समाचारं

मम प्रतिवेशिना निर्मितं पार्श्वफलकं मम गृहे सर्वाधिकं उपयोगी स्थानं जातम्।

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


साइडबोर्डः भोजनालये स्थापितः बहुकार्यात्मकः भण्डारणमन्त्रिमण्डलः अस्ति यस्य उपयोगः मुख्यतया मेजपात्रं, बोतलानि, डिब्बानि इत्यादीनि वस्तूनि स्थापयितुं भवति । परन्तु सर्वदा जनाः सन्ति ये वदन्ति यत् पार्श्वफलकाः निरर्थकाः सन्ति, केचन विद्युत् उपकरणाः सर्वथा स्थापयितुं न शक्यन्ते, बहु स्थानं गृह्णन्ति परन्तु न प्रयुक्ताः

वस्तुतः साइडबोर्ड् इत्यस्य अनेकाः शैल्याः सन्ति भिन्नरूपाश्च ।


.01पारम्परिक भित्ति झुकावस्य विविधाः रूपाःअधिकसामान्य साइडबोर्ड डिजाइन प्रायः भित्ति-स्थापितं भवति, यत् अधिकं स्थानं न गृह्णाति तथा च टेबलवेयर, पेयम् इत्यादीनां वस्तूनाम् सुविधाजनकं भण्डारणार्थं सरलं व्यावहारिकं च भण्डारणस्थानं निर्मातुम् अर्हति साइडबोर्डं अन्यैः फर्निचरैः सह अपि एकीकृतं कर्तुं शक्यते समृद्धतरं स्थानिकप्रभावं निर्मातुं।


1समाप्त साइडबोर्ड

जीवने समाप्ताः पार्श्वफलकाः सर्वाधिकं प्रचलन्ति, ये परिवाराः पश्चात् पार्श्वफलकानि स्थापयितुम् इच्छन्ति तेषां कृते ते अतीव उपयुक्तः विकल्पः अस्ति । अस्य प्रबल परिवर्तनशीलता अस्ति तथा च परिवारस्य वास्तविक आवश्यकतानुसारं, स्थानविन्यासानुसारं च लचीलतया समायोजितुं शक्यते । तत्सह समाप्तमन्त्रिमण्डलस्य काउण्टरटॉप् जलपट्टिकायाः, सुविधाजनकभण्डारणस्य च कार्याणि अपि पूरयितुं शक्नोति, यत् अतीव व्यावहारिकम् अस्ति


यदि स्थानं तुल्यकालिकरूपेण अल्पं भवति तर्हि भोजनमेजस्य सह संयोजितः एषः प्रकारः अपि चिन्वितुं शक्नोति, प्रायः भण्डारणस्थानं भवति, भोजनकाले भोजनमेजः भवितुं बहिः आकृष्यमाणः भवति परन्तु सावधानाः भवन्तु, क्रयणपूर्वं आकारमापनार्थं पूर्वमेव स्थितिं पूर्वनिर्धारणं कुर्वन्तु।



2अर्ध-बन्द भण्डारण साइडबोर्ड

अर्धनिबद्धस्य भण्डारस्य पार्श्वफलकस्य डिजाइनं ये इच्छन्ति तेषां कृते आदर्शः अस्तिएकं गृहं यत् मेजसामग्री, मसाला इत्यादीनां पाकशालासामग्रीणां कुशलतापूर्वकं प्रबन्धनं प्रदर्शनं च करोति।एतत् डिजाइनं चतुराईपूर्वकं मुक्तस्य बन्दस्य च भण्डारणस्य लाभं संयोजयति, येन न केवलं स्थानस्य व्यावहारिकतायां सुधारः भवति, अपितु दृश्यसौन्दर्यं अपि वर्धते


यदि भवान् केचन सूक्ष्मतरङ्ग-अवकाशाः, काफी-यन्त्राणि, रोटिक-यन्त्राणि वा स्थापयितुम् इच्छति तर्हि पूर्वमेव आकारं आरक्षितुं शस्यते । प्रायः ५० सेन्टिमीटर् ऊर्ध्वता रूक्षसन्दर्भरूपेण उपयोक्तुं शक्यते, परन्तु एषः आकारः निरपेक्षः नास्ति, अतः भवतः गृहे प्रयुक्तानां लघुउपकरणानाम् वास्तविकपरिमाणस्य आधारेण निर्धारणस्य आवश्यकता वर्तते


3द्विगुण-उच्चता कैबिनेट + साइडबोर्ड संयोजन

इदं संयोजनं अतीव कार्यात्मकं स्टाइलिशं च भोजनकक्षस्य भण्डारणसमाधानम् अस्ति। एच-आकारस्य डिजाइनः चतुराईपूर्वकं ऊर्ध्वाधरस्थानस्य उपयोगं करोति, येन भोजनालयक्षेत्रे परिसञ्चरणं क्रियाकलापस्थानं च प्रभावितं विना अधिका भण्डारणक्षमता भवति

