समाचारं

ट्रम्पस्य निर्वाचनानन्तरं एते ११ जनाः तस्य विदेशनीतेः मूलदलं भविष्यन्ति!

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


आमुख

अमेरिकीराष्ट्रपतिः डोनाल्ड ट्रम्पः पुनः राष्ट्रपतिनिर्वाचने विजयं प्राप्नोति चेत् तस्य विदेशनीतिः कीदृशी भवेत्? रिपब्लिकनपक्षस्य उम्मीदवारः प्रायः मुक्तकण्ठः भवति - यथा, सः एकदा डींगं मारितवान् यत् सः एकस्मिन् दिने रूस-युक्रेन-सङ्घर्षस्य समाप्तिम् कर्तुं शक्नोति इति । ट्रम्पः राजनैतिकदृष्ट्या असुविधाजनकाः नीतिदस्तावेजाः अपि शीघ्रं दूरीकरोति, यथा हेरिटेज फाउण्डेशनस्य परियोजना २०२५ ।


तथापि प्रचारमार्गस्य चहलपहलात् परं ट्रम्पस्य सम्भाव्यद्वितीयकार्यविदेशनीतिकार्यक्रमस्य आकलनस्य एकः उपायः अस्ति यत् तस्य परितः राष्ट्रियसुरक्षाचिन्तकानां विश्लेषणं करणीयम् यत् सः केषां सल्लाहकारानाम् वचनं शृणोति? पूर्वराष्ट्रपतिस्य वर्तमानविश्वदृष्टिः के के दृष्टिकोणाः विचाराः च निर्मितवन्तः?


विशेषतः नवम्बर् ५ दिनाङ्कस्य पूर्वदिनेषु निम्नलिखितसूची सन्दर्भरूपेण उपयोक्तुं शक्यते । परन्तु सूचीं कर्तुं पूर्वं कतिपयानि बिन्दवः स्थापनीयाः । प्रथमं अधोलिखितानि वर्णाः महत्त्वक्रमेण न, अपितु वर्णमालाक्रमेण सन्ति । सूचीस्थानि नामानि विशेषतया विशिष्टस्थाने इति लेबलं न दत्तानि, यथा राष्ट्रियसुरक्षासल्लाहकारः वा राज्यसचिवः वा, अस्मिन् लेखे केवलं तेषां वर्णनं कृतम् अस्ति, येषां ट्रम्पस्य विदेशनीतिनिर्णयेषु महत्त्वपूर्णः प्रभावः भवितुम् अर्हति अन्ते, एतत् बोधयितुं महत्त्वपूर्णं यत् एतेषां अभ्यर्थीनां सूचीकरणस्य अस्माकं उद्देश्यं अद्यत्वे वाशिङ्गटननगरे सामान्ये “अनुमानक्रीडा” इत्यस्मिन् किञ्चित् सन्दर्भं योजयितुं वर्तते-अवश्यं, ट्रम्पः किं करिष्यति इति सम्यक् पूर्वानुमानं कर्तुं कोऽपि न शक्नोति।


अत्र सूची अस्ति : १.


एल्ब्रिड्ज् कोल्बी

फ्रेड् फ्लेइट्ज

रिक् ग्रेनेल्

कीथ केलॉग

रोबर्ट लाइटहाइजर

जॉनी मेक्एन्टी

क्रिस्टोफर मिलर

स्टीफन् मिलर

रोबर्ट ओ'ब्रायन

काश पटेल

माइक पोम्पियो






एल्ब्रिड्ज् कोल्बी



वाशिङ्गटननगरस्य उच्चैः सम्भवतः तार्किकतमानां स्वराणां मध्ये एकः एल्ब्रिड्ज् कोल्बी,अस्मिन् वकालतम् अस्ति यत् अमेरिकादेशः यूरोप-नाटो-रूस-देशेषु निरन्तरं ध्यानं न दत्त्वा "चीन-धमकी-सिद्धान्तं" पूर्णतया स्वीकुर्यात् ।


ट्रम्प-प्रशासने कोल्बी एकवर्षात् अधिकं यावत् रक्षा-उपसहायकसचिवरूपेण कार्यं कृतवान्, तस्मिन् काले सः अमेरिका-देशस्य विलम्बितस्य "पिवोट् टु एशिया"-रणनीत्याः प्रचारं कृतवान् ततः परं सः ट्रम्प-प्रशासनस्य अन्यैः दिग्गजैः सह वाशिङ्गटन-नगरस्य चिन्तन-समूहस्य सह-संस्थापकः अभवत्, यत् महाशक्ति-प्रतियोगितायां केन्द्रितम् अस्ति यदि सः भविष्ये ट्रम्प प्रशासने पुनः नियुक्तः भवति—तस्य नाम अन्यस्य रक्षापदस्य सम्भावनारूपेण उल्लिखितम् अस्ति, राष्ट्रियसुरक्षापरिषदे अपि स्थितिः - यत्र सः स्वस्य मूलविषयं अधिकं बोधयिष्यति यत् अमेरिकादेशस्य कृते सर्वाधिकं खतरा सीएचएनतः आगच्छति, न तु रूसतः।


वर्षेषु कोल्बी इत्यनेन लेखानाम्, पुस्तकानां, भाषणानां च श्रृङ्खलायाः माध्यमेन तर्कः कृतः यत् एशिया-प्रशान्तक्षेत्रे प्रतिद्वन्द्वीनां उदयं निवारयितुं अमेरिकादेशेन स्वस्य सीमितरक्षासम्पदां उपयोगः करणीयः इति


कोल्बी इत्यस्य विचाराः अमेरिकन-भव्य-रणनीत्याः मूल-खातेः समये पुनः पुष्टिः इति द्रष्टुं शक्यन्ते, यदा सः द्वितीय-विश्वयुद्धस्य मध्ये विकसितस्य निकोलस् स्पाइक्मैन्-महोदयस्य सिद्धान्तस्य विपर्ययम् अकरोत् : एशिया, न तु यूरोपः, अधुना विश्वस्य आर्थिक-राजनैतिक-केन्द्रस्य गणनां करोति, तथा च बीजिंग-नगरस्य वर्चस्वेन अमेरिका-देशस्य भविष्यस्य सम्भावनाः, कार्यस्वतन्त्रता च भृशं सीमिताः भविष्यन्ति ।


परन्तु कोल्बी इत्यस्य एकः समस्या अस्ति यत् तस्य सम्भाव्यः भविष्यस्य प्रमुखः यद्यपि कदाचित् सीएचएन इत्यस्य विषये कठोरः भवति तथापि अत्यन्तं व्यवहारिकः अपि अस्ति ।कोल्बी इत्यादिः यथार्थवादी श्येनः स्पष्टदिशां विना विदेशनीत्या सह सम्यक् न जालं करोति।


अन्यत् समस्या अस्ति यत् कोल्बी इत्यस्य पुनः पुनः सीमितं अमेरिकीसंसाधनं सम्भाव्यभविष्यत्महाशक्तियुद्धेषु समर्पयितुं बलं दत्तं, यद्यपि तस्य अर्थः युद्धे युक्रेनदेशस्य कृते अमेरिकीसमर्थनं परित्यक्तव्यम्, तथापि क्रेमलिनसमर्थकैः शोषिता स्थितिः आसीत्रूसीराज्यटीवी कोर्बी इत्यस्य विदेशनीतिप्राथमिकतानां स्वागतं करोति


