समाचारं

नासा-संस्था अटन्तानाम् अन्तरिक्षयात्रिकाणां बोइङ्ग-कर्मचारिणः पुनः आनेतुं ड्रैगन-अन्तरिक्षयानस्य उपयोगं कर्तुं निश्चयति: महती लज्जा

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके अटन्तः अन्तरिक्षयात्रिकाः (स्रोतः नासा)

प्रवासीजालम्, अगस्त २६.न्यूयॉर्कपोस्ट्-पत्रिकायाः ​​अनुसारं राष्ट्रिय-वायुयान-अन्तरिक्ष-प्रशासनेन (नासा) २४ अगस्त-दिनाङ्के उक्तं यत् अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके अटन्तौ अन्तरिक्षयात्रीद्वयं २०२५ तमस्य वर्षस्य फरवरी-मासे अमेरिकी-अन्तरिक्ष-अन्वेषण-प्रौद्योगिकीं गृह्णीयात् ।कम्पनीयाः ड्रैगन-अन्तरिक्षयानम् पृथिव्यां प्रत्यागच्छति। केचन बोइङ्ग्-कर्मचारिणः अवदन् यत् एतत् कम्पनीयाः कृते "स्थूललज्जा" अस्ति ।

प्रतिवेदनानुसारं बोइङ्ग् इत्यस्य एकः अनामिकः कर्मचारी अवदत् यत् एकेन प्रतिद्वन्द्वी कम्पनीद्वारा अन्तरिक्षयात्रिकाणां उद्धारेन बहवः बोइङ्ग् कर्मचारिणः अपमानं अनुभवन्ति। अहं लज्जितः, आघातं च अनुभवामि न्यूनम् आसीत्, एयरोस्पेस् उद्योगे कम्पनीयाः प्रतिष्ठायां प्रभावस्य विषये चिन्ता अपि अनुभूयते स्म ।

२०२४ तमस्य वर्षस्य जूनमासस्य ५ दिनाङ्के बोइङ्ग्-संस्थायाः "स्टारलाइनर्" इति अन्तरिक्षयानं अमेरिकन-अन्तरिक्षयात्रिकद्वयेन सह उड्डीय ततः अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं प्राप्तम् । योजनानुसारं अन्तरिक्षयात्रीद्वयं जूनमासस्य १४ दिनाङ्के पृथिव्यां प्रत्यागन्तुं युक्तम् आसीत्, परन्तु प्रोपेलरस्य विफलता, हीलियमस्य लीकेज इत्यादीनां समस्यानां कारणात् पुनरागमनस्य तिथिः पुनः पुनः स्थगितवती सम्प्रति तौ २ मासाधिकं यावत् अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके अटतः । (विदेशी संजाल यांग जिया) २.

स्रोतः - विदेशजालम्