समाचारं

२०२४ तमस्य वर्षस्य प्रथमार्धे अप्रचलिताः समाप्ताः च ८ अलङ्कारपरियोजनासु पतिताः वा?

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

निम्नलिखित ८ अलङ्कारप्रकल्पाः सर्वे जीर्णाः सन्ति पुनः तान् मा संस्थापयन्तु, अन्यथा, भवन्तः निवासं कर्तुं पूर्वं पश्चातापं करिष्यन्ति।1. रङ्गिणी लेटेक्स रङ्ग

लेटेक्स-रङ्गः मूलतः श्वेतवर्णीयः आसीत्, परन्तु यथा यथा समयः गच्छति स्म तथा तथा सर्वेषां मनसि एतत् एकरसत्वं भवति स्म अतः विगतकेषु वर्षेषु एप्रिकॉट् ग्रे, रुयाओ, स्पेसवॉक्, दुग्धकॉफी, कोकोकस्टर्ड् इत्यादयः वर्णाः लोकप्रियाः अभवन्



न्यूनतमशैल्याः लोकप्रियतायाः कारणात् जनाः अन्ततः अवगच्छन् यत् न्यूनतमवादः अत्यन्तं सुन्दरः अस्ति, तथा च कोऽपि वर्णः जीर्णः भविष्यति केवलं श्वेतवर्णः एव शाश्वतः शास्त्रीयः अस्ति, श्वेतवर्णीयः अपि बहुमुखी वर्णः अस्ति, मृदुसाजसज्जाभिः सह सहजतया मेलनं कर्तुं शक्यते अतः उपर्युक्ताः सर्वे रक्तवर्णाः जीर्णाः सन्ति ।



अपि च, लम्बित-छतेषु वर्णयुक्तं लेटेक्स-रङ्गं उपयोक्तुं न शक्यते, लम्बित-छतेषु केवलं श्वेतवर्णस्य उपयोगः कर्तुं शक्यते, अतः अतिरिक्त-टोनिंग-शुल्कं, गौण-संरक्षण-शुल्कम् इत्यादीनि आवश्यकानि सन्ति, यत् सर्वथा आवश्यकं नास्ति



उष्णतायाः भावः वर्धयितुं भवन्तः उष्णशुक्लस्य उपयोगं कर्तुं शक्नुवन्ति, यथा हीरकशुक्लः, मौक्तिकशुक्लः च । तथापि यदि भवान् कालातीतः भवितुम् इच्छति तर्हि शुद्धः श्वेतवर्णीयः अद्यापि प्रथमः विकल्पः एव ।



2. रेखीयप्रकाशाः

गृहसज्जायां प्रकाशपट्टिकानां प्रयोगः मुख्यतया गुप्तः भवेत्, उच्चस्तरीयप्रकाशाः एव दृश्यन्ते किन्तु न दृश्यन्ते । उजागरितरेखीयप्रकाशानां रहस्यबोधः नष्टः भवति यदा दीपाः न प्रज्वलिताः भवन्ति, विशेषतः पार्श्वतः लम्बमानानाम् उदघाटितरेखीयप्रकाशानां वृत्तं भवता पुनः तत् न कर्तव्यम्



3. टोङ्ग्डिंग् द्वारम्

एक-स्थान-शॉपिङ्ग् २ वर्षपूर्वं व्यापारिभिः सफलविपणनस्य विशिष्टः प्रकरणः अस्ति तया स्वामिनः बहु धनं सफलतया व्ययितवान् ।

साधारणद्वारापेक्षया उपरितनद्वारं कियत् उत्तमं दृश्यते इति परोपकारस्य प्रज्ञायाः च विषयः साधारणद्वारस्य उपरि भित्तिः संबद्धा अस्ति, भित्तिस्य अखण्डतां न नाशयिष्यति इति शृङ्गारः किमर्थं दुष्टतरः।



उपरितनद्वारं अतिसुकुमारं भवति, अनुपाताः समन्विताः न सन्ति, भित्तिस्य अखण्डतां अपि नाशयति, अतः सौन्दर्यशास्त्रे बहु सुधारः न भवति



