समाचारं

ट्रम्पः सहसा "Too unfair" इति उद्घोषितवान्, ट्रम्पः आतङ्कितः वा?

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ट्रम्पस्य श्वेतभवनं प्रति प्रत्यागमनस्य सम्भावना जुलैमासे यत् आसीत् तस्मात् दूरं न्यूना उज्ज्वलम् अस्ति।


पाठ |

अहम् अद्यापि स्मरामि यत् मासाधिकं पूर्वं पेन्सिल्वेनिया-देशे बन्दुकस्य गोलीकाण्डेन अमेरिकादेशस्य रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारस्य ट्रम्पस्य "श्वेतभवनस्य पुष्टिः" इति आशा प्राप्ता अप्रत्याशितरूपेण सुसमयः दीर्घकालं न गतवान्, यः अर्धमार्गे "हतः" हैरिस् इत्यनेन निर्वाचने विपर्ययः जातः ।

ट्रम्पः तस्य दलं च किञ्चित् आतङ्किताः सन्ति? अमेरिकीमाध्यमानां समाचारानाम् उद्धृत्य सन्दर्भवार्तानुसारं अद्यैव अमेरिकीराष्ट्रपतिः बाइडेन् इत्यस्य दौडतः निवृत्तेः, अमेरिकी उपराष्ट्रपतिस्य हैरिस् इत्यस्य उम्मीदवारीयाः च प्रतिक्रियाम् अददात्। ट्रम्पः अवदत् यत् सः बाइडेन् इत्यस्य पराजयं कर्तुं प्रवृत्तः अस्ति, परन्तु हैरिस् पुनः आगतः एतत् वस्तुतः अतीव अन्यायपूर्णम् अस्ति।

अमेरिकनमाध्यमाः विशेषज्ञाः च मन्यन्ते यत् हैरिस्-ट्रम्पयोः वर्तमाननिर्वाचनस्थितिः गतिरोधः अस्ति, अन्तिमपरिणामस्य पूर्वानुमानं कर्तुं कठिनम् अस्ति। यथा यथा निर्वाचनप्रचारः अन्तिमपदे प्रविशति तथा तथा द्वयोः शिबिरयोः परस्परं आक्रमणं तीव्रं भवति, येन अमेरिकादेशे राजनैतिकध्रुवीकरणं, जनमतविभाजनं च अधिकं व्यापकं भवितुम् अर्हति

01

ट्रम्पस्य श्वेतभवनं प्रति प्रत्यागमनस्य सम्भावना जुलैमासे यत् आसीत् तस्मात् दूरं न्यूना उज्ज्वलम् अस्ति।

यथा यथा हैरिस् इत्यस्य निर्वाचनसंभावना सुधरति स्म तथा तथा ट्रम्पः अन्ततः अवगच्छत् यत् एतत् तस्य कृते उत्तमं कार्यं नास्ति, अन्यायमपि च अस्ति। सः पूर्वविश्वासस्वरं परिवर्त्य डेमोक्रेटिकपक्षस्य "यादृच्छिकव्यवहारस्य" विषये शिकायतम्, "मया एकैकं भवितुम् अर्हति। एतावत् अन्यायः। एतादृशं कदापि न घटितम्" इति।

यद्यपि किञ्चित् अतिशयोक्तिपूर्णं प्रदर्शनम् आसीत् तथापि ट्रम्पः अपि केचन तथ्यानि अवदत्-ट्रम्पस्य पूर्वप्रचारस्य धनं सर्वं बाइडेन् इत्यस्य आक्रमणे व्ययितम् अभवत् फलतः बाइडेन् स्खलितः अभवत्, पूर्वधनं च अपव्ययितम्।

