समाचारं

एप्पल् आधिकारिकतया घोषितवान् यत् सः सितम्बर् १० दिनाङ्के प्रातःकाले iPhone 16 सम्मेलनं करिष्यति

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

NetEase Digital News २०६८ तमस्य वर्षस्य अगस्तमासस्य २७ दिनाङ्कस्य प्रातःकाले ।सेवफलआधिकारिक विमोचन सितम्बर शरदनवीनं उत्पादं प्रक्षेपणम्आमन्त्रणं ९ सितम्बर् २०२४ दिनाङ्के पश्चिमसमये १० वादने (१० सितम्बर् दिनाङ्के, बीजिंगसमये १ वादने) निर्धारितम् अस्तिiPhone१६ श्रृङ्खला, नवीनाः एप्पल् वॉच उत्पादाः पूर्वं च उजागरिताःएयरपोड्सनूतनम्‌।

अस्मिन् वर्षे शरदऋतुसम्मेलनस्य विषयः "हाइलाइट् मोमेण्ट्" अस्ति श्रृङ्खला अस्मिन् वर्षे नूतनानि वर्णाः अपि आनयिष्यति;

नवीन उत्पाद पूर्वानुमान सूचना

iPhone 16 Pro和Pro Max


गतवर्षस्य मॉडल् इत्यस्य तुलने iPhone 16 Pro तथा Pro Max इत्येतयोः नूतनाः उन्नयनबिन्दवः भविष्यन्ति:

1. प्रदर्शनं पूर्वस्मात् अपि बृहत्तरम् अस्ति, प्रो मॉडलस्य कृते 6.3 इञ्च्, प्रो मैक्सस्य कृते 6.9 इञ्च् च, गतवर्षे 6.1 इञ्च्, 6.7 इञ्च् च आसीत्;

2. कॅमेरा-नियन्त्रणार्थं समर्पितानि हार्डवेयर-बटनानि भवन्तु (सम्प्रति सन्देशस्य प्रामाणिकता 50% तः न्यूना अस्ति);

3. कॅमेरा उन्नयनं, यत् उत्तमं अल्ट्रा-वाइड-कोण-कॅमेरा, न्यून-प्रकाश-प्रदर्शनं सुदृढं, 5x ऑप्टिकल-जूम् च आनयिष्यति;

4. A18 Pro चिप्, तस्य शक्तिशालिनः न्यूरल इञ्जिनस्य धन्यवादेन, विशेषतया AI कृते निर्मितम् अस्ति।

आईफोन् १६ तथा १६ प्लस्

Pro संस्करणस्य विपरीतम् iPhone 16 तथा 16 Plus इत्येतयोः प्रदर्शनस्य आकारः गतवर्षस्य मॉडल् इत्यस्य समानः उपयोगः भविष्यति । परन्तु अद्यतनपीढीनां iPhones इत्यस्मात् भिन्नं यत् 16 तथा 16 Plus इत्येतयोः कृते Pro तथा Pro Max मॉडल् इत्येतयोः समान A18 Pro चिप् इत्यस्य उपयोगः भवितुं शक्नोति । चिप्स् विषये सम्भवतः अस्मिन् वर्षे वयं प्रथमवारं द्वयोः नूतनयोः iPhone चिप्स् इत्यस्य पदार्पणं पश्यामः: A18 चिप्स् मानक मॉडल् तथा Pro मॉडल् इत्येतयोः मध्ये भेदं कर्तुं शक्नोति तथा च चिप्स् इत्येतयोः नाम क्रमशः A18 तथा A18 Pro इति स्थापयितुं शक्नोति।


एप्पल् iPhone 16 श्रृङ्खलायाः कृते लघुतर-GPU कोर-गणनायुक्तं A18 चिप् उपयोक्तुं शक्नोति, यदा तु iPhone 16 Pro श्रृङ्खलायाः कृते उच्च-प्रदर्शन-GPU-युक्तं चिप् आरक्षितुं शक्नोति एषा रणनीतिः सुनिश्चितं करिष्यति यत् भविष्यस्य iPhone SE सहितं सर्वे iPhone 16 मॉडल् Apple Intelligence इत्यस्य समर्थनं कर्तुं शक्नुवन्ति, यत् iOS 18 इत्यस्मिन् प्रारम्भं करिष्यति, यस्य कृते उपकरणे AI कार्याणि चालयितुं उच्च-प्रदर्शन-चिप्स-इत्यस्य आवश्यकता भवति

