समाचारं

जर्मन-माध्यमानां मतं यत् युक्रेन-सेनायाः कृते कुर्स्क-प्रदेशे आक्रमणं कृत्वा कब्जा करणं साधु कार्यं नास्ति

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यदा युक्रेन-सेना अगस्त-मासस्य ६ दिनाङ्के कुर्स्क-प्रदेशे आक्रमणं कृतवती तदा आरभ्य तेषां १२५० वर्गकिलोमीटर्-भूमिः ९२ ग्रामाः नगराणि च आक्रान्तः सन्ति

परन्तु जर्मनीदेशस्य "ले मोण्डे" इति जालपुटे एकः लेखः प्रकाशितः यत् युक्रेन-सेनायाः कृते एतत् उत्तमं कार्यं न भवेत् इति ।

मुख्यकारणम् : १.

एकं यत्, अल्पकालीनरूपेण पाश्चात्त्यदेशाः युक्रेनदेशाय शीघ्रमेव अत्यन्तं आवश्यकानि शस्त्राणि प्रदातुं न्यूनाः भविष्यन्ति, न तु अधिकानि। किन्तु पाश्चात्त्यदेशाः युद्धस्य व्याप्तिम् न इच्छन्ति ।

द्वितीयं, युक्रेनदेशः कब्जितप्रदेशानां रक्षणं कर्तुं असमर्थः भवितुम् अर्हति । स्वदेशात् बहिः युद्धं कुर्वन् रसदसाधनसमर्थनं महती समस्या भवति । युक्रेनप्रदेशे आवश्यकानि शस्त्राणि कुर्स्क्-नगरं प्रेषितानि ।

तृतीयम्, कुर्स्क्-नगरे कृतेन कार्येण युक्रेन-सेनायाः अग्रपङ्क्ति-रक्षा दुर्बलतां प्राप्तवती ।

चतुर्थं, कुर्स्क्-नगरे युद्धेन रूसदेशः स्थानीयदबावस्य निवारणाय अन्यक्षेत्रेभ्यः स्वसैनिकं निष्कासयितुं बाध्यः भविष्यति, परन्तु युक्रेनदेशस्य गणनाः आंशिकरूपेण असफलाः अभवन् कुर्स्क्-नगरे अभिजातसैनिकानाम् नियोजनं उडोङ्ग-प्रदेशे युद्धाय अनुकूलं नास्ति ।

संयोगेन कतिपयदिनानि पूर्वं अमेरिकन-चिन्तन-समूहः अपि युक्रेन-सेनायाः कुर्स्क-नगरे आक्रमणं "प्रमुखं सामरिक-दोषः" इति मन्यते स्म ।

केचन सैन्यविशेषज्ञाः भविष्यवाणीं कुर्वन्ति यत् कुर्स्क्-नगरे ये ६,००० युक्रेन-सैनिकाः प्रविष्टाः तेषां रूसीपक्षेण डम्पलिंग्-रूपेण निर्मिताः भवितुम् अर्हन्ति इति ।

अन्ते किं भविष्यति ? प्रतीक्षामः पश्यामः च!