समाचारं

सप्त "ब्लॉकबस्टर एसयूवी" इत्यस्य अनावरणं शीघ्रमेव भविष्यति।

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नेत्रनिमिषे "सुवर्णनवः रजतदश" इति शिखरकारस्य ऋतुः आगच्छति। बहवः मित्राणि ये कारं क्रेतुं इच्छन्ति ते भाग्यवन्तः सन्ति मासस्य अन्ते चेङ्गडु-वाहनप्रदर्शने शीघ्रमेव नूतनानां एसयूवी-वाहनानां महती तरङ्गः भविष्यति। चीनीजनाः यत् SUV मॉडल् प्राधान्यं ददति तस्य विषये जियाङ्गः भ्राता भवन्तं पूर्वमेव वार्म-अपं दास्यति। चेङ्गडु-वाहनप्रदर्शने केषां ब्लॉकबस्टर-एसयूवी-माडलानाम् अनावरणं भविष्यति, ते किं किं द्रष्टुं योग्याः इति च अवलोकयामः | अद्य एकं स्नीक पीक् पश्यामः!

1. नवीन ऊर्जा निर्माण

1.जी क्रिप्टन 7X

आधिकारिकवार्तानुसारं जिक्रिप्टनस्य नूतनं मॉडलं जिक्रिप्टन् ७एक्स् ३० अगस्तदिनाङ्के चेङ्गडु-वाहनप्रदर्शने प्रारम्भं करिष्यति, तस्य प्रक्षेपणं सेप्टेम्बरमासस्य अन्ते भविष्यति इति अपेक्षा अस्ति

रूपस्य डिजाइनः मूलतः जी क्रिप्टन् 007 इत्यस्य समानः अस्ति, यत्र प्रकाशपट्टिकाः, दिवा चलितप्रकाशाः, हेडलाइट् च एकीकृताः सन्ति । विशेषतया उल्लेखनीयं यत् अस्य प्रतिष्ठितं क्लैम्शेल् फ्रण्ट् हैच् डिजाइनं वाहनस्य दृश्य-अखण्डतां अधिकं सुदृढां करोति ।

कारस्य पृष्ठभागे अपि थ्रू-टाइप् टेललाइट् सेट् इत्यस्य उपयोगः भवति, तथा च LOGO इत्यनेन प्रकाशस्य समर्थनं भवति तदतिरिक्तं छतस्य उपरि विशालः स्पोइलरः सुसज्जितः अस्ति, येन कारः अधिकं स्पोर्टी भवति

JiKrypton 7X शुद्धविद्युत् मध्यम-आकारस्य SUV इति रूपेण स्थितम् अस्ति नूतनकारस्य लम्बता, विस्तारः, ऊर्ध्वता च क्रमशः 4825mm, 1930mm, 1656mm च अस्ति, तथा च चक्रस्य आधारः 2925mm यावत् भवति प्रतिस्पर्धी मॉडल् मध्ये Xpeng G9, NIO ES6, Tesla Model Y इत्यादयः सन्ति ।

जिक्रिप्टन 7X इत्यस्य निर्माणं 800-वोल्ट् विद्युत् आर्किटेक्चर इत्यनेन कृतम् अस्ति -मोटर चतुःचक्रचालकसंस्करणस्य अधिकतमशक्तिः क्रमशः अग्रे पृष्ठे च मोटरेषु १६५ किलोवाट् तथा ३१० किलोवाट् भवति, अधिकतमं कुलशक्तिः ४७५ किलोवाट्, तथा च ०-१०० कि.मी./घण्टातः प्रायः ३ सेकेण्ड् मध्ये त्वरणं भवति