अमेरिकी पोलिटिको न्यूज नेटवर्क् इत्यस्य २४ अगस्तदिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं विषये परिचितः एकः व्यक्तिः प्रकटितवान् यत् ट्रम्पः निजीरूपेण स्वीकृतवान् यत् यदि सः स्वस्य प्रचाररणनीत्यां महत्त्वपूर्णं परिवर्तनं न करोति तर्हि नवम्बरमासे निर्वाचने सः हारितः भवितुम् अर्हति इति। फलतः अमेरिकीराष्ट्रपतिः पूर्वः अपि जॉर्जियादेशस्य रिपब्लिकनपक्षस्य गवर्नर् ब्रायन केम्प इत्यस्य उपरि विजयं प्राप्तुं स्वस्य प्रोफाइलं न्यूनीकृतवान् यस्य सः सार्वजनिकरूपेण आलोचनां कृतवान् ।

पोलिटिको न्यूज नेटवर्क् इत्यनेन अपि उक्तं यत् हैरिस् इत्यस्याः प्रमुखाः मतदानस्य आँकडानि, अमेरिकीमाध्यमेन तस्याः उम्मीदवारीयाः सकारात्मकानि प्रतिवेदनानि च "ट्रम्पं तस्य दलं च चिन्तितवन्तः" इति ।

अतः ट्रम्प-दलेन मतदातानां कृते तस्य आकर्षणस्य विस्तारः कथं करणीयः, तस्य मित्रराष्ट्रानां समर्थनं कथं वर्धयितव्यम् इति चर्चां कर्तुं आरब्धम् ते ट्रम्पस्य निष्क्रियतां न रक्षितुं विगतकाले नित्यं क्रियाकलापं प्रारब्धवन्तः। किन्तु ट्रम्पस्य “अभियानप्रयासः हैरिस् इव प्रबलः नास्ति” इति समाचाराः सन्ति ।

यद्यपि एतेन ट्रम्पः क्रोधः भवति तथापि सत्यम्। ट्रम्पस्य पूर्वसहायकाः अवदन् यत् अमेरिकीराष्ट्रपतिः अगस्तमासे तुल्यकालिकं शिथिलं कार्यक्रमं स्थापयितुं, परिवारेण सह समागत्य गोल्फक्रीडां च रोचते। इदानीं यदा निर्वाचनम् एतावत् उग्रं भवति तदा ट्रम्पस्य सहायकाः स्पष्टतया तं प्रतिरात्रं डेमोक्रेटिक-राष्ट्रिय-सम्मेलनं पश्यन् क्रुद्धं द्रष्टुम् इच्छन्ति, अथवा प्रतिदिनं गोल्फ-क्रीडां कृत्वा विषादग्रस्तं द्रष्टुम् इच्छन्ति, तथा च तं व्यस्तं स्थापयितुं इच्छन्ति।

२०२४ तमे वर्षे अगस्तमासस्य २१ दिनाङ्के स्थानीयसमये अमेरिकादेशस्य उत्तरकैरोलिनादेशे अमेरिकीराष्ट्रपतिः ट्रम्पः, रनिंगमेट् च वैन्स् च बहिः प्रचारसभां कृतवन्तः । चित्रम् : IC

यद्यपि ट्रम्पः दुःखितः आसीत् तथापि सः अपि अवदत् यत् सः "परिवर्तिते अभियाने स्वपदं प्राप्तुं निरन्तरं परिश्रमं कुर्वन् अस्ति" इति । परन्तु सार्वजनिककार्यक्रमेषु ट्रम्पः प्रायः दिवसस्य कृते दलेन व्यवस्थापितेभ्यः नीतिविषयेभ्यः व्यभिचरति, वदन् च डेमोक्रेटिकशिबिरे आक्रमणं कर्तुं आरभते यथा, २३ दिनाङ्के सः डेमोक्रेटिक-राष्ट्रिय-सम्मेलने ओबामा-वंशस्य भाषणं "अति दुष्टम्" इति आह्वयत् ।

२०२४ तमस्य वर्षस्य अगस्तमासस्य २३ दिनाङ्के स्थानीयसमये अमेरिकीराष्ट्रपतिः ट्रम्पः, रोबर्ट् एफ. तस्मिन् एव दिने स्वतन्त्रः अमेरिकीराष्ट्रपतिपदस्य उम्मीदवारः रोबर्ट् एफ. चित्रम् : IC

