समाचारं

विस्फोटं कुरुत ! बालिकानां बिलियर्ड् हॉलस्य सोफे लघु क्रन्दनकीटानां बहुसंख्या प्राप्ता येषां गृहे सोफाः सन्ति ते सावधानाः भवेयुः!

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २४ दिनाङ्के शाण्डोङ्ग-प्रान्तस्य किङ्ग्डाओ-नगरस्य एका बालिकायां बिलियर्ड्-हॉल-मध्ये सोफे स्वच्छता-समस्या ज्ञाता कृष्णा, सा अवलोकितवती यत् श्वेतबिन्दवः चलन्ति स्म, येन असुविधा भवति स्म, अतः सा निकटतया अवलोकितवती ।

बिलियर्ड्-हॉल-मध्ये सोफायाः उपरि बहवः लघु-कीटाः आसन् इति ज्ञातम्, यत् स्पष्टतया स्वच्छता-प्रमादः आसीत् यथा, सोफा-आसनेषु लघु-लघु-कीटानां विषये बहु वार्ता अभवत् दक्षिणरेलस्थानकेन मालिशकुर्सिषु कीटाः सन्ति इति ज्ञातम् ।

एतादृशानां वार्तानां कृते प्रभारी प्रासंगिकः व्यक्तिः वास्तवतः तस्मिन् ध्यानं दातव्यः किन्तु ग्राहकानाम् कृते व्यापारिणः विश्वसनीयता कार्ये बलं च महत्त्वपूर्णाः प्रभावकाः कारकाः सन्ति यदि उपभोक्तारः व्यापारिणः चिन्तां अभिप्रायं च न पश्यन्ति उत्पाद, ।



तत्सम्बद्धाः व्यापारिणः ये आभासबिन्दवः सृजितुं आशां कुर्वन्ति तान् जनयितुं कठिनम् अस्ति एतत् विपण्यविकासस्य प्रवृत्त्या सह सम्बद्धम् अस्ति मूलतः दुर्बलप्रचारस्य युगे प्रभावस्य विस्तारार्थं विपण्यं स्थानीयगुणवत्तायुक्तं मुखवाणीं प्रति अवलम्बते स्म । तथा च विपण्यभागग्रहणस्य लक्ष्यं प्राप्तुं सर्वोत्तमम् आसीत्।

एतेषां भण्डाराणां कृते अपि तथैव भवति ते सर्वे स्थानीयक्षेत्रे अथवा समग्ररूपेण अपि प्रतिष्ठायाः विषये केन्द्रीभवन्ति यथा, एतावन्तः श्रृङ्खलाभण्डाराः, मताधिकारभण्डाराः, अपि च सम्बद्धाः भण्डाराः सन्ति, सर्वे अस्य ब्राण्ड्-छापस्य कृते।

संचालनार्थं पर्याप्तं IP भवति चेत् जनसमूहः उत्पादस्य विषये आश्वस्तः भविष्यति, यत् व्यवसायस्य सफलतायाः प्रथमं सोपानम् अस्ति, स्वच्छताविषयाणि च संस्थायाः आधाररूपेण गणयितुं शक्यन्ते, एकदा समस्याः उत्पद्यन्ते तदा सः अन्यप्रयत्नाः करिष्यति व्यापारः तुच्छः इव दृश्यते।



व्यावसायिकक्रियाकलापाः मूलभूतविषयेषु केन्द्रीभूताः भवेयुः, मूलभूतात् आरभ्य ततः एतासां प्रथमशर्तानाम् पूर्तये संचालन-प्रचार-आदि-विषयेषु चिन्तनं कुर्वन्तु यथा कथ्यते, "एकं गृहं न स्वीपयसि चेत् जगत् कथं स्वीपं कर्तुं शक्नोषि" इति ?" इदं वाक्यं प्रयुक्तं व्यापारजगति अपि तथैव भवति।

यदि कश्चन व्यापारी सफाईयाः उत्तमं कार्यं अपि न करोति तर्हि उपभोक्तृभिः किमर्थं विश्वासः करणीयः यत् सेवा-उद्योगस्य उत्तमं मनोवृत्तिः भवितुम् अर्हति इति? नियुक्ताः जनाः अन्तःकरणेन स्वकार्यं सम्पन्नं कर्तुं शक्नुवन्ति, अतः अस्मिन् समये बिलियर्ड्स-भवने स्वास्थ्यसमस्याः आविष्कृताः, येन अनेकाः समस्याः उजागरिताः

प्रथमं, बिलियर्ड् हॉलाः कर्मचारिणां नियुक्तौ काः आवश्यकताः मानकानि च ददति यदि सम्बन्धितव्यापाराः स्वच्छतास्थितेः उच्चतमानि आवश्यकतानि न पूरयन्ति तर्हि जनस्वास्थ्यस्य रक्षणं कथं कर्तुं शक्यते? अतः व्यापारिणां कर्मचारिणां अन्वेषणं करणीयम्, परीक्षणमानकानां च सुदृढीकरणस्य आवश्यकता वर्तते ।



भवन्तः अवश्यं ज्ञातव्यं यत् आर्थिकस्थितेः विकासेन जनानां उपभोगदर्शनं परिवर्तितम्, "भवतः यत् किमपि अस्ति" इत्यस्मात् प्रथमं गुणवत्तापर्यन्तं व्यापारिणां कृते आर्थिकबोधः नास्ति, भण्डारस्य आध्यात्मिकदृष्टिकोणस्य महत्त्वपूर्णप्रभावस्य अवहेलना च असम्भवः।