भवेत् तत् भावि ट्रम्प प्रशासनं वा भावि कमला हैरिस् प्रशासनं वा,केवलं एशियादेशे केन्द्रितं रक्षारणनीतिं काङ्ग्रेसस्य सदस्याः न स्वीकुर्वन्ति।काङ्ग्रेसेन आज्ञापितः रक्षासमीक्षापरिषद् जुलैमासे अवदत् यत् अमेरिकादेशः यूरोपे एशियायां च स्वस्य मूलहितस्य रक्षणार्थं सज्जः भवेत्।



फ्रेड् फ्लेइट्ज




अमेरिकीराष्ट्रीयसुरक्षासमुदाये दीर्घकालं यावत् कार्यं कृत्वा अपि फ्रेड् फ्लेइट्ज् ट्रम्प-नेतृत्वेन, संस्थापनविरोधी मेक अमेरिका ग्रेट् अगेन् (MAGA) विचारधारायां कट्टरसमर्थकः अस्ति, या वाशिङ्गटन-नगरे चतुर्वर्षीयं अशान्तिं जनयति स्मफ्लेइट्ज् ट्रम्प-प्रशासनस्य दिग्गजः अस्ति, अधुना सः पूर्वराष्ट्रपतिस्य कतिपयेषु राष्ट्रियसुरक्षासल्लाहकारेषु प्रचारमार्गे अन्यतमः अस्ति ।


फ्लैट्स् इत्यनेन कीथ् केलॉग् इत्यनेन सह एकां योजनां लिखितम् यत् ट्रम्पः पुनः निर्वाचनस्य अनन्तरं विचारं कर्तुं शक्नोति यस्य उद्देश्यं युक्रेनदेशे द्वन्द्वस्य समाप्तिः आसीत् ।योजनायां युक्रेन-रूस-देशयोः वार्तामेजस्य उपरि उपविष्टुं, वर्तमानमोर्चे युद्धविरामं स्थापयितुं, शान्तिवार्तालापस्य अन्त्यपर्यन्तं युद्धविरामं स्थापयितुं च धक्कायितुं शक्यते ट्रम्प प्रशासनं युक्रेनदेशाय अमेरिकीसहायतां कटयितुं धमकी दत्त्वा युक्रेनदेशे दबावं करिष्यति, तथैव शान्तिवार्तालापं विना युक्रेनदेशाय महत्त्वपूर्णसैन्यसहायतां प्रेषयितुं धमकी दत्त्वा रूसदेशे दबावं करिष्यति।प्रस्तावः भविष्यस्य ट्रम्प व्हाइट हाउस युक्रेन नीतेः अद्यापि विस्तृततमः पूर्वानुमानः अस्ति, यदि च फ्लेइट्ज् इत्यादयः नूतनप्रशासने सम्मिलिताः भवन्ति तर्हि एतत् वास्तविकतां प्राप्तुं शक्नोति।


फ्लेइट्ज् सम्प्रति अमेरिकनसिक्योरिटी-केन्द्रस्य उपाध्यक्षः अस्ति, यत् अमेरिका प्रथम-नीति-संस्थायाः सहायक-संस्थायाः अस्ति, यत् २०२१ तमे वर्षे वाशिङ्गटन-नगरे बाइडेन्-दलस्य उपस्थितिः भवति चेत् MAGA-इत्यस्य निर्वाहार्थं स्थापितं सः दक्षिणपक्षीयसमाचारचैनलस्य NewsMax इत्यस्य नित्यं टिप्पणीकारः अपि अस्ति तथा च "The Obama Nuclear Bomb: A Dangerous and Growing National Security Hoax" (ओबामाबम्बः एकः खतरनाकः वर्धमानः च राष्ट्रियसुरक्षाधोखाधड़ी) तथा "उत्तरकोरिया परमाणुदुःस्वप्नः: ओबामा इत्यस्य 'रणनीतिकसहिष्णुता' नीतिं विपर्ययितुं ट्रम्पः किं कर्तव्यम्" (आगामि उत्तरकोरिया परमाणुदुःस्वप्नः : ओबामा इत्यस्य 'रणनीतिकधैर्यस्य' विपर्ययार्थं ट्रम्पः किं कर्तव्यम्’)。


फ्लैट्स् इत्यनेन स्वस्य पूर्ववर्तीनां केषाञ्चन वक्तव्यानां विषये विवादः कृतः, सुदूरदक्षिणपक्षीयैः, आप्रवासविरोधिभिः समूहैः सह सम्बन्धः च, येषां विरोधिनः फ्रिन्ज्, इस्लामोफोबिक इति च उक्तवन्तः (एतेभ्यः पूर्वसम्बन्धेभ्यः पश्चात् सः दूरं कृतवान् ।)


फ्लैट्स् अमेरिकीसर्वकारे दशकद्वयाधिकं कार्यं कृतवान्, सी.आय.ए., रक्षागुप्तचरसंस्थायाः, विदेशविभागे, सदनस्य गुप्तचरसमितेः रिपब्लिकनपक्षे च विभिन्नेषु भूमिकासु कार्यं कृतवान्सेवा। सः स्वस्य सम्पूर्णे करियर-काले कट्टर-रूढिवादी-बाज-जॉन् बोल्टन-इत्यनेन सह अनेकवारं निकटतया कार्यं कृतवान्, जार्ज डब्ल्यू बुश प्रशासने बोल्टनस्य मुख्याधिकारीरूपेण कार्यं कृतवान्, यदा बोल्टनः शस्त्रनियन्त्रणस्य राज्यसचिवः आसीत् । पश्चात् यदा बोल्टनः ट्रम्पस्य राष्ट्रियसुरक्षासल्लाहकाररूपेण कार्यं कृतवान् तदा फ्लैट्स् पुनः राष्ट्रियसुरक्षापरिषदः मुख्याधिकारी अभवत् ।


यद्यपि पश्चात् बोल्टनः सार्वजनिकरूपेण ट्रम्पेन सह विच्छेदं कृतवान् तथापि फ्लैट्स् मागा-शिबिरे एव अभवत् ।यद्यपि ट्रम्पः अद्यापि न प्रकाशितवान् यत् यदि सः निर्वाचने विजयं प्राप्नोति तर्हि तस्य प्रशासनस्य निर्माणं कः करिष्यति तथापि बहवः रिपब्लिकन-अन्तःस्थाः वदन्ति यत् फ्लैट्स् तस्य लघुसूचौ अग्रणीः भवितुम् अर्हति इति।



रिक् ग्रेनेल्



२०१८ तमे वर्षे रिक् ग्रेनेल् तत्कालीनजर्मनराष्ट्रपतिं फ्रैङ्क्-वाल्टर स्टैन्मेयर इत्यस्मै स्वस्य कूटनीतिकप्रमाणपत्रं समर्पितवान् ततः घण्टाभिः अन्तः एव ट्विट्टर् इत्यत्र सार्वजनिकः अभवत् । ततः परं अमेरिका-अमेरिका-देशयोः कूटनीतिकसम्बन्धेषु नासिका-प्रवाहः अभवत् ।


जर्मनी-सर्वकारेण सह ग्रेनेल्-महोदयस्य मतभेदाः सार्वजनिकाः अभवन् . जर्मन-बुण्डेस्टैग्-सङ्घस्य उपसभापतिः वोल्फ्गैङ्ग् कुबिक्की इत्यनेन अपि ग्रेनेल्-इत्यस्य उपरि आरोपः कृतः यत् सः अमेरिका-देशः "अद्यापि कब्जाधारी-शक्तिः" इव कार्यं करोति इति ।