अवश्यं ट्रम्पस्य कृते अपि सुसमाचारः अस्ति - ट्रम्पः जॉन् एफ.केनेडी जूनियरस्य "समर्थनं" प्राप्तवान् । २०२४ तमे वर्षे अमेरिकीराष्ट्रपतिनिर्वाचनस्य स्वतन्त्रः उम्मीदवारः रोबर्ट् फ्रांसिस् केनेडी जूनियरः २३ दिनाङ्के घोषितवान् यत् सः स्वस्य अभियानं स्थगयिष्यति, तस्य स्थाने रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारस्य पूर्वराष्ट्रपतिस्य च डोनाल्ड ट्रम्पस्य समर्थनं करिष्यति इति

एजेन्सी फ्रांस्-प्रेस् इत्यस्य अनुसारं केनेडी जूनियरः प्राथमिकनिर्वाचनं विना डेमोक्रेटिकपक्षस्य उपराष्ट्रपतिं कमला हैरिस् इत्यस्य राष्ट्रपतिपदस्य उम्मीदवारत्वेन चयनस्य निन्दां कृतवान् तथा च डेमोक्रेटिकपक्षेण सह बहवः शिकायतां उद्धृतवान् यत् एतेषां कारकानाम् कारणेन सः इदानीं ट्रम्पस्य समर्थनं कृतवान् .

02

पुनः हैरिस् पश्यतु।

इलिनोय-राज्यस्य शिकागो-नगरे १९ दिनाङ्कात् २२ दिनाङ्कपर्यन्तं डेमोक्रेटिक-राष्ट्रीय-सम्मेलनं भविष्यति । २२ तमे दिनाङ्के स्वभाषणे हैरिस् डेमोक्रेटिकपक्षस्य राजनैतिकमञ्चस्य नीतिप्रस्तावानां च विषये विस्तरेण उक्तवती । सा रोजगारसृजनं, महिलानां गर्भपातस्य अधिकारस्य रक्षणं, आप्रवासव्यवस्थायां सुधारं, स्वास्थ्यसेवा, आवासमूल्यानि न्यूनीकर्तुं च प्रतिज्ञातवती ।

२०२४ तमस्य वर्षस्य अगस्तमासस्य २२ दिनाङ्के स्थानीयसमये अमेरिकादेशस्य इलिनोय-राज्यस्य शिकागो-नगरे अमेरिकी-उपराष्ट्रपतिः हैरिस्-इत्यनेन डेमोक्रेटिक-राष्ट्रीय-सम्मेलने भागं गृहीत्वा २०२४ तमे वर्षे अमेरिकी-राष्ट्रपतिनिर्वाचनस्य कृते डेमोक्रेटिक-पक्षस्य राष्ट्रपतिपदस्य उम्मीदवारस्य नामाङ्कनं आधिकारिकतया स्वीकृतम् चित्रम् : IC

हैरिस् अपि ट्रम्पस्य उपरि दीर्घकालं यावत् आक्रमणं कृतवान् यत् यदि ट्रम्पः पुनः व्हाइट हाउस् जित्वा सः अमेरिकनजनानाम् जीवनं सुधारयितुम् स्थाने स्वहितस्य रक्षणार्थं राष्ट्रपतिशक्तिं प्रयुङ्क्ते इति। ट्रम्पः तस्याः रात्रौ सामाजिकमाध्यमेषु प्रतिहत्याम् अकरोत् यत् हैरिस् उपराष्ट्रपतित्वेन किमपि न साधितवती, "अयोग्यतां" "दुर्बलतां" च प्रतिनिधियति इति ।