यदि स्थितिः उचितं व्याख्यानं नास्ति तथा च सुधारात्मकानि कार्याणि क्रियन्ते तर्हि सम्बन्धितभण्डाराः अपि च तत्सदृशाः उद्योगाः अपि प्रश्नाः भविष्यन्ति अतः बिलियर्ड् हॉल, गायनमञ्चाः अन्यसुविधाः च संचालिताः बहवः व्यवसायाः तदनुरूपं उद्योगस्य आवश्यकताः पूरयितुं सल्लाहः दीयते।

यदा मूलभूतशर्ताः पूर्यन्ते तदा एव विपण्यं तेषां कार्याणि ज्ञातुं शक्नोति, जनाः च एतानि मनोरञ्जनस्थलानि अधिकशान्तिना सह आनन्दं प्राप्तुं शक्नुवन्ति यथा एतेषु भण्डारेषु जनानां तुल्यकालिकः प्रवाहः भवति अन्येषु शब्देषु स्वास्थ्यसमस्यानां प्रभावः अपि बृहत् भवति .



अतः प्रश्नः अस्ति यत् यदि भण्डारे पर्यावरणसमस्यायाः कारणेन कस्यचित् दुर्घटना भवति तर्हि भण्डारः अद्यापि उत्तरदायित्वं त्यक्तुं शक्नोति वा? एतादृशी स्थितिः परिहरितुं भण्डारस्य कृते आन्तरिकं सुधारणं कृत्वा स्वच्छतायाः मनोवृत्तिः समायोजयितुं अतीव आवश्यकम् अस्ति ।

द्वितीयं, सार्वजनिकमनोरञ्जनस्थानं इति नाम्ना जनाः आगच्छन्ति गच्छन्ति च, स्वच्छतायाः प्रायः उपेक्षा भवति, केषुचित् भण्डारेषु स्थापिताः मालिशकुर्सीः अपि प्रत्यक्षतया बहिः प्रदत्ताः सेवाः सन्ति, मुख्यव्यापारः अद्यापि भण्डारस्य उत्पादाः एव, न तु अतिरिक्तसाधनानाम्।

ततः एतादृशानां उपकरणसमस्यानां कृते व्यापारिणां कीटप्रकोपं निवारयितुं उच्चगुणवत्तायुक्तसामग्रीणां चर्चां कर्तुं उपयोगाय च आपूर्तिकर्तान् अन्वेष्टव्याः, जनसमूहे तदनुरूपसुरक्षाचिन्तानां परिहाराय, स्वस्य कार्याणां कृते प्रतिकूलविवादं परिहरितुं च आवश्यकता वर्तते



एतत् घटनां उदाहरणरूपेण गृह्यताम्, ततः परं भण्डारः तत्क्षणमेव सार्वजनिकसमालोचनाभिः प्लावितवान् तथापि परिणामाः उत्तमाः न आसन्, व्यापारः अपि प्रभावितः भवितुम् अर्हति स्म .एतत् विश्वसनीयता।

भण्डारं चालयितुं दशकानां वा पीढीनां वा परिश्रमस्य आवश्यकता भवति, कदाचित् भण्डारस्य स्वामिनः कृते एषा घटना वास्तवतः पाठरूपेण कार्यं कर्तुं शक्नोति तथा च अनुभवात् शिक्षितुं शक्नोति , स्वस्य कार्याणि सुदृढं कर्तुं शक्नोति।

अवश्यं उपभोक्तृत्वेन एतेषु सार्वजनिकमनोरञ्जनस्थानेषु गच्छन् प्रथमं एतत् अवगन्तुं अर्हति अर्थात् भण्डारे जनानां विशालः प्रवाहः अस्ति, स्वच्छतायाः विषयाः सन्ति वा इति अस्माभिः अवश्यमेव पश्यितव्यम् यदि समस्याः उत्पद्यन्ते। अस्माभिः कालान्तरे प्रतिक्रिया कर्तव्या।



विपण्यस्य नीतिक्रमस्य अपि उपभोक्तृभिः निर्वाहः करणीयः यथा एषा महिला अपि समये न्यूनतां आविष्कृत्य व्यापारिभ्यः सुधारं कर्तुं याचना वस्तुतः अस्माकं स्वस्य वैधाधिकारस्य हितस्य च रक्षणं भवति, तदनन्तरं उपभोक्तृकार्याणि अपि सुलभं करोति।

सर्वेषु सर्वेषु, अस्मिन् समये सा महिला यत् स्वच्छतासमस्या उजागरितवती, सा एकान्तप्रकरणं न, अपितु व्यापकस्वच्छताउपेक्षा यस्य विषये विपण्यां ध्यानं दातव्यं अतः वयं आशास्महे यत् अधिकाः जनाः पूर्वं सार्वजनिकस्थानेषु प्रवेशात् पूर्वं सावधानीपूर्वकं परीक्षिष्यन्ति मनोरञ्जनक्रियासु प्रवृत्तः .

सन्दर्भाः : १.

https://new.qq.com/rain/a/20240826V02TKQ00 (शेनयांग सायं समाचार)

यदा त्वं मया सह अधिकं संवादं करोषि तदा एव त्वं प्रशंसकः इति गण्यते। यदि भवद्भ्यः मम लेखः रोचते तर्हि "Follow" इति क्लिक् कर्तुं शक्नुवन्ति तर्हि भवन्तः मृतक-कठिन-प्रशंसकाः भवन्ति एव लेख-पुशं प्राप्नुवन्ति ।