यद्यपि ग्रेनेल् इत्यस्य कट्टरपंथी-पद्धत्या बर्लिन-नगरस्य मध्यमपक्षीयराजनैतिकवर्गः आतङ्कितः अभवत् तथापिपरन्तु यदि राजदूतस्य कार्यप्रदर्शनं तस्य प्रमुखस्य सन्देशं प्रसारयितुं क्षमतया माप्यते तर्हि ग्रेनेल् निःसंदेहं प्रभावी प्रवर्तकः अस्ति ।. पश्चात् कोसोवो-सर्वकारस्य पतने स्वस्य भूमिकायाः ​​विषये विवादस्य कालखण्डे सः बाल्कान्-देशस्य विशेषदूतः नियुक्तः, राष्ट्रियगुप्तचरस्य कार्यवाहकनिदेशकः च नियुक्तः, प्रथमः मुक्ततया समलैङ्गिकः मन्त्रिमण्डलस्तरीयः अधिकारी अभवत्


हार्वर्डविश्वविद्यालयस्य केनेडीस्कूल आफ् गवर्नमेण्ट् इत्यस्य स्नातकः ग्रेनेल् २००० तमे वर्षे पूर्वसेनेटर् जॉन् मेक्केन् इत्यस्य राष्ट्रपतिपदस्य अभियाने सम्मिलितुं पूर्वं कतिपयानां प्रमुखानां रिपब्लिकनपक्षस्य प्रवक्तारूपेण कार्यं कृतवान्, यः पश्चात् ट्रम्पस्य उग्रतमानाम् आलोचकानां मध्ये एकः अभवत्


ग्रेनेल् २००१ तः २००८ पर्यन्तं संयुक्तराष्ट्रसङ्घस्य अमेरिकीमिशनस्य संचारनिदेशकरूपेण कार्यं कृतवान्, यत्र सः चतुर्भिः राजदूतैः सह कार्यं कृतवान्, यत्र जॉन् बोल्टनः अपि आसीत्, यः पश्चात् ट्रम्पस्य राष्ट्रियसुरक्षासल्लाहकाररूपेण कार्यं कृतवान्


ट्रम्पस्य राष्ट्रपतित्वात् बहुपूर्वं ग्रेनेल् स्वस्य युद्धात्मक-ट्वीट्-कृते प्रसिद्धः आसीत्, यत् प्रायः संवाददातृणां उपरि आक्षेपं करोति स्म, प्रमुखानां महिला-डेमोक्रेट्-पक्षस्य स्वरूपस्य उपहासं च करोति स्म, एतत् कदमः तस्य भावि-प्रमुखस्य ट्रम्पस्य ट्विट्टर्-सदृशशैल्या सह विरुद्धम् आसीत्


यदा ट्रम्प-प्रशासनस्य अनेके वरिष्ठाः अधिकारिणः तस्य कार्यकालस्य अन्ते तस्य सह भङ्गं कृतवन्तः तदा ग्रेनेल् निष्ठावान् एव अभवत् । द न्यूयॉर्क टाइम्स् इति पत्रिकायाः ​​अद्यतनप्रोफाइलस्य अनुसारं ग्रेनेल् २०२० तमे वर्षे राष्ट्रपतिनिर्वाचनानन्तरं नेवाडादेशं प्रेषितः यत् सः निर्वाचनपरिणामान् चुनौतीं दातुं साहाय्यं कर्तुं शक्नोति, यद्यपि सः जानाति स्म यत् आरोपाः निराधाराः सन्ति


सर्वकारं त्यक्त्वा ग्रेनेल् ट्रम्पस्य दूतरूपेण विश्वस्य यात्रां कृतवान्, सुदूरदक्षिणपक्षीयनेतृभिः सह मिलित्वा ग्वाटेमालादेशे सहितं बहुषु अवसरेषु विदेशविभागस्य प्रभावं क्षीणं कृतवान् एतादृशी निष्ठा एव तं भविष्ये ट्रम्पप्रशासने वरिष्ठविदेशनीतिभूमिकायाः ​​पङ्क्तौ स्थापयति।


२०२३ तमस्य वर्षस्य मार्चमासे पोड्कास्ट्-साक्षात्कारे ग्रेनेल् इत्यनेन उक्तं यत् राज्यसचिवस्य "कठोरः" "निर्दयः" च भवितुम् आवश्यकम् ।




कीथ केलॉग



यदा माइकल फ्लिन् ट्रम्पस्य प्रथमकार्यकालस्य केवलं २२ दिवसान् यावत् अमेरिकादेशे रूसीराजदूतेन सह वार्तालापस्य विषये मृषावादस्य कारणेन निष्कासितः तदा कीथ् केलॉग् प्रथमेषु जनासु अन्यतमः आसीत् यस्य स्थाने तस्य एकः उम्मीदवारः इति विचार्यते स्म। यद्यपि अन्ततः पदं एच् आर मेक्मास्टर इत्यस्य अन्यस्य त्रितारकस्य सेनासेनापतिस्य कृते गतं, तथापिपश्चात् केलॉग् उपराष्ट्रपतिस्य माइक पेन्स् इत्यस्य सल्लाहकाररूपेण कार्यं कृतवान्, राष्ट्रियसुरक्षापरिषदः मुख्यकार्यकारीरूपेण च कार्यं कृतवान् ।


एतेषु भूमिकासु केलॉग् ट्रम्पस्य राष्ट्रपतित्वस्य केषुचित् प्रमुखक्षणेषु सम्मिलितः आसीत् । सः अवदत् यत् सः २०१९ तमस्य वर्षस्य जुलैमासे एकस्मिन् दूरभाषे "किमपि दोषं अनुचितं वा न श्रुतवान्" यस्मिन् ट्रम्पः युक्रेनदेशस्य राष्ट्रपतिं वोलोडिमिर् जेलेन्स्की इत्यनेन बाइडेन् इत्यस्य अन्वेषणं कर्तुं पृष्टवान्। तथा च २०२१ तमस्य वर्षस्य जनवरी-मासस्य ६ दिनाङ्के यदा ट्रम्प-समर्थकाः दङ्गान् अद्यापि अमेरिकी-राजधानीतः बहिः निष्कासिताः आसन्, तदा केलॉग् निजीरूपेण पेन्स-इत्यस्मै तस्याः रात्रौ २०२० तमस्य वर्षस्य निर्वाचनपरिणामस्य प्रमाणीकरणं कर्तुं आग्रहं कृतवान्परन्तु एतदपि केलॉग् २०२३ तमस्य वर्षस्य अगस्तमासे पेन्सस्य स्थाने ट्रम्पस्य समर्थनं कृतवान्, पेन्सस्य आलोचनां कृतवान् यत् सः "राजनैतिकसञ्चालनेषु", प्रतिबिम्बविषयेषु च अत्यधिकं केन्द्रितः अस्ति (पेन्सः २०२३ तमस्य वर्षस्य अक्टोबर्-मासे राष्ट्रपतिपदस्य दौडतः निवृत्तः अभवत्, ट्रम्पस्य समर्थनं च न कृतवान् ।)


