समाचारं

यान्चेङ्ग उच्चप्रौद्योगिकीक्षेत्रम् : ३०० टन वार्षिकं उत्पादनं कृत्वा एकभित्तिकार्बननैनोट्यूबपरियोजना सफलतया निराकृता

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव यान्चेङ्ग-राष्ट्रीय-उच्च-प्रौद्योगिकी-क्षेत्रेण ३०० टन-वार्षिक-उत्पादनस्य एक-भित्ति-कार्बन-नैनो-ट्यूब-परियोजनायाः निपटनाय नूतन-अनुबन्धे हस्ताक्षरं कृतम् । परियोजनायाः कुलनिवेशः १ अरब युआन् अस्ति प्रथमचरणस्य वार्षिकं उत्पादनं एकप्राचीरकार्बननैनोट्यूबस्य वार्षिकं उत्पादनमूल्यं १ अरब युआन् अधिकं भविष्यति तथा च करराजस्वं ५ कोटि युआन् यावत् भविष्यति . अस्याः परियोजनायाः निपटनेन यान्चेङ्ग उच्चप्रौद्योगिकीक्षेत्रे अत्याधुनिकस्य नवीनसामग्री-उद्योगस्य विस्तारं सुदृढीकरणं च अधिकं प्रवर्धितं भविष्यति।

यान्चेङ्ग उच्च तकनीक क्षेत्र

सूचना अस्ति यत् परियोजनायाः निवेशः निर्माणं च वुहान तन्वेङ्ग टेक्नोलॉजी कम्पनी लिमिटेड् इत्यनेन कृता अस्ति।कम्पनी उच्चगुणवत्तायुक्तानां कार्बननैनोट्यूबानां, कार्बननैनोट्यूबफिल्मानां, कार्बननैनोट्यूबफाइबरस्य च विकासे केन्द्रीभूता अस्ति अस्य उत्पादानाम् उपयोगः प्रमुखक्षेत्रेषु यथा भवति नवीन ऊर्जा तथा एयरोस्पेस्। २०२२ तमे वर्षे तनवेङ्ग प्रौद्योगिक्याः उच्चगुणवत्तायुक्ता कार्बननैनोट्यूबसंश्लेषणप्रौद्योगिक्याः अग्रे विकासाय बीजिंग इंटेलिजेण्ट् मैन्युफैक्चरिंग् फ्यूचर इत्यस्मात् दशकशः युआन् निवेशः प्राप्तः अस्ति -गुणवत्तायुक्ता कार्बन नैनोट्यूबः , उत्पादानाम् बृहत्-परिमाणेन सामूहिक-उत्पादनं नूतन-सामग्री-क्षेत्रे देशस्य वैज्ञानिक-प्रौद्योगिकी-नवीनीकरणे नूतन-जीवनं प्रविशति। (झोउ गुआंगजी) ९.