समाचारं

एप्पल् आधिकारिकतया घोषितवान् यत् सः १० सितम्बर् दिनाङ्के उत्पादप्रक्षेपणकार्यक्रमं करिष्यति तथा च प्रथमं एआइ आईफोन् प्रक्षेपणं भविष्यति

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीय समाचार एजेन्सी, 27 अगस्त (सम्पादक निउ झानलिन्)सोमवासरे स्थानीयसमये एप्पल् इत्यनेन आधिकारिकतया घोषितं यत् सः २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य १० दिनाङ्के बीजिंग-समये प्रातः १ वादने कैलिफोर्निया-देशस्य क्युपर्टिनो-नगरे स्वस्य मुख्यालये "इत्स् ग्लोटाइम्" इति विषये विशेषं कार्यक्रमं करिष्यति सम्मेलने नवीनतमं iPhone, Watch, AirPods च प्रक्षेपणं भविष्यति इति अपेक्षा अस्ति।


सुप्रसिद्धः प्रौद्योगिकी-सम्वादकः मार्क गुर्मन् इत्यनेन दावितं यत् पतन्-सम्मेलनं वस्तुतः एकदिनेन स्थगितम्, मुख्यतया यतोहि तस्मिन् दिने (१० सितम्बर्, ईएसटी) उपराष्ट्रपतिः हैरिस् रिपब्लिकन-राष्ट्रपतिपदस्य उम्मीदवारः ट्रम्पः च प्रथमं दूरदर्शन-विमर्शं करिष्यन्ति यथा यथा अमेरिकीनिर्वाचनं निर्णायकक्षणं समीपं गच्छति तथा तथा वादविवादः विश्वस्य ध्यानं आकर्षितवान्, एप्पल् इत्यनेन अस्थायीरूपेण चर्चां परिहरितव्यम्।

आगामिनि iPhone 16 Pro श्रृङ्खलायाः फ़ोनद्वये बृहत्तराणि पटलानि, नूतनानि “फोटो बटन्” इत्यादीनि नूतनानि कॅमेरा-विशेषतानि च भविष्यन्ति इति कथ्यते । परन्तु अस्य आयोजनस्य केन्द्रबिन्दुः एप्पल् इन्टेलिजेन्स् इति कृत्रिमबुद्धिसाधनानाम् समुच्चयः भविष्यति यः सर्वेषु नूतनेषु आईफोनेषु एकीकृतः भविष्यति।

विषये Glowtime किं निर्दिशति इति अद्यापि न ज्ञायते, परन्तु केचन विश्लेषकाः अनुमानयन्ति यत् एतत् जननात्मकं कृत्रिमबुद्धिसाधनम् अस्ति । अस्मिन् वर्षे जूनमासे वार्षिकविकासकसम्मेलने एप्पल् इत्यनेन कृत्रिमबुद्ध्या संचालितानाम् उपकरणानां प्रथमसमूहस्य घोषणा कृता, यत् व्यक्तिगतं जेन्मोजी (कृत्रिमबुद्धि-जनित-इमोटिकॉन्) इत्यस्मात् आरभ्य अत्यन्तं बुद्धिमान् सिरी-पर्यन्तं भवति

यद्यपि iPhone 15 Pro Max स्वामिनः कृते केचन AI विशेषताः पूर्वमेव उपलभ्यन्ते तथापि आगामि iPhone 16 Apple इत्यस्य प्रथमं यथार्थतया AI-सञ्चालितं उपकरणं भविष्यति इति अपेक्षा अस्ति।

परन्तु CFRA Research इत्यस्य तकनीकी विश्लेषकः Angelo Zino इत्यनेन टिप्पणी कृता यत् iPhone 16 इत्यस्य सम्भावनाः आशावादीः न सन्ति यतोहि आगामिषु कतिपयेषु वर्षेषु नवीनाः कृत्रिमबुद्धिविशेषताः निरन्तरं प्रक्षेपिताः भविष्यन्ति उदाहरणार्थं Siri इत्यस्य वर्धितं संस्करणं 2025 तमे वर्षे अपि प्रक्षेपणं कर्तुं शक्यते।

विश्लेषकाः वदन्ति यत् एप्पल् इत्यस्य कृत्रिमबुद्धेः क्षेत्रे प्रवेशः कम्पनीयाः आभासीसहायकस्य Siri इत्यस्य माध्यमेन भवितुं अधिकतया सम्भाव्यते यत् OpenAI इत्यस्य नवीनतमेन ChatGPT-4o मॉडलेन सह Siri इत्यस्य संयोजनेन उत्तमः अनुभवः प्राप्यते तथा च कालान्तरेण ज्ञातुं शक्यते।

iPhone 16 मूल्यस्य विषये Zino इत्यनेन भविष्यवाणी कृता यत् artificial intelligence features इत्यस्य योजनेन iPhone 16 इत्यस्य मूल्ये समग्ररूपेण वृद्धिः भवितुम् अर्हति इति।

नूतन-आइफोन्-इत्यस्य अतिरिक्तं एप्पल्-कम्पनी अपि स्वस्य एप्पल्-वॉच-लाइनअप-मध्ये प्रमुख-परिवर्तनं कर्तुं, एयरपोड्-इत्यस्य उन्नयनं च कर्तुं सज्जा अस्ति । एप्पल् वॉच् सीरीज् १० श्रृङ्खलायाः मॉडल्-माडलाः पतलाः भविष्यन्ति परन्तु बृहत्तरेण पटलेन सुसज्जिताः भविष्यन्ति इति कथ्यते । कम्पनी स्वस्य अल्पलाभस्य Apple Watch SE इत्यस्य नूतनं संस्करणं प्लास्टिकस्य आवरणेन सह प्रारम्भं कर्तुं अपि योजनां करोति ।

एप्पल् स्वस्य मध्यतः निम्न-अन्तपर्यन्तं एयरपॉड्स् उत्पादपङ्क्तिं अद्यतनं करिष्यति एतत् प्रथमवारं भविष्यति यदा एप्पल् मध्य-परिधि-एयरपॉड्स्-इत्यत्र सक्रिय-शोर-रद्दीकरणं (ANC) प्रदाति, यदा तु प्रवेश-स्तरस्य मॉडल् २०१९ तः प्रथमं अद्यतनं प्राप्स्यति

एप्पल् इत्यस्य कृते एषः कार्यक्रमः महत्त्वपूर्णः अस्ति, यः एतेषु नूतनेषु उत्पादेषु सट्टेबाजीं करोति यत् स्वस्य iPhone तथा wearables व्यवसायेषु वृद्धिं पुनः सजीवं कर्तुं साहाय्यं करोति। अद्यतनतमस्य अर्जन-आह्वानस्य एप्पल्-कम्पनी वर्तमानत्रिमासे iPhone-विक्रयणं सपाटं भविष्यति इति संकेतं दत्तवान्, परन्तु अवकाश-विक्रय-ऋतुविषये टिप्पणीं न कृतवान् ।