समाचारं

नवीनछात्राणां दूरतमं स्रोतनगरं शेन्झेन्-नगरात् ३,५३० किलोमीटर्-दूरे अस्ति शेन्झेन्-विश्वविद्यालयानाम् “छात्र-स्रोत-वृत्तं” विस्तृतं विस्तृतं भवति ।

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हार्बिन् इन्स्टिट्यूट् आफ् टेक्नोलॉजी शेन्झेन् परिसरे स्वागतदृश्यम्। शेन्झेन् विशेष आर्थिक क्षेत्र समाचार संवाददाता गेंग चाओयी द्वारा फोटो

शेन्झेन् न्यूज नेटवर्क, अगस्त २६, २०२४ (शेन्झेन् विशेषक्षेत्र दैनिक संवाददाता जिओ जियु) शेन्झेन् अस्मिन् क्षणे युवानां कृते सर्वाधिकं लोकप्रियनगरेषु अन्यतमम् अस्ति, तथा च विश्वविद्यालयानाम् "नवछात्राणां स्वागतं" कर्तुं क्षमता प्रतिवर्षं विस्तारं प्राप्नोति गतसप्ताहे दक्षिणविज्ञानप्रौद्योगिकीविश्वविद्यालयः, हार्बिन् प्रौद्योगिकीसंस्थानः (शेन्झेन्) शेन्झेन्-बीआईटी मास्कोराज्यविश्वविद्यालयः च इति त्रयः विद्यालयाः २०२४ तमस्य वर्षस्य कक्षायां नूतनानां छात्राणां स्वागतं कृतवन्तः। २६ दिनाङ्के चीनीयहाङ्गकाङ्गविश्वविद्यालयस्य (शेन्झेन्) १५६६ मुख्यभूमिस्नातकनवशिक्षकाः अपि “स्वप्नप्रेमविद्यालये” आगतवन्तः । प्रत्येकं विद्यालयेन प्रकाशितस्य "स्नातकीय-नवशिक्षकाणां कृते सचित्र-मार्गदर्शिकायाः" तः संवाददाता अवाप्तवान् यत् अस्मिन् वर्षे स्रोतनगराणि स्रोतमध्यविद्यालयाः च पूर्ववर्षेभ्यः अधिकं वितरितानि सन्ति, महाविद्यालयानाम् विश्वविद्यालयानाञ्च "छात्रस्रोतवृत्तम्" अधिकं च... अधिकं प्रचुरम् ।

अस्मिन् वर्षे शेन्झेन् बेइ मो इत्यनेन स्वस्य स्नातकप्रवेशप्रतिरूपस्य नवीनता कृता अस्ति तथा च व्यापकमूल्यांकनप्रवेशस्य सामान्यमहाविद्यालयप्रवेशपरीक्षाप्रवेशस्य च अतिरिक्तं प्रथमवारं कलाविषये प्रवेशं प्रारब्धम् अस्ति तथा च हाङ्गकाङ्ग, मकाओ, ताइवानप्रवेशः च। अस्य आधारेण २०२४ तमे वर्षे नूतनछात्राणां कृते विद्यालये १७५ स्रोतनगराणि भविष्यन्ति, कुलम् ५४९ स्रोतमध्यविद्यालयाः च भविष्यन्ति । चीनदेशस्य हाङ्गकाङ्गविश्वविद्यालयस्य (शेन्झेन्) २०२४ तमे वर्षे नवीनाः छात्राः देशस्य ५७९ विद्यालयेभ्यः आगताः आसन् दूरतमं छात्रनगरं शेन्झेन्-नगरात् ३५३० किलोमीटर् दूरे अस्ति । लिंगाननस्य तरङ्गितनीलतरङ्गात् आरभ्य किलु-नगरस्य सांस्कृतिकविरासतां यावत्, रक्तस्य भव्यस्य च क्षियाओक्सियाङ्गस्य यावत् मध्यमैदानस्य विशालक्षेत्रं यावत्, बाशु-नगरस्य मसालेदार-रीतिरिवाजं च, बहुसंस्कृतीनां चौराहः नवीनशिक्षकाणां कृते अनन्तविषयान् ददाति

विश्वस्य सर्वेभ्यः नवीनशिक्षकेभ्यः उत्तमपरिसरजीवनसेवाः प्रदातुं शेन्झेन् बेइमो इत्यनेन अस्मिन् वर्षे प्रथमवारं प्रश्नावलीसर्वक्षणं स्वीकृतम् यत् निवासस्य व्यवस्थां कुर्वन् सन्दर्भार्थं सेमेस्टरस्य आरम्भात् पूर्वं नवीनशिक्षकाणां विषये प्रासंगिकसूचनाः एकत्रितव्याः। प्रश्नावलीयां विशेषतया ऊर्ध्वता, व्यक्तित्वस्य शौकः, कार्यविश्राम-अभ्यासाः इत्यादयः विकल्पाः निर्धारिताः इति अवगम्यते । "प्रश्नावलीप्रश्नेषु भवन्तः परामर्शदात्रे किं वक्तुम् इच्छन्ति, भवतः व्यक्तित्वस्य वर्णनं कथं करणीयम्, कार्यस्य विश्रामसमयस्य च वर्णनं कर्तव्यम्, 2D अथवा क्रीडायाः प्राधान्यानि इत्यादीनि सन्ति। यदा ते छात्रावासेषु नियुक्ताः आसन् तदा ते छात्रान् 'MBTI' ( मायर्स-ब्रिग्. परीक्षणस्य परिणामाः अतीव रोचकाः सन्ति," जीवविज्ञानस्य रूसीभाषायाः च मुख्यशिक्षणस्य नवीनः छात्रः ज़िया फेइयुए इत्यनेन पत्रकारैः सह उक्तं यत्, "अहं मन्ये एषा पद्धतिः अतीव उत्तमः अस्ति स्वं उदाहरणरूपेण गृहीत्वा अहं सम्प्रति मम सह अतीव समानविचारधारी अस्मि छात्रावासस्य सहपाठिनः मम एकः अपि आलापः उपन्यासः पठति स्म, यत् एतादृशं आश्चर्यम् आसीत् शेनबेई मो इत्यत्र उत्तमं भोजनं आवासं च अस्ति, पुस्तकालये च बहवः पुस्तकानि सन्ति ” इति ।