साइडबोर्ड् न केवलं अतिरिक्तं भण्डारणस्थानं ददाति अपितु प्रदर्शनस्थानकरूपेण अपि कार्यं करोति । उच्चमन्त्रिमण्डलस्य अन्तः आवश्यकतानुसारं भिन्नानि भण्डारणक्षेत्राणि अपि स्थापयितुं शक्यन्ते, यथा मुक्तकक्षाः, दराजाः, मन्त्रिमण्डलद्वाराणि इत्यादयः, येन विभिन्नवस्तूनाम् भण्डारणआवश्यकतानुसारं अनुकूलता भवति


तत्सह, एतत् डिजाइनं पर्याप्तं स्थानं लचीलतां च प्रदाति यदि भवन्तः अन्तः उपकरणानि निवेशयितुं प्रवृत्ताः सन्ति । एतत् भोजनालयस्य स्थानस्य अधिकतमं उपयोगं करोति, जीवनस्य सुविधां आरामं च वर्धयति ।


4L-आकारस्य बहुकार्यात्मकः साइडबोर्डः
मुक्तद्वारं, स्वतन्त्रप्रवेशद्वारं भोजनकक्षं वा नास्ति इति परिवारेषु अतीव उपयुक्तम् अस्ति ।अधिकं भण्डारणं प्रदातुं, अपि च यदा प्रवेशद्वारः नास्ति तदा जूतामन्त्रिमण्डलस्य भण्डारणस्य समस्यायाः समाधानार्थं, L-आकारस्य कस्टम् मन्त्रिमण्डलस्य उपयोगः भवति, यः जूतामन्त्रिमण्डलं, पार्श्वफलकं च द्वौ अपि तृप्तुं शक्नोति, यत्र द्वयोः कार्ययोः अवलोकनं भवति एकं अन्तरिक्षम् ।


लघुस्थाने अपि L-आकारस्य साइडबोर्डः अधिकं भण्डारणं स्थापयितुं शक्नोति, लघुस्थाने सुपर भण्डारणं सम्यक् साक्षात्करोति साइडबोर्डः जूतामन्त्रिमण्डलं च परस्परं पूरकं भवति, स्वस्वकार्यं च पूरयति


.02

गृहप्रकारस्य BUG समाधानं कुर्वन्तु

व्यावहारिक "अर्धभित्तिः" भवतु।

गृहनिर्माणे अन्तरिक्षपारदर्शिता सुनिश्चित्य प्रभावी पृथक्त्वं कथं प्राप्तव्यं इति अनेकेषां परिवारानां समक्षं समस्या अस्ति । एकं डिजाइनतत्त्वं यत् सुन्दरं व्यावहारिकं च भवति, साइडबोर्डः चतुराईपूर्वकं "आर्धभित्तिः" रूपेण एतस्याः समस्यायाः समाधानं कर्तुं शक्नोति तथा च गृहस्थाने बहवः लाभाः आनेतुं शक्नोति।


अर्धभित्ति-पार्श्वफलकस्य ऊर्ध्वता-विन्यासः दृष्टिरेखां सम्यक् अवरुद्ध्य अन्तरिक्षस्य विभागं साक्षात्करोति । भोजनमेजस्य एकस्मिन् पार्श्वे स्थितस्य मुक्तकक्षस्य उपयोगेन रजः परिहरितुं वस्तूनि सुलभतया संग्रहीतुं शक्यन्ते । अपि च, गृहस्य दिशि दृष्ट्वा अर्धभित्तिः दृष्टिरेखायाः भागं अवरुद्ध्य भोजनालयस्य अव्यवस्थितं दृश्यं प्रत्यक्षतया न दृश्यते, गृहस्य स्वच्छतां गोपनीयतां च निर्वाहयितुं शक्नोति तथैव पाकशालायाः दिशि अर्धभित्तिः अपि काचित् अवरोधकभूमिकां कर्तुं शक्नोति, येन पाकशालायाः व्यस्तस्थितिः सम्पूर्णतया न प्रकाश्यते


