समाचारं

दक्षिणपूर्वविश्वविद्यालयः २०२४ तमस्य वर्षस्य कक्षायाः स्नातकस्य छात्राणां स्वागतं करोति

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २४ दिनाङ्के देशस्य सर्वेभ्यः भागेभ्यः ४३०० तः अधिकाः स्नातकस्य नवीनाः छात्राः दक्षिणपूर्वविश्वविद्यालये पञ्जीकरणाय, नूतनविश्वविद्यालययात्रायाः आरम्भस्य सज्जतायै च आगतवन्तः । समाचारानुसारं दक्षिणपूर्वविश्वविद्यालयस्य सिपाइलौ परिसरे अस्मिन् वर्षे कुलम् २३४० नवीनशिक्षकाणां अध्ययनजीवनस्य आरम्भः अभवत् यत् अन्तिमेषु वर्षेषु प्रथमवारं सिपैलोपरिसरस्य आर्धाधिकाः नवीनशिक्षकाः पञ्जीकरणं कृतवन्तः।
अस्मिन् वर्षे दक्षिणपूर्वविश्वविद्यालये दशाधिकानां युवानां छात्राणां स्वागतं भवति। तेषु लिओनिङ्ग-प्रान्तस्य फुशुन् क्रमाङ्क-२ मध्यविद्यालयस्य तान रुइकी इत्यस्य जन्म २०१० तमस्य वर्षस्य एप्रिल-मासे अभवत्, सः दक्षिणपूर्वविश्वविद्यालयस्य इतिहासे प्रथमः "१०-उत्तर-" छात्रः अस्ति अकालं प्रज्ञायाः कारणानां विषये वदन् तान रुइकी त्रीणि शब्दानि अवदत् - "पठनं प्रेम्णा" इति । तस्य विस्तृतज्ञानात् बाल्यकालात् एव सः ज्ञानी अस्ति । भवन्तः यावन्तः पुस्तकानि पठन्ति तावत् अधिकाः प्रश्नाः भवतः मनसि भवन्ति। तान रुइकी इत्यनेन उक्तं यत् दक्षिणपूर्वविश्वविद्यालये प्रवेशः प्राप्तुं तस्य दीर्घकालीनः लक्ष्यः अस्ति, तदर्थं च सः बहु प्रयत्नः कृतवान्।
यदा तान रुइकी स्वमूर्तीनां विषये कथयति स्म तदा उक्तवान् यत् "यदा अहं प्राथमिकविद्यालये आसम् तदा वैज्ञानिकानां किआन् सान्कियाङ्ग्, ली सिगुआङ्ग् इत्येतयोः चित्राणि कक्षायां लम्बन्ते स्म । अहं जिज्ञासेन अन्तर्जालमाध्यमेन तेषां कर्माणि अन्वेषितवान्, तेषां कथाभिः च भावविह्वलः अभवम्। आशासे अहं तान् Like कर्तुं शक्नोमि, उपयोगी व्यक्तिः भवितुम् अर्हति तथा च देशस्य सेवां कर्तुं शक्नोमि सर्वथा यदा देशः श्रेष्ठः भवति तदा एव वयं श्रेष्ठाः भवितुम् अर्हति!”