ततः परं केलॉग् ट्रम्पस्य राष्ट्रियसुरक्षाचिन्तनसमूहस्य मूलसदस्यः भवितुम् प्रयतितवान्, ट्रम्पसमर्थकचिन्तनसमूहे अमेरिका प्रथमनीतिसंस्थायां प्रमुखां भूमिकां निर्वहति, यत् वाशिङ्गटनस्य “श्वेतगृहं प्रतीक्षमाणम्” इति मन्यते स्म वियतनामयुद्धस्य दिग्गजः केलॉग् पञ्चदशपक्षे त्रितारकसेनासेनापतिः आसीत् यदा अलकायदा-दलेन २००१ तमे वर्षे सितम्बर्-मासस्य ११ दिनाङ्के पञ्चकोणस्य पश्चिमदिशि बोइङ्ग्-७५७-विमानं दुर्घटितम्सः युक्रेन-नाटो-देशयोः समर्थनं करोति परन्तु ट्रम्पस्य प्रसिद्धानि दबाव-रणनीतिं उभयत्र प्रयोक्तुं अपि इच्छुकः अस्ति । सः ट्रम्पस्य रूस-युक्रेन-सङ्घर्षस्य "एकदिनस्य अन्तः" समाप्त्यर्थं प्रतिज्ञां अनुसरणं कर्तुं प्रयत्नं कृतवान्, एकां योजनां विन्यस्य यत् यदि कीव-देशः वार्तालापं कर्तुं नकारयति तर्हि यूक्रेन-देशाय अमेरिकीसैन्यसहायतायां कटौतिः भविष्यति परन्तु यदि क्रेमलिन-देशः वार्तालापं कर्तुं नकारयति तर्हि सहायतां वर्धयिष्यति।


जुलैमासे वाशिङ्गटननगरे नाटो-शिखरसम्मेलने यूरोपीय-अधिकारिणः ट्रम्प-अन्तःस्थैः सह मिलितुं प्रयत्नं कृतवन्तः पूर्व-अधिकारिषु केलॉग् अपि अन्यतमः आसीत् । तथापि तेषां श्रोतुं शक्यते या वार्ता तेषां श्रोतुं अपेक्षिता न भवति । केलॉग् इत्यनेन उक्तं यत् ये देशाः नाटो-रक्षाव्ययस्य लक्ष्यं न पूरयन्ति ते वाशिङ्गटन-सन्धिस्य उल्लङ्घनं कुर्वन्ति। (अस्मिन् वर्षे पूर्वं ट्रम्पः अभियानसभायां धमकीम् अयच्छत् यत् ये मित्रराष्ट्राणि नाटो-सङ्घस्य २% सकलराष्ट्रीयउत्पादव्ययस्य लक्ष्यं न पूरयन्ति, तेभ्यः रक्षां न दास्यति इति ।)




रोबर्ट लाइटहाइजर


रोबर्ट् लाइट्हाइजर् ट्रम्प-प्रशासनस्य कतिपयेषु सदस्येषु अन्यतमः अस्ति यः अद्यापि नीतौ अतिप्रमाणं प्रभावं धारयति । ट्रम्पस्य व्यापारप्रतिनिधिः, वर्तमानसल्लाहकारः, सम्भाव्यः भविष्यस्य कोषसचिवः च इति नाम्ना लाइटहाइजरः एकः प्रभावशाली आर्थिकवाणी अभवत्, विशेषतः अतीतानां व्यापारदृष्टौ पुनरागमनस्य माध्यमेन तथा च बाइडेन् प्रशासनस्य नूतनानां व्यापारयुद्धनीतीनां महत्त्वपूर्णः प्रभावः अभवत्।


लाइटहाइजरः दीर्घकालीनः व्यापारवकीलः अस्ति यस्य लोकसेवावृत्तिः रोनाल्ड् रेगनप्रशासनस्य समये आरब्धा । ट्रम्प प्रशासने लाइट्हाइजर् इत्यनेन ट्रम्पस्य अस्पष्टव्यापार-आर्थिकविचाराः अधिकसुसंगतनीतिषु परिणमिताः । अधुना ट्रम्पः व्हाइट हाउस् प्रति प्रत्यागन्तुं प्रचारं कुर्वन् लाइट्हाइजर् प्रथमकार्यकाले अनुसृतानां नीतीनां द्विगुणीकरणं कर्तुं उत्सुकः अस्ति।


ट्रम्पस्य प्रसिद्धाः शुल्काः — इस्पातस्य, एल्युमिनियमस्य, चीनदेशस्य उत्पादानाम् एकसमूहस्य च उपरि — लाइटहाइजर् इत्यस्य दृष्टेः उत्पादाः सन्ति, ते च आरम्भः एव सः मन्यते यत् अमेरिकनग्राहकानाम् व्यापाराणां च आयातकरं वर्धयित्वा आदर्शरूपेण अमेरिकीकम्पनीनां अधिकानि उत्पादनानि निर्यातयितुं च प्रोत्साहनं भविष्यति;


लाइटहाइजरस्य भविष्यस्य योजनाः, यथा सः पदं त्यक्त्वा पुस्तकेषु लेखेषु च विन्यस्तवान्, अमेरिकी आयातनिर्यातलेखानां सन्तुलनार्थं अधिकदेशेषु (वास्तवतः सर्वेषु देशेषु) अधिकशुल्कं आरोपयितुं समावेशः अस्ति, विशेषतः It is aimed at China, one of संयुक्तराज्यसंस्थायाः बृहत्तमाः व्यापारिकसाझेदाराः तस्य बृहत्तमाः भूराजनैतिकप्रतिद्वन्द्वी च ।तस्य परमं लक्ष्यं वर्तमानकाले बाइडेन् प्रशासनं यत् मृदु “जोखिममुक्त” इत्येतत् प्राधान्यं ददाति तस्य अपेक्षया प्रायः पूर्णतया “वियुग्मनस्य” अवस्थां प्राप्तुं वर्तते


लाइटहाइजर् इत्यस्य अन्येषां च केषाञ्चन अद्यापि प्रभावशालिनां व्यापारसल्लाहकारानाम्, यथा पीटर नवारो इत्यादीनां कृते, एतत् महत्त्वं नास्ति यत् शुल्काः, कट्टरव्यापारनीतयः च कार्यकाले यत् अपेक्षितवन्तः तत् न प्राप्तवन्तः। व्यापारघातः — ट्रम्प, लाइटहाइजर् इत्यादीनां शुल्कबाजानां कृते प्रमुखा समस्या — तेषां शर्तानाम् अन्तर्गतं वर्धिता अस्ति । अमेरिकीनिर्यातस्य न्यूनता अभवत्, अन्ततः महामारीकारणात् विनिर्माणकार्यं संकुचितं जातम् ।


मित्रराष्ट्रेभ्यः प्रतिकारात्मकशुल्केन विदेशेषु अमेरिकीव्यापारविकल्पाः दुर्बलाः अभवन्, चीनविरोधी गठबन्धनस्य निर्माणस्य सम्भावना च न्यूनीकृता अस्ति । आयातकरस्य वर्धनेन उपभोक्तृवस्तूनाम् मूल्येषु वृद्धिः अभवत् । प्रथमस्थाने व्यापारयुद्धस्य प्रेरणादायित्वस्य शिकारी आर्थिकव्यवहारस्य परिवर्तनं दूरं चीनदेशेन निर्यातप्रेरिताः औद्योगिकनीतयः स्वस्य आर्थिकपुनरुत्थानस्य केन्द्रं कृतवन्तः


परन्तु यथा लाइटहाइजरः स्वयमेव रक्षितवान्, मार्गात् विमुखं जहाजं सम्यक् कर्तुं समयः भवति । कदाचित् अस्मिन् समये पुरातनविधानैः बहु भिन्नं परिणामं प्राप्स्यति।