पाकशालायां भोजनकक्षे च अर्धभित्तिस्य ऊर्ध्वता अलमारयः इव उच्चा भवितुम् अर्हति, प्रायः ८५ सेन्टिमीटर्, यत् वास्तविकस्थित्यानुसारं समायोजितुं शक्यते ततः काष्ठकारः काष्ठाधारस्तरं पृष्ठे, फलकभित्तिं च स्थापयतु अर्धभित्तितः उपरि काष्ठाधारस्तरस्य ऊर्ध्वता प्रायः २० सेन्टिमीटर् भवति ( भवान् केचन कपाः मेजपात्राणि च स्थापयितुं शक्नुवन्ति), तथा च भवन्तः अवश्यमेव स्मर्यतां यत् एकं परिपथं त्यक्तुं शक्नुवन्ति भवेत् तत् केचन लघु गृहोपकरणं वा भोजनकाले स्वस्य मोबाईलफोनस्य चार्जिंगं वा, तत् अधिकं सुलभं भविष्यति।


.03साइडबोर्ड् विषये ध्यानं दातव्यम्वस्तुतः पार्श्वफलके बहवः विवरणाः सन्ति येषां विषये ध्यानं दातव्यं, न केवलं आकारः, अपितु अनेकाः बिन्दवः अपि ।


1आयामी मापनम्

यदा विद्युत् उपकरणं न निहितं भवति तदा पार्श्वफलकस्य गभीरतायाः आवश्यकता नास्ति, भित्तिमन्त्रिमण्डलस्य गभीरता आधारमन्त्रिमण्डलात् १५०मि.मी काउण्टरटॉपः निवासीयाः ऊर्ध्वतायाः अनुसारं निर्धारयितुं आवश्यकं भवति सामान्यतया 850mm-950mm मध्ये पर्याप्तं खोखला ऊर्ध्वतां त्यक्तुं सर्वोत्तमम् यत् कॉफीयन्त्रादिकं लघु उपकरणं न स्थापयितुं शक्यते।


२ चतुर्खण्डीयं डिजाइनं कुर्वन्तु

त्रिखण्डीयः पार्श्वफलकः सम्प्रति अधिकं लोकप्रियः अस्ति


साइडबोर्डस्य चतुःखण्डीयस्य डिजाइनस्य सुविधायां व्यावहारिकतायां च अधिकं महत्त्वपूर्णं सुधारः अस्ति । एतत् डिजाइनं आधारमन्त्रिमण्डलस्य उपरि दराजस्य स्तरं योजयित्वा भण्डारणस्थानस्य स्तरीकरणं कार्यक्षमतां च सूक्ष्मतया वर्धयति, येन विभिन्नप्रकारस्य वस्तूनि वर्गीकृत्य अधिकतर्कसंगतरूपेण संग्रहीतुं शक्यते


3मन्त्रिमण्डलस्य पृष्ठपटलसंरचना भवितुमर्हति

लघुयन्त्राणां कृते स्थिरं मञ्चं प्रदातुं पार्श्वफलकस्य मध्ये खोखले स्थानं आरक्षन्तु ।

सूक्ष्मतरङ्ग-अवकाशः, तण्डुल-पाककर्तृ-इत्यादीनि लघु-उपकरणाः उपयोगे किञ्चित् स्पन्दनं वा तापं वा उत्पद्यन्ते यदि ते प्रत्यक्षतया भित्तिस्थाने स्थापिताः भवन्ति तर्हि ते भित्तिक्षतिं जनयन्ति, यथा चिह्नं त्यक्त्वा भित्तिदाहः वा पृष्ठफलकस्य समर्थनेन लघुगृहोपकरणं पार्श्वफलके स्थिररूपेण स्थापयितुं शक्यते, भित्तिसह प्रत्यक्षसम्पर्कं परिहरति, तस्मात् भित्तिस्य अखण्डतायाः रक्षणं भवति


यदि पृष्ठफलकं नास्ति तर्हि भित्तिः कालान्तरेण दुःखं प्राप्स्यति, शोधनस्य, परिपालनस्य च कार्यभारः भवतः कृते दुःखदः भविष्यति । पृष्ठभागस्य स्थूलतायाः विषये ९-१८मि.मी.पर्यन्तं परिधिः अधिकं उपयुक्तः विकल्पः अस्ति ।


4ट्रैक-प्रकारस्य सॉकेटं संस्थापयन्तुभोजनमेजस्य उपरि प्रायः केतली, काफीयन्त्राणि इत्यादीनि बहवः लघुयन्त्राणि उपयुज्यन्ते अतः सॉकेट् अत्यावश्यकाः सन्ति । परन्तु विद्युत्-उपकरणानाम् विद्युत्-तारस्य दीर्घता सीमितं भवति, अतः भवन्तः ट्रैक-सॉकेट्-इत्यस्य उपयोगं कर्तुं अनुशंसन्ति, न केवलं सॉकेट्-पट्टिकाः स्वतन्त्रतया स्खलितुं शक्नुवन्ति, अपितु सॉकेट्-सङ्ख्या अपि स्वतन्त्रतया वर्धयितुं न्यूनीकर्तुं वा शक्यते