समाचारं

केन्द्रीयमौसमवेधशाला : २६ तमे दिनाङ्के अत्यधिकवृष्टिक्षेत्राणि शाण्डोङ्ग्, हेबेइ इत्यादिषु स्थानेषु स्थितानि आसन्

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, अगस्त २६.केन्द्रीयमौसमवेधशालायाः जालपुटस्य अनुसारं कालमेव उत्तरचीन-हुआङ्गहुआइ-क्षेत्रेषु यथानिर्धारितरूपेण प्रचण्डवृष्टिः अभवत् निगरानीयतायां ज्ञातं यत् दक्षिणपश्चिमे आन्तरिकमङ्गोलिया, मध्य-ईशान-शान्क्सी, मध्य-उत्तर-शान्क्सी, मध्य-उत्तर-क्षेत्रेषु... दक्षिणे हेबेई, तथा बीजिंग , दक्षिणी तियानजिन्, मध्य-उत्तर-हेनान्, तथा पश्चिमे उत्तरे च शाण्डोङ्ग-देशे केषुचित् क्षेत्रेषु प्रचण्डवृष्टिः अथवा मूषकवृष्टिः अभवत्, तथा च दक्षिणपश्चिमे आन्तरिकमङ्गोलिया, वायव्यशान्क्सी, मध्यभागे स्थानीयप्रचण्डवृष्टिः (१०० तः २२०) अभवत् हेबेई, दक्षिणी तियानजिन्, बीजिंगनगरस्य टोङ्गझौ, शाण्डोङ्गनगरस्य डेझौ, हेनान्-नगरस्य पिंगडिङ्गशान् च मि.मी.), हेबेई-नगरस्य बाओडिङ्ग्-नगरे च स्थानीय-प्रचण्डवृष्टिः (२५०-२९५ मि.मी.) ।

चित्रस्य स्रोतः : केन्द्रीयमौसमवेधशालायाः जालपुटम्

अद्य अपि उत्तरचीनस्य पूर्वभागे तथा हुआङ्गहुआई-नद्याः मध्य-पूर्वभागेषु प्रचण्डवृष्टिः भविष्यति वर्षाकाले संवहनी मौसमः । श्वः उत्तरचीनदेशे, हुआङ्गहुआइक्षेत्रे च वर्षा महतीं दुर्बलतां प्राप्स्यति, प्रक्रियायाः समाप्तिः भविष्यति।

केन्द्रीयमौसमवेधशाला अद्य प्रातःकाले पीतवर्णीयवृष्टिप्रकोपस्य चेतावनीम् अयच्छति यत् पूर्वी हेबेई, दक्षिणबीजिंग, तियानजिन्, अधिकांशः शाडोङ्ग, पूर्वोत्तर जियाङ्गसु च अद्य दिवसात् रात्रौ यावत् प्रचण्डवृष्टिः भविष्यति हेबेई, दक्षिणतियान्जिन्, पूर्वोत्तरशाडोङ्ग् च देशस्य केषुचित् भागेषु पूर्वीचीनदेशे च प्रचण्डवृष्टिः, स्थानीयप्रचण्डवृष्टिः (२५०-२६० मि.मी.) च भविष्यति .मध्य-दक्षिण-उत्तर-चीन-देशेषु केषुचित् क्षेत्रेषु, हुआंगहुआइ-इत्यादिषु ८ स्तरस्य अथवा ततः अधिकस्य प्रबलवायुः भविष्यति, येषु, दक्षिणपूर्वी हेबेई, पश्चिमे दक्षिणे च शाण्डोङ्ग्, उत्तरे हेनान्, उत्तरजिआङ्गसु इत्यादिषु स्थानीयवायुः भविष्यति स्थानानि ११ स्तरं प्राप्तुं शक्नुवन्ति।