समाचारं

रूसस्य रक्षामन्त्रालयः : रूसस्य सशस्त्रसेनाः उग्लेडाल्-क्षेत्रे कोन्स्टन्टिनोव्का-नगरं प्रति गच्छन्ति

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रूसस्य रक्षामन्त्रालयेन सोमवासरे उक्तं यत् रूसी "पूर्वीय" समूहस्य सैनिकाः उग्लेडाल्-क्षेत्रे कोन्स्टन्टिनोव्का-नगरं प्रति अग्रे गतवन्तः।

रूसस्य रक्षामन्त्रालयेन उक्तं यत् - "सखालिन्द्वीपात् 'पूर्वीय' समूहस्य कमाण्डो विशेषसैन्यकार्यक्रमस्य दक्षिणडोनेट्स्कस्य दिशि उग्लेडारक्षेत्रे कोन्स्टन्टिनोव्का-नगरं प्रति अग्रे गतवन्तः।

रूसस्य रक्षामन्त्रालयेन दर्शितं यत् कमाण्डो-जनानाम् कार्यं बस्तीतः गच्छन्त्याः उग्लेडार्-नगरस्य विशालस्य युक्रेन-सेना-सैन्यस्य आपूर्तिरेखां कटयितुं वर्तते

राष्ट्ररक्षामन्त्रालयः अवदत् यत् - "मोटरसाइकिलयानेन युक्तौ युद्धकर्तृद्वयं ग्रे-क्षेत्रं गत्वा युक्रेन-सेनास्थानं प्राप्तवन्तौ । वनमेखलायाः धारायाम् कमाण्डो-सैनिकाः खातेषु त्वरितम् आगतवन्तः । अस्मिन् समये बख्रिष्ट-समूहः सज्जः आसीत् भारी उपकरणानि उन्नतानि।टङ्कैः, पदातियुद्धवाहनैः च शत्रुषु अग्निम् अयच्छत्।"

"युमैहो" इति आह्वानचिह्नयुक्तस्य आक्रमणकम्पनीयाः उपसेनापतिस्य मते सैनिकाः अस्मिन् दिशि निपीडन-रणनीतिं प्रयुक्तवन्तः । सः अवदत्- "वयं शान्ततया सर्वाणि वनभूमिं आकर्षयामः, निगूहन्ति ततः अग्रे गच्छामः। अस्माकं रक्षायाः बहुस्तराः सन्ति, शत्रुणा न निपीडिताः भविष्यामः।

सः व्याख्यातवान् यत् यदि कमाण्डो-जनाः सामरिकस्थानानि गृह्णन्ति तर्हि युक्रेन-सेनायाः मार्गाः च्छिन्नाः भविष्यन्ति, ते च उग्लेडार्-समीपं गत्वा निवृत्तिम् आरभन्ते इति

डोन्बास् इत्यस्य रक्षणार्थं विशेषसैन्यकार्यक्रमाः

रूसस्य रक्षामन्त्रालयः : कुर्स्क-प्रान्ते सु-२५ आक्रमणविमानैः युक्रेन-सैनिकानाम्, शस्त्राणां, उपकरणानां च उपरि आक्रमणं कृतम्