जॉनी मेक्एन्टी



जॉनी मेक्एन्टी इत्यनेन २०२० तमे वर्षे ग्रीष्मर्तौ यदा ट्रम्पः पुनः निर्वाचनस्य प्रचारं कुर्वन् आसीत् तदा व्हाइट हाउस् इत्यनेन पञ्चदशकस्य अधिकारिणः साक्षात्काराय आमन्त्रणं कृत्वा ट्रम्पस्य पुनः निर्वाचनस्य सम्भावनायाः आकलनस्य लक्ष्यं कृत्वा ईमेल प्रेषितम् रक्षाविभागे व्हाइट हाउसस्य नियन्त्रणं वर्धमानस्य पृष्ठभूमितः पञ्चदशकस्य अधिकारिणः एतान् साक्षात्कारान् निष्ठायाः परीक्षारूपेण पश्यन्ति।


ईमेलस्य पृष्ठतः यः पुरुषः आसीत् सः अन्यः कोऽपि नासीत् अपितु व्हाइट हाउस् इत्यस्य राष्ट्रपतिकर्मचारिणां कार्यालयस्य निदेशकः जॉनी मेक्एन्टी आसीत् । कनेक्टिकट् विश्वविद्यालयस्य फुटबॉलदलस्य पूर्वः बैकअप क्वार्टर्बैक् मैक्एन्टी ट्रम्प प्रशासनस्य प्रथमवर्षे राष्ट्रपतिस्य "वैलेट् सहायकः" इति कार्यं कृतवान् सः २०१८ तमे वर्षे द्यूतजाँचस्य पृष्ठभूमिपरीक्षायां असफलः भूत्वा व्हाइट हाउसस्य प्रमुखेन जॉन् केलि इत्यनेन निष्कासितः, ततः वर्षद्वयानन्तरं पुनः आगतः, अस्मिन् समये शक्तिशालिनः राष्ट्रपतिकार्यालयः चालयितुं


यथा वाशिङ्गटनं बहुधा वदति स्म, कार्मिकाः नीतिः एव। ट्रम्पस्य प्रारम्भिकनियुक्तयः बहवः पारम्परिकाः रिपब्लिकन-विदेशनीतिवृत्तेभ्यः आगताः, ये मानक-MAGA (Make America Great Again)-शिबिरस्य अपेक्षया अधिकं अन्तर्राष्ट्रीय-व्यापार-समर्थकाः, नाटो-सहयोगिनः च आसन् केली, राष्ट्रियसुरक्षासल्लाहकारः एच्.आर.मैकमास्टरः, रक्षासचिवः जिम मेटिस्, विदेशसचिवः रेक्स टिलरसनः च "वयस्कानाम् अक्षस्य" निर्माणं कृतवन्तः यत् ट्रम्पप्रशासनस्य प्रथमद्वयवर्षं यावत् विदेशनीतिं नियन्त्रयति स्म, यद्यपि मुख्यसेनापतिः "गहनम्" आरोपितवान् state" इति वाशिङ्गटननगरे स्वस्य कार्यसूचनायाः स्थगितीकरणस्य ।


परन्तु पश्चात् स्वस्य कार्यकाले मेक्एन्टी इत्यनेन MAGA-समर्थितानां आकृतीनां वरिष्ठपदेषु स्थापनायां साहाय्यं कृतम् । तत्कालीनस्य रक्षासचिवस्य मार्क एस्परस्य निष्कासनं सहितं पञ्चगङ्गस्य नेतृत्वस्य ट्रम्पस्य हिलने सः सम्बद्धः आसीत् । सः अन्येषां सह पञ्चदशस्य वरिष्ठनीतिपरिषदः सदस्यानां स्थाने ट्रम्पसमर्थकसहयोगिनः स्थापयितुं प्रयत्नः अपि कृतवान् अस्ति । यदि ट्रम्पः पुनर्निर्वाचने विजयं प्राप्नोति तर्हि ट्रम्पस्य योजनाकृतस्य "अनुसूची एफ सुधारस्य" कार्यान्वयनार्थं मैक्एन्टी प्रमुखा भूमिकां निर्वहति।सुधारेण अनिवार्यतया सर्वकारीयेषु कार्यकाल-पात्रपदं "इच्छया रोजगारः" भविष्यति ।


ततः परं ट्रम्पस्य जगति निष्ठापरीक्षा एव आदर्शः अभवत् । म्याक्एन्टी सम्प्रति हेरिटेज फाउण्डेशन इति रूढिवादी चिन्तनसमूहे कार्यं करोति, यत्र सः परियोजना २०२५ इत्यस्य नेतृत्वं करोति, एषा उपक्रमः अग्रिमराष्ट्रपतिं "गहनराज्यस्य सामना कर्तुं" आह्वयति यदि भवान् ट्रम्प-नियुक्तानां लघुसूचौ भवितुं इच्छति तर्हि भवान् स्वस्य दूरभाषसङ्ख्यां प्रस्तूय, ट्रम्प-प्रति निष्ठायाः आधारेण बहुधा विस्तृतं प्रश्नावलीं च भर्तव्यम्।



क्रिस्टोफर मिलर



क्रिस्टोफर मिलरः नवम्बर् २०२० तमे वर्षे ट्रम्पस्य कार्यवाहकरक्षासचिवः इति नामाङ्कितः अभवत् ततः परं प्रारम्भिकानि काश्चन त्रुटयः कृतवान् — अक्षरशः ।


प्रथमं पञ्चकोणस्य सोपानं गच्छन् सः पतितः । ततः दिवसद्वयानन्तरं यदा सः संयुक्तराज्यसेनायाः राष्ट्रियसङ्ग्रहालये प्रथमं सार्वजनिकभाषणं दत्तवान् तदा सः स्वस्य सज्जीकृतानि टिप्पण्यानि विस्मृतवान्, यत् पञ्चदशनेतृत्वेन तस्य द्विमासिककार्यकालस्य एकस्य भागः भवितुम् अर्हति इति स्वरं निर्धारितवान् इतिहासे अत्यन्तं कोलाहलपूर्णाः पदाः।


ट्रम्पः निष्कासितस्य रक्षासचिवस्य मार्क एस्परस्य स्थाने मिलरस्य राष्ट्रिय-आतङ्कवाद-विरोधीकेन्द्रात् रक्षाविभागे स्थानान्तरितवान् । ट्रम्पः एस्परस्य गोलीकाण्डस्य घोषणां ट्वीट् मार्गेण कृतवान्, एषः निर्णयः ४८ घण्टाभ्यः न्यूनेन समये बाइडेन् राष्ट्रपतिनिर्वाचने विजयं प्राप्स्यति इति भविष्यवाणीं कर्तुं आरब्धवान्।


पूर्वविशेषसेनायाः ग्रीनबेरेट्-इत्यस्य मिलरस्य बाइडेन्-महोदयस्य कार्यभारग्रहणात् मासद्वयपूर्वं महत्त्वाकांक्षी कार्यं दत्तम् आसीत् : अफगानिस्तान-सीरिया-सोमालिया-देशेभ्यः अमेरिकीसैनिकानाम् आवृत्तेः उत्तरदायी


२०२१ तमस्य वर्षस्य जनवरी-मासस्य ६ दिनाङ्के ट्रम्प-समर्थक-विद्रोहस्य अनन्तरं पञ्चदश-सङ्घस्य कैपिटल-उल्लङ्घनस्य विषये ज्ञातस्य त्रयः घण्टाभ्यः अधिकेभ्यः अनन्तरम् इति कारणेन मिलरस्य बहुधा आलोचना अभवत् पश्चात् मिलरः अवदत् यत् सक्रियकर्तव्य-अमेरिका-सैनिकानाम् परिनियोजनेन "गृहयुद्धात् परं महत्तमं संवैधानिकसंकटं" सृजति इति भयम् अस्ति । सः अपि अवदत् यत् दङ्गान् प्रेरयितुं ट्रम्पः उत्तरदायित्वं स्वीकुर्यात्, परन्तु पुनः ट्रम्पस्य कृते कार्यं कर्तुं सः स्पष्टतया न निराकरोत्।


