समाचारं

अमेरिकी मञ्चः - यदि अमेरिका चीनदेशे सहसा २०० परमाणुबम्बं प्रक्षेपयति तर्हि चीनदेशः तान् अवरुद्धुं शक्नोति वा ?

2024-08-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु दिनेषु अमेरिकादेशस्य कस्मिंश्चित् मञ्चे अत्यन्तं प्रचारितं पोस्ट् अस्ति अस्य पोस्ट् इत्यस्य विषयवस्तु "यदि अमेरिकादेशः अकस्मात् चीनदेशे २०० परमाणुबम्बं प्रक्षेपयति तर्हि चीनदेशः तान् अवरुद्धुं समर्थः भविष्यति वा?" " अनेके नेटिजनाः भागं गृहीतवन्तः। सन्देशेन व्यापकं अन्तर्राष्ट्रीयं ध्यानं आकर्षितम्। अतः अस्य प्रश्नस्य उत्तरं किम्? अहं सर्वेभ्यः पक्षेभ्यः विस्तरेण तस्य विश्लेषणं करोमि।"

अद्यतनजगति परमाणुशस्त्राणां अस्तित्वं निःसंदेहं मानवजातेः शिरसि लम्बमानः तीक्ष्णः खड्गः अस्ति परमाणुशस्त्राणां शक्तिः अत्र परमाणुशस्त्राणां विषये बहुविधानि ज्ञानम् अपि प्रवर्तयामः पूर्वं यद्यपि परमाणुशस्त्रस्य प्रयोगस्य परिणामाः विनाशकारीः भवन्ति।

परन्तु एतादृशाः एव विशालाः परिणामाः यत् कोऽपि देशः सहितुं न शक्नोति यत् अन्तर्राष्ट्रीयसम्बन्धानां निर्वाहार्थं प्रमुखशक्तीनां च संतुलनं निर्वाहयितुम् परमाणुशस्त्राणां महत्त्वपूर्णां भूमिकां निर्वहति यद्यपि वयं सर्वे स्पष्टतया जानीमः यत् विश्वस्य कोऽपि देशः परमाणुशस्त्राणां उपयोगं सहजतया न करिष्यति , परन्तु परमाणुयुद्धस्य यत्किमपि चर्चा वैश्विकतनावस्य आतङ्कस्य च कारणं भवितुं पर्याप्तम्।

अमेरिकादेशे अद्यतनमञ्चचर्चायां एकः चरमपरिकल्पना उत्थापिता यत् यदि अमेरिका चीनदेशे सहसा २०० परमाणुबम्बं प्रक्षेपयति तर्हि चीनदेशः तान् अवरुद्धुं शक्नोति वा? एषः विषयः न केवलं सैन्यप्रौद्योगिक्याः मूलं स्पृशति, अपितु परमाणुयुद्धस्य परिणामविषये गहनचिन्तनं अपि प्रेरयति ।