूसदेशः अस्य क्षेत्रस्य सामरिकसुरक्षायाः बफरक्षेत्रं मन्यते अधिकं रूसं निपीडयति, क्षेत्रे स्वस्य प्रभावं सुदृढं कृत्वा, अमेरिका क्षेत्रे रूसस्य वर्चस्वस्य जाँचं कर्तुं शक्नोति, यूरोपीयसङ्घः अजरबैजानस्य ऊर्जासंसाधनानाम् अधिकाधिकं मूल्यं ददाति तथा च सम्बन्धं सुदृढं कृत्वा ऊर्जायाः आपूर्तिं सुनिश्चितं कर्तुं आशास्ति दक्षिणकाकेशसः विविधता च सुरक्षा च। रूस-पश्चिमयोः मध्ये क्षीणसम्बन्धस्य सन्दर्भे यूरोपीयसङ्घः आशास्ति यत् दक्षिणकाकेशसस्य उपयोगं रूस-चीनयोः मध्ये वैकल्पिकगलियाररूपेण रूसी ऊर्जायाः परिवहनमार्गेषु च निर्भरतां न्यूनीकर्तुं शक्नोति।दक्षिणकाकेशसदेशे यूरोप-अमेरिका-देशयोः केचन कार्याणि रूसदेशे असन्तुष्टिं जनयन्ति । रूसी उपग्रहसमाचारसंस्थायाः सूचना अस्ति यत् यूरोपीय-यूरेशियन-कार्याणां अमेरिकी-सहायक-विदेशसचिवः ओब्रायनः अद्यैव अवदत् यत् आर्मेनिया-देशस्य निवासिनः बृहत् भागः "रूस-देशात् दूरं स्थापयितुम् इच्छति" तथा च अमेरिका-देशः अस्य कृते परिस्थितयः सृजति अस्य वक्तव्यस्य विषये रूसस्य विदेशमन्त्रालयस्य प्रवक्ता जखारोवा अगस्तमासस्य ८ दिनाङ्के अवदत् यत् दक्षिणकाकेशसदेशे राष्ट्रियशासनव्यवस्थां स्वीकृत्य संसाधनानाम् आधारं नियन्त्रयितुं, पारगमनक्षमतायाः उपयोगं कर्तुं च अमेरिकादेशः प्रयतते। दक्षिणकाकेशसदेशे अस्य क्षेत्रस्य विभाजनं, रूसदेशेन सह तस्य ऐतिहासिकसम्बन्धस्य क्षतिं कर्तुं च उद्दिश्य विनाशकारीकार्यक्रमस्य प्रचारार्थं पश्चिमस्य आलोचना अपि सा कृतवती रूसस्य उपविदेशमन्त्री गलुजिन् दक्षिणकाकेशसदेशे पश्चिमस्य कार्यसूचना सर्वदा क्षेत्रे देशानाम् हितं न सेवते इति स्मरणं कृतवान्“भूराजनीतिकपरिवर्तनस्य अनुभवः”“दक्षिणकाकेशसदेशे भूराजनीतिकपरिवर्तनं भवति” इति अवदालियानी स्वलेखे उक्तवान् यत् रूस-युक्रेनयोः मध्ये द्वन्द्वस्य निरन्तरता, आर्मेनिया-अजरबैजानयोः द्वन्द्वस्य समाधानस्य अर्थः अस्ति यत् अयं क्षेत्रः नूतनं कालखण्डं प्रविशति अस्मिन् काले आर्मेनिया, अजरबैजान्, जॉर्जिया च क्रमेण विश्वमञ्चे अधिकं आग्रही अभवन्, ते सर्वे विविधविदेशनीतीः अनुसृताः जॉर्जिया-देशेन यूरोपीयसङ्घेन सह अन्तरक्रियाः वर्धिताः, अजरबैजानदेशः तु तुर्की-देशेन सह, मध्य-एशिया-यूरोपीय-देशस्य च कतिपयैः देशैः सह निकटसम्बन्धं अन्वेषितवान् आर्मेनिया-देशः यूरोपीयसङ्घेन सह अधिकं सङ्गतिं, तुर्की-देशेन सह समीपं गन्तुं, भारतेन सह केभ्यः यूरोपीय-देशेभ्यः च सैन्यसम्बन्धं स्थापयितुं अपि योजनां कृतवान् अस्ति ।अवदलियानी इत्यस्य मतं यत् दक्षिणकाकेशस-मध्यपूर्वयोः मध्ये ऊर्जासम्बन्धाः, सुरक्षासहकार्यं च समाविष्टाः अधिकाः सम्पर्काः स्थापिताः सन्ति । अजरबैजानदेशः तुर्कीदेशस्य मुख्येषु गैस-आपूर्तिकर्तासु अन्यतमः अभवत्, २०२२ तमे वर्षे तुर्कीदेशस्य गैस-आपूर्तिः प्रायः १६% भागं प्रदत्तवान्, यदा तु इरान्-आर्मेनिया-देशः च २०३० तमवर्षपर्यन्तं गैस-व्यापार-सम्झौतेः विस्तारं कर्तुं सहमतौ स्तः सऊदी अरबदेशेन २०२३ तमस्य वर्षस्य नवम्बरमासे आर्मेनियादेशेन सह कूटनीतिकसम्बन्धः स्थापितः, उत्तरेण अन्यैः खाड़ीदेशैः सह अपि सम्बन्धः विस्तारितः । सऊदी अरब, इराक्, जॉर्डन् इत्यादिभिः देशैः सह जॉर्जियादेशस्य सम्बन्धेषु अपि एतादृशी प्रवृत्तिः उद्भूतः अस्ति ।