"मम विचारेण सः महत् कार्यं कृतवान्" इति ट्रम्पः २०२३ तमस्य वर्षस्य डिसेम्बरमासस्य साक्षात्कारे रेडियो-आयोजकस्य ह्यु हेविट् इत्यस्मै अवदत्, यदा मिलरस्य पञ्चदश-सङ्घस्य संक्षिप्तकार्यकालस्य वर्णनं कृतवान् ।




स्टीफन् मिलर



स्टीफन् मिलरः ट्रम्प-प्रशासने कठोर-अत्यन्त-विवादास्पद-आप्रवास-नीतिभिः प्रसिद्धः अभवत् । यदि नवम्बरमासे ट्रम्पः विजयं प्राप्नोति तर्हि सः पुनः मिलर इत्यस्य उपरि बहुधा अवलम्बते इति बहुधा अपेक्षा अस्ति, यः अमेरिकीनीतिसुधारार्थं आप्रवासस्य दमनार्थं च अनेकाः व्यापकाः नूतनाः प्रस्तावाः प्रस्तौति।


ट्रम्पस्य वरिष्ठसल्लाहकारः भाषणलेखननिदेशकः च इति नाम्ना मिलरः ट्रम्पस्य राष्ट्रपतिपदस्य कार्यसूचनायाः निर्माणे प्रमुखा भूमिकां निर्वहति स्म । सः ट्रम्पस्य केषाञ्चन विवादास्पदानां योजनानां कृते धक्कायति स्म, यत्र "शून्यसहिष्णुता" नीतेः अन्तर्गतं परिवारपृथक्करणनीतयः तथाकथित "मुस्लिमप्रतिबन्धः" च सन्ति, यया कतिपयानां मुस्लिमबहुलदेशानां जनानां अमेरिकादेशे प्रवेशं निषिद्धं भवति स्म, शरणार्थीनां पुनर्वासः च भवति स्म शरणार्थीनां प्रवेशेषु कटौतीं कर्तुं धक्कायितुं अतिरिक्तं मिलरः अमेरिकी दक्षिणसीमां बन्दं कर्तुं सैन्यस्य परिनियोजनस्य सुझावं दत्तवान् इति कथ्यते, चीनदेशस्य नागरिकानां छात्रवीजानां आवेदनं प्रतिबन्धयितुं च प्रस्तावः कृतः ।


मिलरः ट्रम्पं कठोरतरं वृत्तं ग्रहीतुं प्रोत्साहयितुं प्रसिद्धः अस्ति, यत्र अन्ये सल्लाहकाराः राष्ट्रपतिं संयमं कर्तुं सल्लाहं दत्तवन्तः इति कथ्यते। मिलरस्य आलोचना २०१९ तमे वर्षे दक्षिणदरिद्रताकानूनकेन्द्रेण, कानूनीवकालतसमूहेन प्रकाशितस्य लीक् कृतानां ईमेल-समूहस्य कारणेन अभवत्, यस्मिन् दर्शितं यत् सः निजीरूपेण श्वेतवर्णीयराष्ट्रवादीनां विचाराणां प्रचारं करोति इति ईमेल-पत्राणि मुएलर-रूढिवादी-वार्ता-स्थलस्य Breitbart News-इत्यस्य च पत्राचाराः सन्ति, ये २०१५, २०१६ तमवर्षयोः सन्ति ।


अद्यत्वे मिलरः स्वस्य अधिकांशं समयं "जागृतनिगमैः" युद्धे यापयति, यद्यपि तस्य औपचारिककानूनीप्रशिक्षणं नास्ति । २०२१ तमे वर्षे सः अमेरिका फर्स्ट् लीगल फाउण्डेशन इति रूढिवादी कानूनी वकालतसमूहस्य स्थापनां कृतवान्, यः बाइडेन् प्रशासनस्य तथा केलॉग्स्, स्टारबक्स् इत्यादीनां निजीकम्पनीनां कार्याणि चुनौतीं दातुं केन्द्रितः आसीत् मिलरः अवदत् यत्, "अमेरिका फर्स्ट लीगल फाउण्डेशन अमेरिकनव्यापारान् जाति-लिङ्गयोः आधारेण भेदभावपूर्ण-रोजगार-प्रथासु अवैधरूपेण संलग्नतायाः उत्तरदायीरूपेण स्थापयति।"


नवम्बरमासे ट्रम्पः कमला हैरिस् इत्यस्य पराजयं करोति चेत् अमेरिकी आप्रवासननीतिं परिष्कृत्य मिलरः प्रतिज्ञातवान् ।न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​अनुसारं ट्रम्पस्य सम्भाव्यद्वितीयकार्यकालस्य कालखण्डे वाशिङ्गटन-देशः आप्रवासस्य निवारणार्थं स्वनीतिषु महत्त्वपूर्णतया विस्तारं करिष्यति, यत्र अमेरिकीशरणार्थीकार्यक्रमाः स्थगयितुं, मुस्लिमयात्राप्रतिबन्धस्य किञ्चित् प्रकारस्य पुनः प्रवर्तनं च अन्तर्भवति ट्रम्पः सार्वजनिकस्थानेषु व्यापक-आक्रमणं, सामूहिक-निर्वासनं, निर्वासनस्य प्रतीक्षमाणानां जनानां निरोधाय "विशाल-धारण-सुविधानां" निर्माणं च कल्पयति मिलरः अपि अवदत् यत् ट्रम्पः बाल्यकालस्य आगमनस्य कृते आस्थगितकार्याणि (DACA) इति कार्यक्रमस्य समाप्त्यर्थं उत्सुकः अस्ति।


मिलरः अस्मिन् वर्षे पूर्वं पॉड्कास्ट्-साक्षात्कारे दक्षिणपक्षीयं चार्ली किर्क् इत्यस्मै अवदत् यत् - "विश्वस्य किं भवति इति मम चिन्ता नास्ति, यदि राष्ट्रपतिः ट्रम्पः पुनः निर्वाचितः भवति तर्हि सीमाः सीलबद्धाः भविष्यन्ति, सैन्यं भविष्यति" इति "राष्ट्रीयरक्षकः सक्रियः भविष्यति, अवैधप्रवासिनः निर्वासिताः भविष्यन्ति।"



रोबर्ट ओ'ब्रायन


डोनाल्ड ट्रम्पः कार्यकाले प्रथमवर्षद्वये राष्ट्रियसुरक्षासल्लाहकारत्रयं गत्वा अन्ततः समीचीनं सल्लाहकारं प्राप्तवान् : रोबर्ट् ओब्रायनः । ओब्रायनः ट्रम्पस्य राष्ट्रपतित्वस्य अन्त्यपर्यन्तं कार्ये एव आसीत् ।


लॉस एन्जल्सनगरस्य वकीलः ओब्रायनः आरम्भे बन्धकप्रकरणेषु व्हाइट हाउसस्य विशेषदूतरूपेण कार्यं कृतवान् । सः तुर्की-यमेन्-देशयोः कारागारेषु स्थापितानां अमेरिकनजनानाम् मुक्तिं सुरक्षितुं साहाय्यं कृतवान्, ट्रम्प-प्रशासनेन विदेशेषु गलत्-रूपेण निरुद्धानां अमेरिकन-जनानाम् विषयस्य सम्बोधनं प्राथमिकताम् अकरोत्