शेन्झेन् विश्वविद्यालये पुरुष-महिला-नवशिक्षकाणां अनुपातस्य दृष्ट्या ५२.९% पुरुषाः, ४७.१% महिलाः च सन्ति । तेषु पुरुषछात्राणां सर्वाधिकं अनुपातं विद्यमानाः शीर्षत्रयप्रमुखाः यांत्रिक-विद्युत्-नियन्त्रण-इञ्जिनीयरिङ्ग-विद्यालये, भौतिक-विद्युत्-विद्युत्-इञ्जिनीयरिङ्ग-विद्यालये, सिविल-परिवहन-इञ्जिनीयरिङ्ग-विद्यालये च सन्ति महिलाछात्राणां सर्वाधिकं अनुपातं विद्यमानाः शीर्षत्रयप्रमुखाः विदेशीयभाषाविद्यालये, संचारविद्यालये, मानविकीविद्यालये च सन्ति चीनीयहाङ्गकाङ्गविश्वविद्यालये (शेन्झेन्) पुरुषाणां महिलानां च नवीनशिक्षकाणां अनुपातः १.१२:१ अस्ति, यत्र ८२७ बालकाः ७३९ बालिकाः च सन्ति; जीवविज्ञानविभागः हार्बिन् प्रौद्योगिकीसंस्थाने (शेन्झेन्) अनुपातः २.४८:१ अस्ति । अस्य प्रतिक्रियारूपेण बहवः वरिष्ठाः वरिष्ठाः च अन्तर्जालद्वारा सन्देशान् त्यक्तवन्तः यत् "पुरुषाणां महिलानां च अनुपातः एकलत्वस्य प्रभावं न करोति" इति ।

विश्वविद्यालयपरिसरस्य मध्ये नवीनशिक्षकाणां किं अनुभवं भविष्यति यत् तेषां मनसि असंख्यवारं कल्पितम्? महाविद्यालयप्रवेशपरीक्षायां ६७५ अंकं प्राप्य जियेयाङ्ग-नम्बर-१ मध्यविद्यालयात् सः जिन्क्सुनः ग्वाङ्गडोङ्ग-प्रान्तस्य शेन्झेन् हार्बिन्-प्रौद्योगिकी-संस्थानस्य जेन्-परिसरस्य सामान्यवर्गे (भौतिकशास्त्रसमूहे) प्रथमस्थानं प्राप्तवान् विद्यालयम् आगमनात् पूर्वं सा अस्य स्थानस्य आकांक्षापूर्णा आसीत् । पञ्जीकरणात् कतिपयदिनानि पूर्वं सा शेन्झेन्-नगरस्य वीथिषु अनेकेषां सुप्रसिद्धानां "बृहत्निर्मातृणां" साक्षात्कारं कृतवती, परिसरे च बहुधा "उच्चस्तरीयाः" प्रयोगात्मकानि उपकरणानि दृष्टवती सा अवदत् यत् महाविद्यालयस्य प्रथमा धारणा नवीनतायाः एव आसीत्। मूलभूत अध्ययनविभागस्य नवीनशिक्षकाणां चेन् हाओटियन, यान युक्सुआन्, जू यिफान् च पञ्जीकरणात् पूर्वं पूर्णं कार्यक्रमं कृतवन्तः ते विद्यालयस्य व्यापकं प्रदर्शनीभवनं हरितपरिसरं गत्वा चेक-इनं कर्तुं लिआन्हुआ पर्वतं गतवन्तः।

स्नातकस्य नवीनशिक्षकाणां तुलने स्नातकनवशिक्षकाः "शान्ताः शान्ताः च" दृश्यन्ते तेषां नूतनस्य "संशोधनस्य" मार्गस्य स्पष्टाः लक्ष्याः सन्ति: वैज्ञानिकसंशोधनस्य स्तरं निरन्तरं सुधारयितुम्। पञ्जीकरणप्रक्रियाः सम्पन्नं कृत्वा प्रथमं यत् हार्बिन् इन्स्टिट्यूट् आफ् टेक्नोलॉजी (शेन्जेन्) इत्यस्य स्कूल् आफ् इलेक्ट्रॉनिक एण्ड् इन्फॉर्मेशन इन्जिनियरिङ्ग् इत्यस्मिन् २०२४ तमे वर्षे डॉक्टरेट् अभ्यर्थी याङ्ग बङ्ग् इत्यस्य प्रयोगशालायाः गमनम् आसीत् पीएचडी-काले स्वस्य लक्ष्यस्य विषये कथयन् सः षट् शब्दान् व्यवहरति स्म - उपयोगी शोधं कर्तुं ।

(शेन्ज़ेन विशेष आर्थिक क्षेत्र समाचार)

प्रतिवेदन/प्रतिक्रिया