समाचारं

पूर्वसूडानदेशे जलबन्धस्य पतनेन ६० जनाः मृताः

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, कैरो, २६ अगस्त (रिपोर्टरः झाङ्ग मेङ्ग) खारतूम समाचारः : पूर्वी सूडानस्य लालसागरराज्यस्य जलकार्याणां निदेशकः उमर ईसा ताहिर् इत्यनेन २६ दिनाङ्के एकं वक्तव्यं प्रकाशितं यत् राज्यस्य अल्बात-जलबन्धः पूर्णतया पतितः इति the 25th , यस्य परिणामेण ६० जनाः मृताः, शतशः जनाः अदृश्याः च ।

ताहिरः अवदत् यत् जलप्रलयेन फसितानां जनानां उद्धारः सर्वोच्चप्राथमिकता अस्ति, उद्धारकर्तारः च जनान् सुरक्षितस्थानेषु निष्कासयितुं यथाशक्ति प्रयतन्ते। तदतिरिक्तं जलबन्धभङ्गस्य परितः च स्थितायाः निवारणाय तत्कालीनहस्तक्षेपस्य आवश्यकता वर्तते, यत्र केचन जनाः ये जलप्लावनात् पलायनार्थं पर्वतस्य उपरि गतवन्तः, तेषां वृश्चिकसर्पदष्टस्य जोखिमः भवति

सूडान-संप्रभुतापरिषदः प्रेस-कार्यालयेन २५ दिनाङ्के सायंकाले उक्तं यत् सूडान-संप्रभुतापरिषदः अध्यक्षः सशस्त्रसेनायाः मुख्यसेनापतिः च बुर्हानः तस्मिन् सायंकाले जलबन्धस्थलं गत्वा उक्तवान् यत् सर्वे सर्वकारीयविभागाः प्रत्येकं... प्रभावितजनानाम् उद्धाराय प्रयासः।

अलबाट्-जलबन्धः लालसागरराज्यस्य राजधानी-पोर्ट्-सूडान-नगरात् उत्तरदिशि प्रायः २० किलोमीटर्-दूरे स्थितः अस्ति, पोर्ट्-सूडान-नगरस्य कृते ताजाजलस्य मुख्यः स्रोतः अस्ति क्रमिकदिनानां प्रचण्डवृष्ट्या प्रभावितः अयं जलबन्धः २४ दिनाङ्के सायं आंशिकरूपेण पतितः, २५ दिनाङ्के पूर्णतया पतितः च । स्थानीयमाध्यमानां समाचारानुसारं अल्बाट्-जलबन्धस्य पतनस्य कारणेन जलप्रलयेन परितः न्यूनातिन्यूनं पञ्च ग्रामाः डुबन्ति स्म । जलप्रलयेन वहितेन गादेन ग्रामः पूर्णतया आच्छादितः इति कारणतः उद्धारप्रयासाः कठिनाः आसन् ।

सूडानदेशे वर्षाऋतुः सामान्यतया जुलैमासे आरभ्य सेप्टेम्बरमासे अथवा अक्टोबर् मासपर्यन्तं भवति अस्मिन् काले वर्षा वर्धते, जलप्रलयः च बहुधा भवति । संयुक्तराष्ट्रसङ्घस्य मानवीयकार्याणां समन्वयकार्यालयेन २५ दिनाङ्के प्रकाशिताः नवीनतमाः आँकडा: दर्शयन्ति यत् अस्मिन् वर्षे जूनमासात् आरभ्य सूडानदेशस्य १६ राज्येषु ६० क्षेत्रेषु प्रचण्डवृष्टिः जलप्रलयः च अभवत्, येन प्रायः ५६,००० परिवारेषु ३१०,००० तः अधिकाः जनाः प्रभाविताः अभवन् (उपरि)