समाचारं

वैश्विकदृष्टिकोणःसाली चीनदेशस्य भ्रमणं करोति, स्पेसएक्स् प्रथमं वाणिज्यिकं अन्तरिक्षयात्रां प्रारभते

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जेक सुलिवन्

अस्मिन् सप्ताहे अगस्तमासस्य २६ दिनाङ्कात् सितम्बरमासस्य प्रथमदिनपर्यन्तं :

विदेशमन्त्रालयस्य जालपुटस्य अनुसारं विदेशमन्त्रालयस्य प्रवक्ता माओ निङ्गः अगस्तमासस्य २४ दिनाङ्के घोषितवान् यत् सीपीसी केन्द्रीयसमितेः राजनैतिकब्यूरो सदस्यस्य केन्द्रीयविदेशकार्यालयस्य कार्यालयस्य निदेशकस्य च वाङ्ग यी इत्यस्य आमन्त्रणेन आयोगः, अमेरिकादेशस्य राष्ट्रियसुरक्षाकार्याणां राष्ट्रपतिसहायकः जेकसुलिवन् अगस्तमासस्य २७ दिनाङ्के सभायां भागं गृह्णीयात् सः २९ दिनाङ्के चीनदेशस्य भ्रमणं करिष्यति, चीन-अमेरिका-रणनीतिकसञ्चारस्य नूतनं दौरं च करिष्यति।

लेबनान-इजरायल-देशयोः स्थितिः सहसा तनावपूर्णा अभवत्, येन चिन्ता उत्पन्ना । सीसीटीवी-वार्ता-समाचार-पत्रानुसारं लेबनान-देशस्य हिजबुल-सङ्घः अगस्त-मासस्य २५ दिनाङ्के अवदत् यत् तस्मिन् दिने इजरायल्-देशस्य ११ सैन्यलक्ष्याणां विरुद्धं ३०० तः अधिकानि रॉकेट्-प्रक्षेपणं कृतवान् लेबनानदेशात् प्रक्षेपितैः रॉकेटैः प्रभावितः २५ तमे दिनाङ्के प्रातःकाले उत्तरे इजरायल्-देशे गहनवायुरक्षा-चेतावनीः कृताः, ततः सम्पूर्णः प्रदेशः ४८ घण्टानां आपत्कालस्य मध्ये प्रविष्टः तस्मिन् दिने नेतन्याहूः प्रतिक्रियाम् अददात् यत् सः आक्रमणस्य सदृशं प्रतिक्रियां दास्यामि इति ।

द पेपर इत्यस्य पूर्वसमाचारानुसारं स्पेसएक्स् इत्यनेन घोषितं यत् सः "पोलारिस् डॉन्" इति मिशनं अगस्तमासस्य २७ दिनाङ्के प्रक्षेपयिष्यति, तस्मिन् एव दिने "पोलारिस् डॉन्" इति मिशनं प्रक्षेपणं कर्तुं योजनां करोति स्पेसएक्स् इत्यस्य मानवयुक्तं "ड्रैगन" इति अन्तरिक्षयानं पञ्चदिनानां अन्तरिक्षयात्रायां चत्वारि अन्तरिक्षयात्रिकान् वहति, ते पृथिव्याः प्रायः १४०० किलोमीटर् दूरे कक्षायां परीक्षणस्य श्रृङ्खलां सम्पन्नं करिष्यन्ति दिवसः पादचालनम् ।