एयरपोड्स् ४

एप्पल् एयरपोड्स् ४ हेडफोन्स् इत्यस्य एकं न, अपितु द्वौ भिन्नस्तरौ प्रक्षेपणं कर्तुं योजनां करोति । हेडफोनद्वयं न्यूनमूल्यकं संस्करणं उच्चस्तरीयं च । एयरपोड्स् ४ इत्येतयोः द्वयोः अपि USB-C चार्जिंग् बॉक्स्, अपग्रेड्ड् हेडफोन् हैन्ड् डिजाइन् च भवति, यत् एयरपोड्स् प्रो तथा एयरपोड्स् ३ इत्येतयोः संकर इव दृश्यते । AirPods 4 विद्यमानस्य आधारेण सूक्ष्मरूपेण व्यवस्थितः भवितुम् अर्हति तथा च Apple इत्यस्य निरन्तरं श्वेतवर्णीयं क्लासिकं रूपं निरन्तरं करिष्यति इति अपेक्षा अस्ति ।


शोरनिवृत्तिविशेषता उच्चस्तरीयमाडलानाम् अनन्यः इति कथ्यते, "find" इति कार्यं समर्थयति च । AirPods 4 इत्यस्य न्यूनमूल्येन संस्करणस्य मूलध्वनिगुणवत्ता महतीं सम्झौतां न कर्तव्या, परन्तु एतत् कतिपयानां "उन्नतश्रवण"विशेषतानां समर्थनं न कर्तुं शक्नोति, यथा हेडफोनपरिचयः, स्थानिकश्रव्यः च

AirPods अधिकतम 2

AirPods Max अस्मिन् शरदऋतौ अपडेट् प्राप्स्यति। AirPods Max 2 Lightning चार्जिंग् तः USB-C चार्जिंग् प्रति स्विच् करिष्यति तथा च AirPods Pro 2 कृते वर्तमानकाले अद्वितीयाः अनेकाः विशेषताः प्राप्तुं शक्नोति, यथा अनुकूली श्रव्यं, वार्तालापजागरूकता, व्यक्तिगतश्रव्यं च


तदतिरिक्तं विदेशीयमाध्यमेन अद्यैव AirPodsMax वायरलेस् हेडफोन्स् इत्यनेन सह सम्बद्धं एप्पल् पेटन्ट् उजागरितम् । पेटन्ट् दर्शयति यत् नूतनं AirPods Max वर्तमानस्य Digital Crown डिजाइनस्य स्थाने स्पर्शनियन्त्रणस्य डिजाइनस्य उपयोगं करिष्यति, यत् Siri इत्यस्य नियन्त्रणं, मात्रा समायोजनं, गीतानां समायोजनं, अन्यकार्यं च कर्तुं शक्नोति

एप्पल् घड़ी श्रृङ्खला 10


एप्पल् नूतनं एप्पल् वॉच सीरीज १० प्रक्षेपणं करिष्यति, यत्र मानकाकारद्वयं वर्धितं भवति, लघुघटिका वर्तमानस्य बृहत्घटिकायाः ​​समानाकारः भविष्यति, यदा तु बृहत् घड़ी अल्ट्रा इत्यस्य स्क्रीन आकारेण सह मेलनं करिष्यति यन्त्रस्य आवरणं अपि पतलं भवति तथा च अधिकं शक्तिशाली चिप् दृश्यते, यत् भविष्यस्य एप्पल् इन्टेलिजेन्सस्य आधारं स्थापयितुं शक्नोति। उच्चरक्तचापस्य, निद्रायाः श्वासप्रश्वासयोः च ज्ञापनार्थं स्वास्थ्यसंवेदकाः अपि सम्भवन्ति ।

एप्पल् वॉच अल्ट्रा 3


एप्पल् वॉच अल्ट्रा एप्पल् इत्यस्य लोकप्रियं उत्पादं यत् २०२२ तमे वर्षे प्रारम्भात् प्रतिवर्षं अद्यतनं भवति ।

एप्पल् वॉच अल्ट्रा ३ इत्यस्य पूर्वपीढीयाः सदृशं रूपं स्थापयितुं शक्यते इति कथ्यते । अफवाः अस्ति यत् इदं अधिकवर्णविकल्पेषु उपलभ्यते, यत्र कृष्णवर्णीयं टाइटेनियमसंस्करणं अपि अस्ति, यत् नूतनघटिकायाः ​​विक्रयबिन्दुः भविष्यति । तदतिरिक्तं नूतनघटिका किञ्चित् बृहत्तरं प्रदर्शनं अपि युक्तं भवितुम् अर्हति, यत् १.९३ इञ्च् तः २.१२ इञ्च् यावत् वर्धयित्वा उत्तमं दृश्यम् अनुभवं प्रदातुं शक्नोति

अस्य Apple शरदऋतुस्य नूतनस्य उत्पादस्य प्रक्षेपणार्थं NetEase Technology तथा NetEase Digital वास्तविकसमये अद्यतनप्रतिवेदनानि अग्रे आनयिष्यन्ति, अतः अत्रैव तिष्ठन्तु!