जियांग्सु-प्रान्तस्य टोङ्गझौ-वरिष्ठ-उच्चविद्यालयस्य छात्रः जी-जिङ्ग्युए-इत्यनेन अस्मिन् वर्षे महाविद्यालय-प्रवेश-परीक्षायां ६८५ अंकाः (जिआङ्गसु-प्रान्ते भौतिकशास्त्रे अन्येषु विषयेषु च १६७तमं स्थानं) उत्तमं स्कोरं प्राप्तम् दक्षिणपूर्वविश्वविद्यालयस्य चयनस्य कारणानां विषये वदन् जी ज़िंग्युए अवदत् यत् - "दक्षिणपूर्वविश्वविद्यालयः सर्वदा मम स्वप्नः एव अस्ति, तस्य विद्यालयस्य आदर्शवाक्यं च 'Ending with perfection' इति गभीरं आकर्षितवान्। एतेन मातृभूमिस्य कृते बहवः प्रतिभाः संवर्धिताः, वैज्ञानिकक्षेत्रे च महत् योगदानं दत्तम् research दक्षिणपूर्वविश्वविद्यालये आवेदनं कर्तुं दृढनिश्चयः ।
अनहुई-प्रान्तस्य किङ्ग्याङ्ग-मध्यविद्यालयस्य छात्रः वाङ्ग हेङ्गहेङ्गः अभियांत्रिकी-प्रयोग-वर्गे (स्मार्ट-निर्माणं, कार्यात्मक-परिवहनं, उन्नत-सामग्री च) प्रवेशं प्राप्तवान् अस्मिन् वर्षे महाविद्यालयप्रवेशपरीक्षायां सा आङ्ग्लभाषायां १४९ उच्चाङ्कं प्राप्तवती । ग्राम्यक्षेत्रे जातः बालकः इति नाम्ना बृहत्नगरेषु बालकानां तुलने वाङ्ग हेङ्गहेङ्गस्य आङ्ग्लभाषायां "प्रारम्भरेखा" अन्येभ्यः बह्वीभ्यः अपेक्षया पश्चात् प्रादुर्भूतवती । सा केवलं कनिष्ठविद्यालयस्य प्रथमवर्षे एव आङ्ग्लभाषायाः सम्पर्कं प्राप्तवती, यावत् १२ वर्षाणि यावत् एबीसी न शिक्षितवती सा कथं एतादृशं उत्तमं आङ्ग्लभाषायाः परिणामं प्राप्तवती इति कथयति स्म । सा अवदत्- "अहं किङ्ग्याङ्ग-मण्डलस्य डुकुन्-टाउनशिप-जूनियर-उच्चविद्यालये गता, यत्र मया अतीव उत्तमः आङ्ग्ल-शिक्षिका मिलिता । तस्याः नाम झोउ यान्पिङ्ग् । सा बृहद्भगिनी इव अस्ति । सा जीवने अस्माकं चिन्तां करोति, अध्ययने च अतीव कठोरः अस्ति .
अस्मिन् वर्षे केवलं जियाङ्गसु-प्रान्तस्य १४२ छात्राः भौतिकशास्त्रे सम्यक् अंकं प्राप्तवन्तः । यथा, जियांग्सु-प्रान्तस्य हुआ लुओगेङ्ग् मध्यविद्यालयस्य छात्रः चेङ्ग युबो महाविद्यालयस्य प्रवेशपरीक्षायां भौतिकशास्त्रे पूर्णाङ्कान् प्राप्तवान् अर्थशास्त्रस्य प्रमुखे (डिजिटल अर्थशास्त्रं बुद्धिमान् प्रबन्धनं च) प्रवेशं प्राप्तवान् जियाङ्गसु-प्रान्तस्य बैपु-वरिष्ठ-उच्चविद्यालयस्य वाङ्ग यिमिङ्ग् इत्यनेन अपि अस्मिन् समये भौतिकशास्त्रे परिपूर्णाङ्काः प्राप्ताः, जैविकविज्ञानवर्गे च प्रवेशं प्राप्तवान् ।
नवीनशिक्षकाणां सुचारुपञ्जीकरणं सुनिश्चित्य दक्षिणपूर्वविश्वविद्यालयेन नवीनशिक्षकाणां कृते "हरितचैनलम्" नवीनतया डिजाइनं कृतम् अस्ति शाखापरिसरः छात्राणां कृते हरितचैनलसेवाः प्रदाति पार्क, तथा च जिउलोङ्ग-सरोवर-परिसरेन छात्राणां कृते सुचारुतया चेक-इन-प्रदानार्थं "सिंक-प्रकारस्य" पञ्जीकरणसेवा आरब्धा अस्ति , तथा शिक्षण-जीवनसामग्री वितरन्ति। तस्मिन् एव काले विद्यालयेन रुइहुआ चुन्यु फ्रेशमेन् बर्सरी स्थापिता अस्ति, तथा च बर्सरी आवेदनपत्रं प्रवेशसूचना सह प्रेषितं भविष्यति। अस्मिन् समये कुलम् ४९२ नवीनशिक्षकाणां आवेदनसामग्री प्राप्ता विभिन्नप्रकारस्य समीक्षाप्रतिनिधिभिः आवेदनपत्रस्य, गृहभ्रमणस्य आँकडानां इत्यादीनां आधारेण आवेदनसामग्रीणां व्यापकरूपेण समीक्षा कृता प्रचारिता च तेषु आर्थिकरूपेण वंचितपरिवारेभ्यः १०० नवीनशिक्षकाणां प्रवेशसहायता प्राप्ता भविष्यति of 2,500 yuan each. (चीन दैनिक जियांगसु रिपोर्टर स्टेशन Cangwei)
स्रोतः चीन दैनिक डॉट कॉम
प्रतिवेदन/प्रतिक्रिया