वाङ्ग जिङ्गुओ ग्लोबल टाइम्स् इति पत्रिकायाः ​​संवाददात्रे अवदत् यत् समग्रतया दक्षिणकाकेशसक्षेत्रस्य देशानाम् विदेशनीतिषु विविधतायाः प्रवृत्तिः दृश्यते। देशाः केवलं एकस्मिन् प्रमुखे देशे वा क्षेत्रीयसङ्गठने वा न अवलम्बन्ते, अपितु क्षेत्रीयशक्तिसन्तुलनार्थं स्वहितस्य रक्षणार्थं बहुदेशैः अन्तर्राष्ट्रीयसङ्गठनैः च सह सहकारीसम्बन्धं स्थापयितुं प्रयतन्ते तस्मिन् एव काले दक्षिणकाकेशसदेशस्य देशानाम् कूटनीतिकसम्बन्धेषु महत्त्वपूर्णपरिवर्तनं आर्मेनिया-रूस-अजरबैजान-देशयोः अपि प्रतिबिम्बितम् अस्तिवाङ्ग जिङ्गुओ इत्यनेन पत्रकारैः उक्तं यत् विशेषतया आर्मेनियादेशः कदाचित् रूसस्य निकटसहयोगी आसीत्, अनेकेषु क्षेत्रेषु द्वयोः देशयोः गहनः सहकार्यः आसीत् । परन्तु अन्तिमेषु वर्षेषु आर्मेनिया-रूसयोः सम्बन्धे केचन दराराः अभवन्; कारणं यत् नागोर्नो-काराबाख-सङ्घर्षे आर्मेनिया-देशस्य असफलता, द्वन्द्व-मध्यस्थतायां रूसस्य स्थितिः, कार्याणि च आर्मेनिया-देशं असन्तुष्टं कृतवन्तःबाबायेवः रूसदेशे "ग्लोबल टाइम्स्" इति विशेषसम्वादकं प्रति अवदत् यत् दक्षिणकाकेशसदेशस्य स्थितिः अधुना परिवर्तिता अस्ति तथा च पश्चिमदेशात् समर्थनं याचते, जॉर्जियादेशः अजरबैजानदेशः च स्वतन्त्रनीतीनां अनुसरणस्य अवसरान् अन्विषतः। दक्षिणकाकेशसदेशस्य त्रयः देशाः अमेरिका-रूस-युरोप-तुर्की-हितयोः सन्तुलनं स्थापयितुं शक्नुवन्ति वा इति विषये अस्य क्षेत्रस्य स्थिरता निर्भरं भविष्यति परन्तु स्पष्टं यत् रूसः, तुर्की, इरान् च समीपस्थदेशाः इति नाम्ना अस्मिन् क्षेत्रे मुख्याः क्रीडकाः एव तिष्ठन्ति।पुटिन् इत्यस्य हाले अजरबैजानदेशस्य राज्ययात्रायाः विषये इटलीदेशस्य राजधानी रोमनगरे मुख्यालयं विद्यमानेन यूरेशिया न्यूज नेटवर्क् इत्यनेन एकः लेखः प्रकाशितः यत् रूस-अजरबैजान-देशयोः साझेदारी सुदृढीकरणेन क्षेत्रीयस्थिरतायां अन्तर्राष्ट्रीयसम्बन्धेषु च प्रमुखः प्रभावः भवति। द्वयोः देशयोः गहनसहकार्यं आर्मेनियादेशेन सह विद्यमानं तनावं वर्धयितुं वा आर्मेनियादेशं विदेशनीतेः पुनः सन्तुलनं कर्तुं प्रेरयितुं वा शक्नोति। अजरबैजानदेशस्य विदेशमन्त्री रूसीप्रतिनिधिनां उपस्थितौ मास्कोनगरे स्वस्य आर्मेनियासमकक्षेण सह शान्तिसम्झौते हस्ताक्षरं कर्तुं स्वस्य इच्छां प्रकटितवान्, यत् दक्षिणकाकेशसस्य राजनैतिकपारिस्थितिकीशास्त्रे पुनः स्वस्य निर्णायकभूमिकां दर्शितवती, येन सूचितं यत् आर्मेनियादेशस्य अधिकं अवलम्बनस्य आवश्यकता भवितुम् अर्हति पश्चिमस्य अपेक्षया ऐतिहासिकसहयोगिनः . ▲
प्रतिवेदन/प्रतिक्रिया