समाचारं

२०२४ तमे वर्षे निवासिनः चिकित्साबीमाभागीदारी, भुक्तिः च ३० युआन् इत्येव आर्थिकसहायतायां वृद्धिः भविष्यति ।

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

राष्ट्रीयचिकित्साबीमाप्रशासनेन वित्तमन्त्रालयेन राज्यकरप्रशासनेन च सह मिलित्वा अद्यैव "२०२४ तमे वर्षे नगरीयग्रामीणनिवासिनां कृते मूलभूतचिकित्सासुरक्षायाः प्रभावीरूपेण कार्यान्वयनस्य सूचना" जारीकृता।

२०२४ तमे वर्षे सर्वेषु स्तरेषु वित्तं निवासिनः चिकित्साबीमाभागीदारीभुगतानार्थं अनुदानं वर्धयिष्यति, तत्सह, निवासिनः व्यक्तिगतयोगदानस्य वृद्धिः समुचितरूपेण न्यूनीकरिष्यते।वित्तीयसहायता तथा व्यक्तिगतभुगतानमानकयोः वृद्धिः २०२३ तमे वर्षे ६४० युआन् तथा ३८० युआन् इत्येतयोः आधारेण क्रमशः ३० युआन् तथा २० युआन् यावत् भविष्यति, यत् प्रतिवर्षं प्रतिव्यक्तिं क्रमशः ६७० युआन् ४०० युआन् इत्यस्मात् न्यूनं न भविष्यति२०१६ तमे वर्षात् परं प्रथमवारं व्यक्तिगतदेयतायां नूतनः मानकः वित्तीयसहायतायाः मानकात् न्यूनः अभवत् ।

राष्ट्रीयचिकित्साबीमाप्रशासनेन उक्तं यत् आयुः वर्धमानस्य तथा च चिकित्साउपभोगस्तरस्य वर्धमानस्य सन्दर्भे व्यक्तिगतभुगतानस्य वित्तीयसहायतामानकानां च यथोचितरूपेण वृद्धिः लाभस्य स्तरं समेकयितुं सुधारयितुं च वस्तुनिष्ठा आवश्यकता अस्ति तथा च प्रणाल्याः सुचारुसञ्चालनं सुनिश्चितं कर्तुं। "सूचना" गम्भीररोगबीमावित्तपोषणसंरचनायाः युगपत् अनुकूलनस्य आवश्यकतां जनयति, यत्र सर्वेषु स्तरेषु वित्तीयसहायतायाः नियमानाम् अनुसारं पूर्णतया समये च आवंटनं करणीयम्, तथा च निपीडितं वा दुरुपयोगं वा न करणीयम् इति बोधयति।

बीमायां भागग्रहणात् जनानां लाभस्य भावः प्रभावीरूपेण वर्धयितुं "सूचना" इत्यस्य आवश्यकता अस्ति यत् मूलभूतचिकित्सासुरक्षायाः स्तरस्य निरन्तरं सुधारः करणीयः, गम्भीररोगबीमा सटीकरूपेण प्रदातुं क्षमता वर्धिता भवेत्, तथा च अन्तर्गतं प्रसूतिचिकित्साव्ययस्य कवरेजं करणीयम् निवासी चिकित्सा बीमा सुदृढं भवतु। अस्पताले प्रवेशलाभानां स्तरं समेकयितुं, बहिःरोगीसंरक्षणस्य स्तरं निरन्तरं सुधारयितुम्, तथा च कर्मचारीचिकित्साबीमाव्यक्तिगतलेखापरिवारस्य परस्परसहायतानीतेः कार्यान्वयनं व्यापकरूपेण प्रवर्धयितुं च गम्भीररोगस्य न्यूनतमभुगतानमानकानि, प्रतिपूर्तिअनुपाताः, अधिकतमभुगतानसीमाश्च यथोचितरूपेण निर्धारयितुं बीमा, तथा च गम्भीररोगयुक्तानां रोगिणां कृते उच्चचिकित्साव्ययस्य सटीकसंरक्षणं सुधारयितुम्, बहिःरोगीकवरेजमध्ये प्रसवपूर्वपरीक्षाव्ययस्य समावेशः, तथा च अस्पतालप्रसवस्य प्रसवचिकित्साव्ययस्य च कवरेजस्य स्तरं यथोचितरूपेण वर्धयितुं। "सूचना" विशेषतया प्रणाल्याः नीतिमानकानां च एकीकरणस्य प्रवर्धनस्य आवश्यकतायां बलं ददाति, यत्र सर्वेषां प्रान्तानां चिकित्सासुरक्षालाभसूचिकायाः ​​त्रिवर्षीयकार्ययोजनायाः "पृष्ठतः अवलोकनं" आयोजनं करणीयम्, सक्रियरूपेण निरन्तरं च प्रान्तीयसमन्वयस्य प्रवर्धनं करणीयम् मूलभूतचिकित्साबीमा, तथा देशस्य स्पष्टनिर्देशानुसारं निरन्तरं सहभागितायाः प्रोत्साहन-संयम-उपायानां अन्वेषणं , तथा च तत्सहकालं क्रमेण संग्रहणं भुक्ति-कालं च एकीकृत्य केन्द्रीकृत्य।

सूचनायां तत् अपेक्षितम्वयं न्यूनावस्थायाः ग्रामीणनिवासिनः, ये दारिद्र्यात् बहिः उत्थापिताः सन्ति, तेषां बीमायां भागं ग्रहीतुं उत्तमं कार्यं करिष्यामः, तथा च एतयोः वर्गयोः जनानां बीमाभागित्वस्य दरः ९९% तः न्यूनः न भवेत् इति सुनिश्चितं करिष्यामः |.नियमितरूपेण उच्चचिकित्साव्ययभारयुक्तानां रोगिणां निरीक्षणं पूर्वचेतावनी च कुर्वन्तु, सूचनासाझेदारीम् अन्तरविभागकार्यसमन्वयं च अधिकं सुदृढं कुर्वन्तु, उद्धारे गारण्टी च भागं ग्रहीतुं दानसंस्थानां अन्येषां सामाजिकशक्तीनां च सक्रियरूपेण मार्गदर्शनं कुर्वन्तु।