समाचारं

एप्पल्-कम्पन्योः २०२४ तमस्य वर्षस्य शरद-सम्मेलनं आधिकारिकतया १० सेप्टेम्बर्-दिनाङ्के भविष्यति इति घोषितम् अस्ति

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अगस्तमासस्य २७ दिनाङ्के ज्ञापितं यत् एप्पल् इत्यनेन अधुना एव आमन्त्रणपत्रं प्रेषितम्, एप्पल् विशेषकार्यक्रमः २०२४ तमस्य वर्षस्य सितम्बरमासस्य १० दिनाङ्के प्रातः १ वादने बीजिंगसमये भविष्यति। अस्मिन् कार्यक्रमे iPhone 16 श्रृङ्खलायाः मोबाईलफोनाः, नूतनपीढीयाः Apple Watch घडिकाः, नूतनाः AirPods हेडफोनाः च इत्यादीनि उत्पादनानि आनेतुं शक्यन्ते।


पूर्वप्रकाशनानाम् अनुसारं .iPhone 16 Pro प्रदर्शनस्य उन्नयनं 6.1 इञ्च् तः 6.3 इञ्च् यावत् भविष्यति, iPhone 16 Pro Max इत्यस्य उन्नयनं 6.7 इञ्च् तः 6.9 इञ्च् यावत् भविष्यति इति अपेक्षा अस्ति. मानक iPhone 16 मॉडल् इत्यस्य प्रदर्शनस्य आकारः अपरिवर्तितः एव अस्ति, iPhone 16 इत्यस्य कृते 6.1 इञ्च्, iPhone 16 Plus इत्यस्य कृते 6.7 इञ्च् च ।

विनिर्देशानां दृष्ट्या एप्पल् आईफोन् १६ नूतनपीढीयाः ए१८ बायोनिक चिप्, ८जीबी मेमोरी, दक्षिणपार्श्वे कॅमेरा बटनं, ऑपरेशन बटनं च सुसज्जितं भविष्यति इति अपेक्षा अस्ति

अन्येषु उत्पादेषु एप्पल् वॉच् सीरीज् १० श्रृङ्खलायाः बृहत्तरः पटलः (एप्पल् वॉच अल्ट्रा इत्यस्य "प्रायः समानः आकारः"), पतलीतरः डिजाइनः, द्रुततरः प्रोसेसरः च भविष्यति इति वार्ता अभवत् AirPods 4 हेडफोन्स् द्वयोः संस्करणयोः आगच्छन्ति इति कथ्यते,विक्रयणार्थं वर्तमानस्य AirPods इत्यस्य 2/3 भागं प्रतिस्थापयितुं डिजाइनं कृतम्. द्वयोः संस्करणयोः भेदाः यथा - १.

  • AirPods 4 मानकप्रतिरूपम्: AirPods 2 इत्यस्य स्थाने भवति, वायरलेस् चार्जिंग् इत्यस्य समर्थनं न करोति, निष्क्रियशब्दनिवृत्तेः उपयोगं च करोति

  • AirPods 4 वर्धितसंस्करणम्: AirPods 3 इत्यस्य स्थाने भवति, वायरलेस् चार्जिंग् समर्थयति, सक्रियशब्दनिवृत्तिः (अर्ध-कर्णे सक्रियः शोरनिवृत्तिः) च उपयुज्यते