समाचारं

सामाजिकमाध्यमानां "टेलिग्राम" इत्यस्य संस्थापकः फ्रान्सदेशे रूसीकाङ्ग्रेसस्य सदस्यः पाश्चात्यराजनैतिकप्रताडनं इति कथितवान्

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [CCTV News Client] इत्यस्मात् पुनः प्रदर्शितः अस्ति;

फ्रांसदेशस्य मीडिया-सञ्चारमाध्यमानां समाचारानुसारं स्थानीयसमये अगस्तमासस्य २४ दिनाङ्के सायंकाले "टेलिग्राम" इति सामाजिकमाध्यमसॉफ्टवेयरस्य संस्थापकः मुख्यकार्यकारी च पावेल् दुरोवः फ्रांस्देशस्य पेरिस्-नगरस्य समीपे विमानस्थानके गृहीतः

रूसीराज्यस्य ड्यूमा-सदस्यः लियोनिड् इव्लेवः १९५६ तमे वर्षे २५ दिनाङ्के उक्तवान् ।दुरोवस्य गिरफ्तारी पाश्चात्त्यगुप्तसेवानां "टेलिग्राम" कुञ्जीः, एन्क्रिप्शनविधयः च प्राप्तुं इच्छायाः सम्बन्धी अस्ति, यस्य उद्देश्यं सैन्यसञ्चारसहितं एन्क्रिप्टेड्-सञ्चारस्य विगुप्तीकरणं भवति, यत् नाटो-सङ्घस्य कृते विशेषतया महत्त्वपूर्णम् अस्ति

इव्लेवः अवदत् यत् सामाजिकमाध्यमस्य तारपत्रस्य उपयोगः रूसीविशेषसैन्यकार्यक्रमेषु वरिष्ठाधिकारिणां मध्ये संचारार्थं च सक्रियरूपेण भवति। अधुना फ्रांसदेशस्य गुप्तसेवाः सामाजिकमाध्यमेन "टेलिग्राम" इत्यस्मात् दुरोवस्य कुञ्जी गुप्तशब्दाः च प्राप्नुयुः येन नाटो सैन्यसञ्चारसहितं एन्क्रिप्टेड् संचारं प्राप्तुं शक्नोति।

रूसीराज्यस्य ड्यूमा-सदस्या मारिया बुटिना अपि मन्यते यत्,पाश्चात्त्यदेशाः सामाजिकमाध्यमानां "टेलिग्राम" इत्यस्य नियन्त्रणार्थं दुरोवं गृहीतवन्तः, दुरोवः पश्चिमैः राजनैतिक-उत्पीडनस्य शिकारः अभवत् ।

रूसीराज्यस्य ड्यूमा सदस्या मारिया बुटिना : १.कस्तूरी स्वतन्त्रः, जुकरबर्ग् स्वतन्त्रः, परन्तु दुरोवः कारागारे अस्ति किमर्थम्? यतः सः रूसी अस्ति, तस्य राष्ट्रियता रूसी अस्ति, सः रूसी नागरिकः अस्ति।