समाचारं

विदेशीयवार्ता : उत्तरमालीदेशे रक्तरंजितं ड्रोन्-आक्रमणं भवति

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन अगस्तमासस्य २६ दिनाङ्के समाचारः प्राप्तःएजेन्स फ्रान्स्-प्रेस्-संस्थायाः प्रतिवेदनानुसारं २५ अगस्तदिनाङ्के बहुस्रोतानां सूचनानुसारं २५ दिनाङ्के उत्तरे मालीदेशे ड्रोन्-आक्रमणेषु न्यूनातिन्यूनं १५ नागरिकाः मृताः

पृथक्तावादिनः दावान् अकरोत् यत् "मालीदेशस्य सैन्यजन्टा-सैनिकाः, वैग्नर-समूहस्य रूसी-भाडेकाः च अनेकानि ड्रोन्-आक्रमणानि कृतवन्तः... बुर्किना-फासो-नगरात् टिन्जावोएटेन्-विरुद्धं बालकाः, दशकशः जनाः आहताः, "महानः भौतिकक्षतिः" च अभवत् ।

तेषां प्रवक्ता एकस्मिन् वक्तव्ये अपि अवदत् यत्, "एतेषां आक्रमणानां प्रारम्भे औषधालयं लक्ष्यं कृतम्, तदनन्तरं प्रारम्भिकक्षतिस्थलस्य समीपस्थं जनान् लक्ष्यं कृत्वा अन्ये आक्रमणाः अभवन्

एकः स्थानीयः निर्वाचितः अधिकारी एएफपी-सञ्चारमाध्यमेन अवदत् यत् न्यूनातिन्यूनं १५ नागरिकाः मारिताः। केवलं नागरिकाः एव मारिताः इति सः अपि अवदत् ।

एकस्य स्थानीयस्य गैरसरकारीसंस्थायाः अधिकारिणः मते : "रविवासरे बालकैः सह न्यूनातिन्यूनं २० नागरिकाः ड्रोन्-यानेन मारिताः।"

एकः अवकाशप्राप्तः स्थानीयः सिविलसेवकः अपि दावान् अकरोत् यत् न्यूनातिन्यूनं २० जनाः मृताः।

समाचारानुसारं तिन्जावाटेन्-नगरे अपि पृथक्तावादीनां "जिहादी"-तत्त्वानां च दावानुसारं २५ तः २७ जुलैपर्यन्तं युद्धे दर्जनशः वैग्नर्-समूहस्य सदस्यान् माली-सैनिकाः च मारिताः इति

मालीसेना, वैग्नर् समूहः च महतीं हानिम् अङ्गीकृतवन्तः परन्तु सटीकं आँकडानि न दत्तवन्तः ।

समाचारानुसारं आफ्रिकादेशे एकस्मिन् युद्धे वैग्नर्-समूहस्य विनाशकारीपराजयेषु एषा अन्यतमः आसीत् ।

तदनन्तरं दिनेषु मालीसेना तिन्जावोएटेन्-नगरे ड्रोन्-आक्रमणेन प्रतिक्रियाम् अददात् यस्मिन् मुख्यतया विदेशीयाः सुवर्णखनकाः अनेके नागरिकाः मृताः

मालीसेना अवदत् यत् "वायुप्रहारः" "बुर्किनाफासो-देशस्य सशस्त्रसेनैः सह समन्वयितः", "(साहेल-राज्यसङ्घस्य) सदस्यराज्यानां मध्ये एकतायाः सिद्धान्तस्य अनुरूपः" "तन्त्रानुसारं च कृतः" इति सामूहिकरक्षायाः परस्परसहायतायाः च।" (संकलित/झाओ केक्सिन्) २.