समाचारं

ब्रिटिशमाध्यमेन प्रकाशितम् : ब्रिटिश-महान्यायिकः विदेशकार्यालयस्य अधिकारिभ्यः अवदत् यत् सः शस्त्रप्रयोगस्य उद्देश्यं निर्धारयितुं पूर्वं इजरायल्-देशं निर्यातं प्रतिबन्धयितुं निर्णयं न अनुमोदयिष्यति इति।

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्टर ली ज़ियु] अद्यैव एतत् प्रकाशितम् यत् यूके-देशेन "इजरायल-देशं प्रति शस्त्रनिर्यात-अनुज्ञापत्राणां आवेदनानि स्थगितानि" इति । ब्रिटिश "गार्जियन" २५ दिनाङ्के ज्ञात्वा उजागरितवान् यत् यथा ब्रिटिश-अधिकारिणः "आक्रामक" "रक्षात्मक" च शस्त्रयोः भेदं कर्तुं संघर्षं कुर्वन्ति स्म, तथैव ब्रिटिश-प्रधानमन्त्री मुख्यकानूनीपरामर्शदाता, ब्रिटिश-महान्यायिकः रिचर्ड हेल्मरः च ब्रिटिश-देशे हस्तक्षेपं कृतवन्तः The government is making इजरायलदेशं प्रति शस्त्रनिर्यातस्य प्रतिबन्धः करणीयः वा इति निर्णयः ।

प्रतिवेदने सूत्राणां उद्धृत्य उक्तं यत् हेल्मरः ब्रिटिशविदेशकार्यालयस्य अधिकारिभ्यः अवदत् यत् अन्तर्राष्ट्रीयमानवतावादीनां कानूनस्य उल्लङ्घनकार्यक्रमेषु केषां शस्त्राणां उपयोगः भवितुं शक्यते इति निर्धारयितुं पूर्वं कतिपयानां शस्त्राणां निर्यातस्य निषेधस्य निर्णयस्य अनुमोदनं न करिष्यति इति।

गार्जियनपत्रेण अपि उक्तं यत् ब्रिटिशसर्वकारस्य उच्चस्तरस्य कानूनीविवादाः एव निर्णये विलम्बस्य मुख्यकारणाः इति अवगम्यते। मध्यपूर्वे संकटः अन्तिमेषु सप्ताहेषु वर्धमानः अस्ति इति कारणेन एषः विषयः अधिकसंवेदनशीलः अभवत् ।

प्रतिवेदनानुसारं ब्रिटिशविदेशकार्यालयस्य प्रवक्ता ब्रिटिशसर्वकारस्य निर्णयेषु हेल्मरस्य विशिष्टभूमिकायाः ​​विषये टिप्पणीं न करिष्यति सः केवलं अवदत् यत्, "अयं सर्वकारः अन्तर्राष्ट्रीयकायदानाय प्रतिबद्धः अस्ति। वयं स्पष्टं कृतवन्तः यत् वयं उत्पादानाम् निर्यातं न करिष्यामः" इति that may be used." अन्तर्राष्ट्रीयमानवतावादीन्यायस्य गम्भीरं उल्लङ्घनं कर्तुं वा सुविधां दातुं वा प्रयुक्तः” इति ।

"(वयं) सम्प्रति इजरायलस्य अन्तर्राष्ट्रीयमानवतावादीकानूनस्य अनुपालनस्य आकलनाय समीक्षां कुर्मः, एषा समीक्षाप्रक्रिया विदेशसचिवस्य प्रथमदिने एव आरब्धा। समीक्षा समाप्तमात्रेण वयं अद्यतनं प्रदास्यामः। प्रवक्ता अजोडत्।

अस्मिन् मासे ६ दिनाङ्के द गार्जियन-पत्रिकायाः ​​प्रतिवेदनानुसारं ब्रिटिश-निविलसेवकाः इजरायल्-देशं प्रति शस्त्रनिर्यात-अनुज्ञापत्राणां आवेदनानि स्थगितवन्तः इति दृश्यते, ते अस्मिन् विषये बृहत्-परिमाणेन जोखिम-समीक्षां पूर्णं कर्तुं सर्वकारेण प्रतीक्षन्ते |. ब्रिटिशसर्वकारस्य सूत्रैः व्याख्यातं यत् एतत् ब्रिटिशनीतिपरिवर्तनस्य प्रतिनिधित्वं न करोति, केवलं प्रशासनिकप्रक्रिया एव भवितुम् अर्हति इति । गार्जियनपत्रिकायाः ​​कथनमस्ति यत् जोखिमसमीक्षायाः कार्यं अधिकं जटिलं जातम् यतः प्रासंगिकविभागप्रमुखाः "रक्षात्मकप्रयोजनार्थं" प्रयुक्तानां शस्त्राणां "आक्रामकप्रयोजनार्थं" प्रयुक्तानां शस्त्राणां च भेदं कर्तुम् इच्छन्ति। सर्वकारीयस्रोताः अवदन् यत् प्रक्रियायां समयः स्यात् यतः उत्तरदायीभिः सुनिश्चितं कर्तव्यं यत् कोऽपि निलम्बननिर्णयः कानूनी अस्ति तथा च शस्त्रनिर्यातस्य अनुज्ञापत्रकायदानानां अनुपालनं करोति।

सीसीटीवी न्यूज इत्यनेन अगस्तमासस्य २१ दिनाङ्के प्रकाशितं यत् ब्रिटेनदेशस्य विदेशमन्त्रालयस्य अधिकारी मार्क स्मिथः इजरायलदेशं प्रति यूके-देशस्य शस्त्रविक्रयणस्य असन्तुष्ट्या राजीनामा दत्तवान् ।