परन्तु उपरितनद्वारं वस्तुतः महत् अस्ति। प्रथमं द्वारस्य उद्घाटनं खनितव्यं यत् द्वारं यत् उपरितः अधः गच्छति तत् साधारणद्वारात् बहु महत्तरं भवति यदि द्वारं बहु विशालं भवति तर्हि तस्य सेवाजीवनं अल्पं भविष्यति, तस्य ध्वनिनिरोधः च भवति शय्यागृहम् अपि दुर्बलतरं भविष्यति।



यदि द्वारस्य उद्घाटनस्य उपरि भारवाहकपुञ्जः अस्ति, यः अपसारयितुं न शक्यते, तर्हि एकमात्रः उपायः अस्ति यत् मिथ्या छतम् कृत्वा द्वारस्य उपरि लम्बमानं फलकं योजयितुं शक्यते तत् न मत्स्यं न च पक्षिणः कथं सरलाः भवेयुः सुन्दरम्‌?



४ वा ५ द्वारं युक्तस्य गृहस्य अतिरिक्तं ४,००० तः ५,००० यावत् मूल्यं भविष्यति अलङ्कारः व्यावहारिकः भवेत् तथा च सर्वदा उच्चस्तरीयः न भवेत् अन्ततः धनं प्राप्तुं सुलभं न भवति, तथा च कोऽपि उच्चस्तरीयः अलङ्कारः अन्ते विफलः भविष्यति कालपरीक्षां सहितुं जीर्णं भविष्यति च . शास्त्रीयाः सदा प्रसारयितुं शक्यन्ते।

वर्षस्य उत्तरार्धे आर्थिकस्थितिः अधिकाधिकं तीव्रा अभवत्, अधिकांशः परिवाराः तर्कशीलतां प्रति प्रत्यागताः, शीर्षद्वारं च लोकप्रियं नास्ति

4. लघु आकारस्य सिरेमिक टाइल्स

अलङ्कारस्य उन्नयनेन सह लघु-आकारस्य टाइल्स् क्रमेण समाप्ताः भवन्ति, विशेषतः मोज़ेक-टाइल्स् न केवलं सामग्रीः श्रमव्ययः च महत् भवति, अपितु तेषु बहवः अन्तरालाः अपि सन्ति गुणाधिकं भवति तथा च मूल्यं वर्धयति।

स्नानगृहे ३००×३०० तलस्य टाइल्, ३००×६०० भित्ति टाइल् च अतीव लघुः अस्ति, तेषां निष्कासनं कृतम् अस्ति । अधुना लघुतमाः तलस्य भित्तिस्य च टाइल्स् ४००×८०० भवन्ति ।



स्नानगृहक्षेत्रं विशालं नास्ति, परन्तु अधिकाधिकाः परिवाराः भित्तिषु तलयोः च ६००×१२०० पूर्णसिरेमिक टाइल्स् उपयुञ्जते, भित्तिषु तलयोः च संधिः भवति, यत् भित्तिस्य उपरि इष्टकाद्वयं गच्छति





पाकशालायाः, बालकनीनां च भित्तिषु तलस्य टाइल् यथा यथा बृहत् भवति तथा तथा मा मूर्खः भूत्वा बृहत् टाइल्स् लघुतरेषु टाइल्स् मध्ये छिनत्ति ।

5. टीवी पृष्ठभूमि भित्तिः

जटिलटीवीपृष्ठभूमिभित्तिः कालेन अनिवार्यतया परित्यक्ताः भविष्यन्ति अतः अद्यतनपृष्ठभूमिभित्तिः अधिकाधिकं सरलाः भवन्ति यदि टीवी विशाले श्वेतभित्तिषु लम्बते तथा च पृष्ठभूमिभित्तिः नास्ति। स्वाभाविकतया अप्रचलितः न भविष्यति। पार्श्वे स्थितानां मन्त्रिमण्डलानां समुच्चयः तस्य अलङ्कारं कर्तुं भण्डारणं वर्धयितुं च अनुकूलितं कर्तुं शक्यते व्यावहारिकः अलङ्कारः शैल्याः बहिः न गमिष्यति।