अतः अपि अधिकं आश्चर्यजनकं यत्, न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​अनुसारं, ओब्रायनः ट्रम्प-प्रशासनस्य नेतृत्वं कृतवान् यत् अमेरिकी-रैपरं A$AP Rocky-इत्यस्य मुक्तिं कर्तुं मित्रराष्ट्र-स्वीडेन्-देशस्य पैरवीं कृतवान्, यत् रैपर-कर्ता Kanye West -इत्यस्य अनुरोधः, यस्य नाम अधुना Ye इति अस्ति ए$एपी रॉकी तस्मिन् समये आक्रमणस्य दोषी इति निर्णीतः आसीत् ।


राष्ट्रियसुरक्षासल्लाहकारत्वेन ओब्रायनस्य पूर्ववर्तीपेक्षया महत्त्वपूर्णतया न्यूनः अनुभवः अस्ति । सः निम्नरूपं धारयति स्म, निष्ठावान् च आसीत्, अतः ट्रम्प-प्रशासनस्य अवशिष्टे काले कोऽपि प्रमुखः विवादः न उत्पन्नः ।


२०२० तमे वर्षे राष्ट्रपतिनिर्वाचनानन्तरं ओब्रायनः प्रथमेषु वरिष्ठेषु ट्रम्प-अधिकारिषु अन्यतमः अभवत् यः बाइडेन्-महोदयस्य विजयं स्वीकृतवान्, यद्यपि अनिच्छया एव । "यदि बाइडेन्-हैरिस्-संयोजनं विजेता इति निर्धारितं भवति, यत् इदानीं स्पष्टतया भवति, तर्हि वयं राष्ट्रियसुरक्षापरिषदे अतीव व्यावसायिकं संक्रमणं सुनिश्चितं करिष्यामः, तत्र कोऽपि संदेहः नास्ति" इति सः आभासीभाषणस्य समये अवदत् वैश्विकसुरक्षामञ्चः समागमे उक्तवान्।


ओब्रायनः पूर्वराष्ट्रपतिना सह निकटसम्बन्धं धारयति, यदि ट्रम्पः श्वेतभवनं प्रति आगच्छति तर्हि तस्य वरिष्ठपदे नियुक्तिः भवितुं शक्नोति।


जून २०२३ तमे वर्षे विदेशकार्ये प्रकाशितस्य लेखस्य मध्ये ओब्रायनः भविष्यस्य ट्रम्पस्य विदेशनीतेः समोच्चं वर्णितवान् यत् -"शक्तेः माध्यमेन शान्तिं पुनर्स्थापनस्य ट्रम्पसिद्धान्तः लेखः दर्शितवान् यत् चीनदेशः मुख्यं केन्द्रबिन्दुः अस्ति, तथा च ओ'ब्रायनः भारत-प्रशांतक्षेत्रे कठिनं वृत्तिम् आह्वयति स्म, यत्र सम्पूर्णं समुद्रीदलं क्षेत्रे परिनियोजनं कृत्वा क अमेरिकीविमानवाहकपोतः अटलाण्टिकात् प्रशान्तसागरं प्रति स्थानान्तरितम् ।


ओब्रायनः अपि अमेरिकादेशेन परमाणुशस्त्रपरीक्षणं पुनः आरभणीयम् इति वकालतम् अकरोत्, यत् १९९२ तमे वर्षात् न कृतम् । सः लिखितवान् यत्, "वाशिङ्गटन-नगरेण वास्तविकजगति नूतनानां परमाणुशस्त्राणां विश्वसनीयतायाः सुरक्षायाश्च परीक्षणं करणीयम्, न तु केवलं सङ्गणकमाडलानाम् उपरि अवलम्बनं करणीयम् ।



काश पटेल



काशपटेलः ट्रम्पवर्षेषु तीव्रगत्या उन्नतः अभवत्, सैन्यपृष्ठभूमिः नासीत् चेदपि सदनस्य गुप्तचरसमितेः अज्ञातकर्मचारिणः मुख्यकर्मचारिणः यावत् कार्यवाहकरक्षासचिवपर्यन्तं वर्धितः तत्कालीनस्य सदनगुप्तचरसमितेः अध्यक्षस्य डेविन् नुनेस् इत्यस्य सहायकत्वेन पटेलः अभियानस्य समये ट्रम्पदलस्य रूसीसर्वकारस्य अधिकारिभिः सह अनुचितसम्पर्कः इति आरोपानाम् चुनौतीं दातुं प्रमुखा भूमिकां निर्वहति स्म


पटेलः २०१८ तमे वर्षे विवादास्पदस्य ज्ञापनपत्रस्य मुख्यलेखकः इति कथ्यते यत् कथिताः कानूनप्रवर्तनाधिकारिणः ट्रम्पस्य पूर्वप्रचारसहायकस्य कार्टर् पेजस्य संचारस्य जासूसीं कर्तुं अनुमतिं याचन्ते सति अनुचितं कार्यं कृतवन्तः। यद्यपि डेमोक्रेट्-दलस्य सदस्याः दस्तावेजस्य विमोचनस्य निन्दां कृतवन्तः, न्यायव्यवस्थायां पक्षपातपूर्णः आक्रमणः इति उक्तवन्तः, तथापि पश्चात् न्यायालयैः ज्ञातं यत् पेजस्य विरुद्धं केचन निगरानीय-आदेशाः खलु अयुक्ताः सन्ति


राष्ट्रियसुरक्षापरिषदे आतङ्कवादविरोधी वरिष्ठनिदेशकरूपेण कार्यं कृत्वा पटेलः २०२० तमे वर्षे राष्ट्रियगुप्तचरनिदेशकस्य वरिष्ठसल्लाहकाररूपेण राष्ट्रियगुप्तचरनिदेशकस्य कार्यालयं गतः, यत्र पूर्वराष्ट्रपतिना गुप्तचरविषये आक्रमणे प्रमुखा भूमिकां निर्वहति स्म समुदायं कृत्वा रूस-अनुसन्धानस्य अगोपनीयीकरणाय धक्कायितवान् २०१६ तमस्य वर्षस्य राष्ट्रपतिनिर्वाचने हस्तक्षेपसम्बद्धाः दस्तावेजाः ।


ट्रम्प-प्रशासनस्य अन्तिमेषु दिनेषु पूर्वराष्ट्रपतिः सी.आय.ए. यदि तत्कालीन-सीआयए-निदेशिका जीना हास्पेल् विरोधरूपेण राजीनामा ददाति — यत् किमपि सा कर्तुं धमकी दत्ता — तर्हि पटेलः अन्ये वा ट्रम्प-सहयोगिनः कार्ये सेवां कर्तुं टैप् कर्तुं शक्नुवन्ति इति कथ्यते The head of a massive intelligence agency.


