समाचारं

२४ तमे सिफिट्-क्रीडा ज़ियामेन्-नगरे सितम्बर्-मासस्य ८ दिनाङ्कात् ११ दिनाङ्कपर्यन्तं भविष्यति

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२६ दिनाङ्के प्रातः १० वादने राज्यपरिषद् सूचनाकार्यालयेन बीजिंगनगरे २४ तमे चीन-अन्तर्राष्ट्रीय-निवेश-व्यापार-मेला (अतः मेला इति उच्यते) विषये पत्रकारसम्मेलनं कृतम् "विश्वं सम्बद्धं निवेशः" इति विषयेण एतत् CIFIT ८ सितम्बर् तः ११ सितम्बर् पर्यन्तं फुजियान् प्रान्तस्य ज़ियामेन् नगरे आयोजितं भविष्यति।

ज्ञायते यत् एषा सीआईएफआईटी २० तमे सीपीसी केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य सफलसमारोहस्य अनन्तरं आयोजिता प्रथमा निवेशविषयकप्रदर्शनी अस्ति "विश्वं सम्बद्धं निवेशः" इति विषयेण सह अन्तर्राष्ट्रीयव्यावसायिकस्य निर्माणार्थं प्रयतते वैश्विक औद्योगिकसहकार्यं ब्राण्डिंगमञ्चं च सम्बद्धं कृत्वा आयोजनम्।

अन्तर्राष्ट्रीयनिवेशगुणान् प्रकाशयन्तु

अस्मिन् वर्षे CIFIT इत्यस्मिन् "Invest in China" इति मुख्यविषयः अधिकः स्पष्टः अभवत् । रिपोर्ट्-अनुसारं, एतत् CIFIT वर्तमानवैश्विक-सीमा-पार-निवेश-प्रवृत्तीनां अनुपालनं करोति, निवेश-प्रवर्धनस्य नूतन-प्रतिमानानाम् सक्रियरूपेण अन्वेषणं करोति, तथा च "परिष्कृतानां विशेषाणां च" निवेश-प्रवर्धन-क्रियाकलापानाम् एकां श्रृङ्खलां योजनां करोति

विशेषतया, परियोजना राजधानी मिलानमण्डपस्य डिजाइनं अनुकूलितं निरन्तरं भवति, बहुकार्यात्मकं विन्यासदृश्यं स्वीकृत्य, रोडशो मञ्चं, डॉकिंगक्षेत्रं, वार्ताकोणं अन्यस्थानानि च स्थापयति, वर्तमानकाले प्रदर्शनीं वार्तालापं च एकीकृत्य एकीकृतदृश्यं निर्मातुं प्रयतते , तत्र यूकेतः २० तः अधिकाः अन्तर्राष्ट्रीयवित्तीयसंस्थाः जर्मनी, स्विट्ज़र्ल्याण्ड्, फ्रान्स, संयुक्तराज्यसंस्था, सिङ्गापुर इत्यादिभ्यः अनेकेभ्यः देशेभ्यः क्षेत्रेभ्यः च १०० तः अधिकाः उच्चगुणवत्तायुक्ताः लघुमध्यम-आकारस्य उद्यमाः परियोजनाश्च हस्ताक्षरं कृतवन्तः सम्मेलने भागं गृह्णन्तु।

व्यावसायिक डॉकिंग कार्याणि प्रकाशयन्तु

अस्मिन् सम्मेलने वित्तीयतत्त्वान् प्रकाशयिष्यति तथा च वित्तीयसंस्थानां पूर्णतया संयोजनं करिष्यति, चीनस्य प्रतिभूतिनियामकआयोगस्य, वित्तीयनिरीक्षणस्य राज्यप्रशासनस्य च अन्यविभागानाम्, तथैव चाइना इन्वेस्टमेण्ट् निगमस्य, इत्यादीनां वित्तीयसंस्थानां च भूमिकां निर्वहति। वित्तीयसेवानां विविधरूपेण योजनां कर्तुं अनेकाः प्रमुखाः अन्तर्राष्ट्रीयवित्तीयपूञ्जीकम्पनयः संयुक्तरूपेण परिचययिष्यन्ति पूंजीनिवेशप्रवर्धनक्रियाकलापाः निवेशसहकार्यस्य विस्तारं सशक्तं कुर्वन्ति।