यदि भवान् बहुधा टीवीं न पश्यति तर्हि टीवी-भित्तिषु प्रोजेक्टरं, १२० इञ्च् चित्रचतुष्कोणपर्दां च स्थापयितुं कतिपयानि सहस्राणि युआन्-रूप्यकाणि व्ययितुं शक्नुवन्ति, यत् व्यावहारिकं, सुन्दरं, सस्तो च अस्ति



6. कृष्णा टाइल्स्

कृष्णा टाइल्स् गभीराः गम्भीराः च दृश्यन्ते, अधिकं उन्नताः दृश्यन्ते, बहुभिः जनाभिः अनुकूलाः च भवन्ति ।



परन्तु कृष्णा टाइल् अतीव कृष्णा भवति, दिवा गृहं विषादपूर्णं दृश्यते । अतः कृष्णा टाइल्स् भवन्तं सहजतया न प्रयत्नः कर्तुं सल्लाहं ददाति, अन्यथा भवन्तः शतप्रतिशतम् पश्चातापं करिष्यन्ति यदा दिवा मेघयुक्तं भवति तदा भवन्तः दीपाः अवश्यं प्रज्वलितव्याः।



7. 900×900 टाइल्स

अस्य विनिर्देशस्य सिरेमिक टाइल्स् निर्मातृभिः प्रक्षेपितानि विभेदितप्रतिस्पर्धात्मकानि उत्पादनानि सन्ति, ते ८००×८०० सिरेमिक टाइल्स् इत्यस्मात् बहु महत्तराः सन्ति, तथापि श्रमव्ययः अपि ८००×८०० सिरेमिक टाइल्स् इत्यस्य सदृशः भवति तथा च भवन्तः भेदं सर्वथा वक्तुं न शक्नुवन्ति अतः 900×900 टाइल्स् एकः बुद्धिकरः अस्ति अधुना तेषां अन्यायः कृतः अस्ति।

तथैव ६००×१२०० सिरेमिक टाइल्स् ८००×८०० सिरेमिक टाइल्स् इत्यस्मात् बहु महत्तराः भवन्ति, तथा च वासगृहे उपयुज्यमानस्य प्रभावः ८००×८०० सिरेमिक टाइल्स् इव उत्तमः नास्ति

8. निलम्बितं टीवी-मन्त्रिमण्डलम्

लम्बमानं टीवी-मन्त्रिमण्डलं खलु अधिकं सुन्दरं भवति, परन्तु भित्ति-दरारः एकं दैवम् अस्ति यत् भार-वाहक-भित्तिः अस्ति वा न वा, यद्यपि कोऽपि विधिः प्रयुक्तः, तत् परिहर्तुं न शक्यते।



अतः अधुना वयं निलम्बित-टीवी-मन्त्रिमण्डलानि न निर्मामः, अपितु पाद-रहितं तल-स्थायि-टीवी-मन्त्रिमण्डलानि निर्मामः, येषु स्वच्छता-मृत-कोणाः नास्ति, उच्चस्तरीयाः, दृष्टि-आकर्षकाः च सन्ति



9. द्वारतः उपरि यावत् अलमारी

द्वारतः उपरि यावत् अलमारी अतीव सरलं भवति तथा च भित्तिसहितं अधिकतया एकीकृतं कर्तुं शक्यते तथापि तस्य दोषाः अपि स्पष्टाः सन्ति: महत् मूल्यं भवति तथा च ऋजुकरणस्य स्थापनायाः आवश्यकता भवति, परन्तु तिर्यक् विकृतिं परिहरितुं न शक्नोति।



अधुना वयं एकं द्वारं शीर्षं प्रति न कुर्मः तस्य स्थाने वयं विभक्तहस्तकरहितं डिजाइनं स्वीकुर्वितुं आरभामः यत्र ऋजुकरणस्य, हन्डलस्य, उच्छ्रितस्य मन्त्रिमण्डलस्य द्वारस्य आवश्यकता नास्ति one-thard of the height.मूल्यं न्यूनीकृतम् , सौन्दर्यशास्त्रं यिमेन् इत्यस्य अपेक्षया दुष्टतरं नास्ति।



अलङ्कारप्रौद्योगिक्यां गहनतया संवर्धिताः वयं उपयोगिनो सूचनाः निरन्तरं साझां करिष्यामः। न सुकरं सृज्यते, अतः कृपया मम अङ्गुष्ठं ददातु~