यदि ट्रम्पः श्वेतभवनं प्रति आगच्छति तर्हि पटेलः नूतनप्रशासने महत्त्वपूर्णं वरिष्ठस्थानं धारयिष्यति इति संभावना वर्तते।२०२३ तमे वर्षे डिसेम्बरमासे स्टीव बैनन् इत्यस्य पॉड्कास्ट् इत्यत्र पटेलः अवदत् यत् द्वितीयं ट्रम्पप्रशासनं पत्रकारान् लक्ष्यं कृत्वा अभियोगं करिष्यति इति । "आम्, ये मीडियाभ्यः मृषावादिनाम्, ये जो बाइडेन् इत्यस्य राष्ट्रपतिनिर्वाचनस्य धांधलीयां साहाय्यं कृतवन्तः, तेषां उत्तरदायित्वं दास्यामः - वयं भवन्तं उत्तरदायित्वं दास्यामः। अपराधिकं वा नागरिकं वा, वयं तत् प्राप्नुमः।


पटेलः द प्लॉट् अगेन्स्ट् द किङ्ग् इति बालपुस्तकस्य लेखनं अपि कृतवान् अस्ति, यत् रूस-अनुसन्धानस्य पुनः कथनं कृत्वा संशोधनवादी परिकथा अस्ति यस्मिन् सः जादूगरस्य An image appears इत्यस्य उपयोगं करोति, राज्यं कथयति यत् राजा डोनाल्डः "रूसीभिः सह सहकार्यं न करोति" इति



माइक पोम्पियो


माइक पोम्पेओ कतिपयेषु मन्त्रिमण्डलाधिकारिषु अन्यतमः अस्ति यः ट्रम्पस्य सम्पूर्णे कार्यकाले कठोरस्य अप्रत्याशितस्य च राष्ट्रपतिना सह उत्तमसम्बन्धं स्थापयति।ट्रम्पः प्रथमः सी.आय.ए.-निदेशकः नियुक्तुं कान्सास्-नगरस्य तुल्यकालिक-अज्ञात-काङ्ग्रेस-सदस्यात् पोम्पियो-इत्यस्य चयनं कृतवान् । अमेरिकादेशस्य शीर्षगुप्तचरसंस्थानां प्रमुखत्वेन स्वस्य कार्यकाले पोम्पियो विदेशकार्येषु डुबकी मारितवान्, गुप्तरूपेण उत्तरकोरियादेशं गत्वा ट्रम्पस्य उत्तरकोरियादेशस्य नेता किम जोङ्ग उन् च मध्ये प्रत्यक्षवार्तालापस्य मार्गं प्रशस्तवान्


यदा ट्रम्पः २०१८ तमे वर्षे प्रथमं विदेशसचिवं रेक्स टिलरसनं निष्कासितवान् तदा सः पोम्पियो इत्यस्य स्थाने पोम्पियो इति घोषितवान् । पोम्पियो टिलरसनयुगस्य अनन्तरं कूटनीतिकदलस्य पुनः सजीवीकरणस्य प्रतिज्ञां कृत्वा विदेशविभागे सम्मिलितवान्, एतत् प्रतिज्ञा केषाञ्चन दीर्घकालीनकूटनीतिज्ञानाम् सान्त्वनां दत्तवती परन्तु अन्ये असन्तुष्टाः अभवन् विदेशविभागे स्वसमये पोम्पियो सावधानः आसीत् यत् सः ट्रम्पस्य आन्तरिकवृत्ते प्रासंगिकः एव तिष्ठति, यद्यपि तत् तं व्याप्तविदेशनीतिदलेन सह विवादं जनयति स्म — उदाहरणार्थं, सुनवायीकाले ट्रम्पस्य प्रथममभियोगस्य समये अन्येषां घोटालानां मध्ये च यत्र विदेशविभागे ट्रम्पनियुक्तानां उत्पीडनं, कुप्रबन्धनं, निरीक्षणं च अन्वेषणं भवति ।


पोम्पियो कैलिफोर्निया-देशे जन्म प्राप्य अमेरिकीसेना-अकादमी (वेस्ट् प्वाइण्ट्) इत्यस्य प्रथमः स्नातकः आसीत् सः अमेरिकीसेनायाः सेवां कृतवान्, हार्वर्ड-विधिविद्यालयात् विधि-उपाधिं च प्राप्तवान् । सः १९९० तमे दशके कान्सास्-नगरं गतः तदनन्तरं २०११ तः २०१७ पर्यन्तं कान्सास्-नगरस्य चतुर्थ-मण्डलस्य काङ्ग्रेस-सदस्यरूपेण कार्यं कृतवान्, ततः पूर्वं ट्रम्प-प्रशासने सम्मिलितः ट्रम्पस्य पदत्यागस्य अनन्तरं पोम्पियो २०२१ तमस्य वर्षस्य जनवरी-मासस्य ६ दिनाङ्के अमेरिकी-राजधानी-स्थले आक्रमणस्य, ट्रम्पस्य निर्वाचन-धोखाधडस्य स्पष्टतया मिथ्या-दावानां च निन्दां न कृतवान्, यथा अन्ये ट्रम्प-प्रशासनस्य वरिष्ठाः अधिकारिणः कृतवन्तः


पोम्पियो संक्षेपेण राष्ट्रपतिपदार्थं धावितुं विचारितवान्, परन्तु स्वस्य राष्ट्रियपरिचयं वर्धयितुं वा अन्यैः रिपब्लिकनपक्षस्य दावेदारैः सह स्पर्धां कर्तुं पर्याप्तं धनं संग्रहयितुं वा असफलः अभवत् यथा फ्लोरिडा-राज्यस्य गवर्नर् रॉन् डिसान्टिस् अथवा पूर्वदक्षिणकैरोलिना-गवर्नर् निक्की निक्की हेली पर्याप्तधनसङ्ग्रहं कृत्वा पूर्वमेव दौडं त्यक्तवती . २०२३ तमस्य वर्षस्य जूनमासे सः मध्यम-आकारस्य प्रौद्योगिकी-कम्पनीनां समर्थनार्थं वरिष्ठ-वित्तदातृभिः सह नूतन-निजी-इक्विटी-संस्थायाः सह-स्थापनं कृतवान् ।


पोम्पियो ट्रम्पस्य तस्य आन्तरिकवृत्तस्य च समीपे एव तिष्ठति, अनेके रिपब्लिकन-अन्तःस्थजनाः मन्यन्ते यत् यदि ट्रम्पः पुनः राष्ट्रपतित्वेन निर्वाचितः भवति तर्हि रक्षासचिवः इत्यादिषु वरिष्ठकार्यकारीपदे शीर्षविकल्पेषु अन्यतमः भविष्यति


पोम्पियो ट्रम्प-मण्डलेषु युक्रेन-देशस्य कट्टरसमर्थकेषु अन्यतमः अस्ति । सः २०२३ तमस्य वर्षस्य एप्रिलमासस्य आरम्भे कीव-नगरं गत्वा फॉक्स-न्यूज-सञ्चारमाध्यमेन अवदत् यत् युक्रेन-देशाय शस्त्राणि प्रदातुं "अग्रे गन्तुं सर्वाधिकं व्यय-प्रभावी मार्गः" इति । अनेके यूरोपीय-अधिकारिणः मन्यन्ते यत् पोम्पियो-महोदयस्य वरिष्ठमन्त्रिमण्डलपदं स्वीकृत्य युक्रेन-नाटो-देशयोः कृते शुभसमाचारः, रूसस्य च कृते दुर्वार्ता च अस्ति ।


एकः कट्टरः बाजः पोम्पियो इराणपरमाणुसौदातः निवृत्त्यर्थं ट्रम्पस्य प्रमुखेषु धक्कायकारेषु अन्यतमः आसीत् तथा च चीनदेशस्य विषये पूर्वराष्ट्रपतिस्य कठोरदृष्टिकोणस्य शिल्पकारः आसीत्, यः अधुना व्यापकं द्विपक्षीयसमर्थनं प्राप्नोति।



लेखः किञ्चित् विलोपितः अस्ति तथा च पाठकानां सन्दर्भार्थं केवलं लेखकस्य विचारान् प्रतिनिधियति तथा च अस्य मञ्चस्य स्थितिना सह किमपि सम्बन्धः नास्ति। यदि किमपि उल्लङ्घनं भवति तर्हि तत् विलोपयितुं अस्मान् सम्पर्कयन्तु।