समाचारं

पीतवर्णीयवृष्टि-तूफानस्य चेतावनी निरन्तरं जारी अस्ति : हेबेई, शाण्डोङ्ग् इत्यादिषु केषुचित् क्षेत्रेषु प्रचण्डवृष्टिः भविष्यति

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, अगस्त २६.केन्द्रीयमौसमवेधशालायाः जालपुटानुसारं अपेक्षा अस्ति यत् २६ अगस्तदिनाङ्के १४:०० वादनतः २७ अगस्तदिनाङ्के १४:०० वादनपर्यन्तं पूर्वी हेबेई, दक्षिणतियान्जिन्, अधिकांशः शाण्डोङ्गः, ईशानदिशि जियाङ्गसु, पूर्वीयः तथा दक्षिणी हेनान्, दक्षिणे युन्नान इत्यादिषु भूमौ अधिकवृष्टिः भवति तेषु दक्षिणपूर्वी हेबेई, मध्यपूर्वी शाण्डोङ्ग इत्यादिषु भागेषु अत्यधिकवृष्टिः भवति, स्थानीयेषु च प्रचण्डवृष्टिः (२५०-२६० मि.मी.) भवति ). उपर्युक्तेषु केषुचित् क्षेत्रेषु अल्पकालिकं प्रचण्डवृष्टिः (अधिकतमं प्रतिघण्टां २० तः ५० मि.मी. वर्षा, तथा च केषुचित् स्थानेषु ८० मि.मी. अधिकं भवितुम् अर्हति), तथा च स्थानीयक्षेत्रेषु वज्रपातः, प्रचण्डवायुः इत्यादयः प्रबलः संवहनवायुः च भवति

चित्रस्य स्रोतः : केन्द्रीयमौसमवेधशालायाः जालपुटम्

रक्षामार्गदर्शिका : १.

1. सर्वकारः सम्बन्धितविभागश्च स्वकर्तव्यानुसारं प्रचण्डवृष्टिनिवारणकार्यं करिष्यति;

2. यातायातप्रबन्धनविभागेन मार्गस्थित्यानुसारं अधिकवृष्टिखण्डेषु यातायातनियन्त्रणपरिहाराः करणीयाः, जलपूर्णखण्डेषु यातायातमार्गदर्शनं च दातव्यम्;

3. निम्नक्षेत्रेषु खतरनाकानि बहिः विद्युत्प्रदायं कटयन्तु, मुक्तक्षेत्रेषु बहिः कार्याणि स्थगयन्तु, खतरनाकक्षेत्रेषु जनान् खतरनाकभवनानां निवासिनः च वर्षातः आश्रयं प्राप्तुं सुरक्षितस्थानेषु स्थानान्तरयन्तु

4. नगरानां, कृषिभूमिनां, मत्स्यतडागानां च जलनिकासीव्यवस्थानां जाँचं कुर्वन्तु, आवश्यकानि जलनिकासीपरिहाराः च कुर्वन्तु।