अमेरिकादेशस्य केचन राजनैतिकविश्लेषकाः मन्यन्ते यत् हैरिस् अस्मिन् वर्षे निर्वाचनस्य "पुनर्स्थापनं पुनः आकारं च" करिष्यति, तस्य स्थाने राष्ट्रपतिः बाइडेन्, यः दौडतः निवृत्तेः घोषणां कृतवान्, तस्य स्थाने ट्रम्पविरुद्धं कार्यं करिष्यति। अमेरिकीराजनैतिकवैज्ञानिकः प्रसिद्धः डेविड् एक्सेल्रोड् इत्यस्य मतं यत् हैरिस् ट्रम्प च "युद्धं" करिष्यन्ति यत् अन्त्यपर्यन्तं स्थास्यति।

राष्ट्रियनिर्वाचनात् न्याय्यं चेत् हैरिस् डेमोक्रेट्-पक्षस्य अपेक्षां पूरितवान् अस्ति । मतदानसंस्थायाः FiveThirtyEight इत्यस्य आँकडानुसारं हैरिस् इत्यस्य राष्ट्रियसरासरी मतदानं जुलै २४ तः अगस्त १४ पर्यन्तं ट्रम्पात् अग्रे अस्ति, अग्रता च विस्तारं प्राप्नोति। सम्प्रति हैरिस् ट्रम्पस्य २.५ प्रतिशताङ्केन अग्रे अस्ति ।

अमेरिकनसामूहिकमतदानसंस्थायाः अन्यस्य RealClearPolling इत्यस्य आँकडानुसारं २७ जुलैतः १२ अगस्तपर्यन्तं हैरिस् ट्रम्पस्य नेतृत्वं ०.९ प्रतिशताङ्केन कृतवान् यत्र औसतमतदानसमर्थनदरः ४७.९% आसीत् अस्मिन् काले ट्रम्पस्य औसतमतदानानुमोदनस्य रेटिंग् ४७% आसीत् ।

तदतिरिक्तं, हैरिस् इत्यस्य अभियानदलेन गतरविवासरे उक्तं यत् यदा बाइडेन् दौडतः निवृत्तः अभवत् तदा सा अभियानस्य आरम्भार्थं "कार्यभारं स्वीकृतवती" तस्मात् एकमासात् किञ्चित् अधिकं कालखण्डे तया आश्चर्यजनकं ५४० मिलियन डॉलरं संग्रहितम्, "धनं आकर्षयति ” ट्रम्पात् द्रुततरम् .

केचन विश्लेषकाः मन्यन्ते यत् सम्प्रति हैरिस् इत्यस्याः सम्मुखे कार्यद्वयं भवति यत् सा ट्रम्पं पराजयितुं शक्नोति इति मतदातान् प्रत्यययितुं, अपरं च डेमोक्रेटिकपक्षस्य नेतृत्वं कर्तुं, दलस्य अन्तः मतभेदानाम् सेतुबन्धनं कर्तुं च तस्याः क्षमताम् सिद्धयितुं।

प्रासंगिकप्रतिवेदनानुसारम् अस्मिन् वर्षे अमेरिकनमतदातारः महङ्गानि, करः, रोजगारः, सर्वकारीयव्ययः इत्यादीनां आर्थिकविषयेषु, तथैव आप्रवासनम्, सीमासुरक्षा, गर्भपातस्य अधिकारः इत्यादीनां विषयेषु विशेषतया चिन्तिताः सन्ति। एतेषां केषाञ्चन विषयाणां विषये हैरिस् ट्रम्प च बहु भिन्नानि नीतिपदानि धारयन्ति, ते च केवलं "विभिन्नलोकेषु" सन्ति । कैलिफोर्नियाविश्वविद्यालयस्य डेविस्-नगरस्य एमेरिटस् प्राध्यापकः हैलिफ् ओसुमारे इत्ययं कथयति यत् द्वयोः मध्ये भेदाः देशे विभाजनस्य प्रतिरूपं भवन्ति।

२०२४ तमे वर्षे अमेरिकीनिर्वाचने कः विजयी भविष्यति इति प्रतीक्षामः ।

स्रोतः- सिन्हुआ न्यूज एजेन्सी, सन्दर्भ समाचारः, पर्यवेक्षकजालम् इत्यादयः।