2. अविता 07

अविटा ०७ अविटा इत्यस्य नूतनं मॉडल् अस्ति, यत् मध्यम आकारस्य एसयूवी इति रूपेण स्थापितं, शीघ्रमेव चेङ्गडु ऑटो शो इत्यस्मिन् मूल्यस्य श्रेणी २५०,००० तः ३५०,००० युआन् यावत् भविष्यति इति अपेक्षा अस्ति । रूपं AVATR परिवार-शैल्याः डिजाइन-अवधारणां निरन्तरं करोति अग्रभागः प्रतिष्ठित-C-आकारस्य LED-प्रकाश-पट्टिकायाः ​​सह सुसज्जितः अस्ति, पृष्ठभागे च सरलं डिजाइनं स्वीकुर्वति टेललाइट्स् अतीव पतलाः सन्ति, तथा च समग्र-परिचयः उत्तमः अस्ति

आन्तरिकभागे सर्वाधिकं मुख्यविषयं १५.६ इञ्च् केन्द्रीयनियन्त्रणपर्दे, ३५.४ इञ्च् ४K एकीकृतदूरस्थपर्दे च अस्ति, येषु हुवावे-इत्यस्य बुद्धिमान् चालन-प्रणाल्या अपि सुसज्जितम् अस्ति भवन्तः जानन्ति, अविटा इत्यस्य सम्प्रति Huawei Auto BU इत्यस्मिन् १०% भागः अस्ति ।

शक्तिविषये अविता ०७ द्वौ शक्तिविकल्पौ प्रदास्यति : विस्तारितपरिधिसंस्करणं शुद्धविद्युत्संस्करणं च । विस्तारित-परिधि-संस्करणं १.५T-परिधि-विस्तारकेन, मोटरेन च सुसज्जितम् अस्ति, शुद्ध-विद्युत्-संस्करणस्य च ६५०कि.मी.पर्यन्तं क्रूजिंग्-परिधिः अस्ति ।

3.स्मार्ट एल्फ # 5

स्मार्ट एल्फ #5 अगस्तमासस्य ३० दिनाङ्के चेङ्गडु अन्तर्राष्ट्रीयवाहनप्रदर्शने स्वस्य घरेलुपदार्पणं करिष्यति इति सूचना अस्ति। नूतनं कारं शुद्धविद्युत् मध्यम-आकारस्य एसयूवी इति रूपेण स्थापितं अस्ति, एतत् कारं २०२४ तमे वर्षे चीनदेशे प्रक्षेपणं भविष्यति, यस्य मूल्यं स्मार्ट एल्फ #१ इत्यस्मात् अधिकम् अस्ति । रूपस्य दृष्ट्या स्मार्ट एल्फ #5 मर्सिडीज-बेन्ज-दलेन डिजाइनं कृतम् अस्ति समग्ररूपेण आकारः गोलः अस्ति तथा च क्रॉसओवर-शैली स्पष्टा अस्ति । कारस्य पृष्ठभागः अग्रे मुखस्य प्रतिध्वनिं कृत्वा थ्रू-टाइप् टेल् लाइट् डिजाइनं स्वीकुर्वति ।

आन्तरिकस्य दृष्ट्या सर्वाधिकं उल्लेखनीयं वस्तु अस्ति यत् स्मार्ट एल्फ #5 प्रथमवारं Bytedance इत्यस्य स्वविकसितेन “Beanbao AI large model” इत्यनेन सुसज्जितः भविष्यति, येन वाहनस्य स्वरपरिचयस्य, अन्तरक्रियाक्षमतायाः च महती उन्नतिः भविष्यति आकारस्य दृष्ट्या नूतनकारस्य लम्बता, विस्तारः, ऊर्ध्वता च क्रमशः ४७०५/१९२०/१७०५मि.मी., चक्रस्य आधारः २९००मि.मी.

