समाचारं

कम्पनीनिवेशे लक्षशः युआन्-रूप्यकाणां दुरुपयोगं कृत्वा द्वौ जनाः पुलिसैः गृहीतौ।

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज (रिपोर्टरः वु मेङ्गझेन्) बीजिंग न्यूजस्य संवाददाता ज्ञातवान् यत् अद्यैव बीजिंगनगरस्य हुआइरोपुलिसः संदिग्ध-अनुबन्ध-धोखाधड़ी, नौकरी-गबनम्, सार्वजनिकधनस्य दुरुपयोगः, अन्येषां उद्यम-सम्बद्धानां अपराधानां च उपरि घोर-दमनं प्रारब्धवान्, दुरुपयोगस्य प्रकरणं च सफलतया क्रैकं कृतवान् कम्पनीसम्पत्त्याः द्वौ अपराधिनौ गृहीतौ।

प्रकरणं नियन्त्रयन्त्याः पुलिसस्य अनुसारं आपराधिकसंदिग्धौ वाङ्गः बाई च २०११ तमे वर्षे हुआइरो-मण्डले एकस्याः कम्पनीयाः वित्तीयकार्यस्य प्रभारं ग्रहीतुं आरब्धवन्तौ यतो हि वाङ्गः बाई च कार्ये उत्तमं प्रदर्शनं कृतवन्तौ, क्रमेण स्वस्य प्रमुखस्य विश्वासं च प्राप्तवन्तौ, अतः प्रमुखः अपि स्वस्य आर्थिककार्यस्य पर्यवेक्षणस्य उपेक्षां कर्तुं आरब्धवान्

२०१४ तमे वर्षात् कम्पनीयाः परिचालन-आयः निरन्तरं वर्धते, तस्याः खाते प्रायः एक-अर्ब-युआन्-निधिः अस्ति । एतावता बृहत् धनराशिनां सम्मुखे वाङ्ग-बाई-योः केचन दुष्टविचाराः आसन्, ते संयुक्तरूपेण कम्पनीयाः धनस्य दुरुपयोगं कृत्वा वित्तीय-उत्पादानाम् अङ्गीकारं कृतवन्तः, लाभं च स्वस्य कृते एव स्थापितवन्तौ

क्रमेण धनस्य सफलदुरुपयोगेन तौ महतीं लाभं प्राप्य सम्पूर्णतया स्वस्य हानिम् अकुर्वताम् । ते कम्पनीधनस्य अधिकं गहनतया उपयोगं कृत्वा सामाजिकनिवेशसंस्थासु निवेशं कर्तुं आरब्धवन्तः । अप्रत्याशितरूपेण निवेशसंस्थानां पूंजीशृङ्खला भग्नवती, निवेशितं लक्षशः डॉलरं पुनः प्राप्तुं न शक्यते स्म । यदा कम्पनीयाः महती धनराशिः आवश्यकी आसीत् तदा तयोः अवैधव्यवहारः पूर्णतया उजागरः अभवत्, अतः कम्पनी जनसुरक्षासंस्थायाः समक्षं प्रकरणं निवेदितवती

यथा यथा पुलिस हस्तक्षेपं करोति स्म तथा तथा वाङ्ग-बाई-योः व्यवहारः उजागरः अभवत् । सम्प्रति कार्यगबनस्य शङ्कायां हुआइरो जनसुरक्षाब्यूरोद्वारा द्वौ जनाः गृहीतौ, अस्मिन् प्रकरणे च अग्रे कार्यं प्रचलति।

पुलिस-स्मरणम् : परिचालनस्य समये स्वस्य निधि-सम्पत्त्याः सुरक्षां सुनिश्चित्य उद्यमैः स्वस्य आन्तरिक-वित्तीय-प्रबन्धन-व्यवस्थासु सुधारः करणीयः, जोखिम-निवारण-नियन्त्रण-व्यवस्थासु सुधारः करणीयः, पर्यवेक्षण-निरोध-कार्यं सुदृढं कर्तव्यम्, तन्त्रे लूपहोल्-इत्येतत् प्लग-करणं करणीयम्, नवोदनं च नियन्त्रणं कर्तव्यम् | स्रोततः यदि भवन्तः अपराधस्य विषये किमपि सुरागं प्राप्नुवन्ति तर्हि समये एव सार्वजनिकसुरक्षाअङ्गानाम् सूचनां ददतु।

सम्पादकः लियू कियान् तथा प्रूफरीडर जिया निंग