शक्तिविषये स्मार्ट एल्फ #5 एकमोटरस्य द्वयमोटरस्य च बहुविधशक्तिसंस्करणं प्रदास्यति । बैटरी जीवनस्य दृष्ट्या स्मार्ट एल्फ #5 76kWh तथा 100.01kWh क्षमतायुक्तानां बैटरीपैकस्य विनिर्देशद्वयं प्रदाति CLTC शुद्धविद्युत्क्रूजिंग् रेन्जः क्रमशः 570km, 660km, 670km, 720km, 740km च अस्ति । तदतिरिक्तं पूर्वं ज्ञातं यत् एतत् कारं 800V शुद्धविद्युत् उच्च-वोल्टेज-मञ्चे निर्मितं भविष्यति तथा च 4C अति-द्रुत-चार्जिंग-प्रौद्योगिक्याः समर्थनं करिष्यति, यत् केवलं 15 निमेषेषु बैटरी 10% तः 80% पर्यन्तं चार्जं कर्तुं शक्नोति

2. तैलवाहनस्य निर्माणम्

1. BMW X3 इत्यस्य नूतना पीढी

चेङ्गडु-नगरस्य वाहनप्रदर्शने बीएमडब्ल्यू एक्स३ इत्यस्य नूतनपीढीयाः आधिकारिकरूपेण प्रक्षेपणं भविष्यति इति सूचना अस्ति । यद्यपि बाह्यविन्यासः दृष्टिगोचरः अस्ति तथापि BMW Brilliance इत्यनेन नूतनस्य BMW X3 इत्यस्य चक्रस्य आधारः अपि 110mm इत्येव दीर्घः कृतः, येन BMW X5 इत्यस्य मानक-अक्ष-संस्करणस्य अनुरूपं कृतम् अस्ति

वर्तमान मॉडलस्य तुलने, नूतनस्य मॉडलस्य गुर्दाजालम् एकेन विशेषाकारेन पूरितम् अस्ति, न केवलं तत्, रूपरेखा प्रकाशैः अलङ्कृतम्, BMW X3 इत्यस्य नवीनपीढी उज्ज्वलतया प्रकाशते, उभयतः द्विगुणित-एल-आकारस्य प्रकाशसमूहाः सन्ति, परन्तु तत्र किञ्चित् प्रमाणं ज्ञापनं भवति।

आन्तरिकस्य दृष्ट्या अपि एतत् BMW 5 Series इत्यस्य नूतनपीढीयाः लयम् अनुसृत्य क्लासिकं गियर-हन्डल-आकारं रद्दं कृत्वा, नूतन-द्वय-पर्दे डिजाइनं प्रति उन्नयनं करोति, यत्र 12.3-इञ्च् डिजिटल इन्स्ट्रुमेण्ट्-पैनलः, 14.9-इञ्च् च अस्ति central display screen BMW इत्यस्य नूतनेन ऑपरेटिंग् सिस्टम् इत्यनेन सुसज्जितम्।

BMW X3 इत्यस्य वर्तमानस्य नवीनपीढीयाः शक्तिव्यवस्था आधिकारिकतया न घोषिता, परन्तु वर्तमानस्य 2.0T इञ्जिनस्य उपयोगः सम्भवति, यत् उच्चनिम्नशक्तिसंस्करणयोः विभक्तं भवति, अधिकतमशक्तिं 184/245 अश्वशक्तिं निर्गन्तुं शक्नोति, तथा च ZF इत्यस्य 8AT गियरबॉक्स इत्यनेन सह मेलनं कृतम् अस्ति उच्च-अन्त-माडलाः xDrive बुद्धिमान् सर्व-चक्र-चालन-प्रणालीं अपि प्रदास्यन्ति । अन्येषु संस्करणेषु सुसज्जितस्य 3.0T इनलाइन् 6-सिलिण्डर-इञ्जिनस्य डीजल-इञ्जिन-संस्करणस्य च विषये, ते घरेलु-विपण्ये मुख्यधारा न भविष्यन्ति ।

2. कैडिलैक XT5

अन्ततः ८ वर्षाणाम् अनन्तरं प्रतिस्थापितम् अस्ति नवीनपीढीयाः XT5 इत्यनेन डिजाइन, डिजिटलीकरण, आराम इत्यादीनां क्षेत्रेषु व्यापकं विशालं च नवीनताः कृताः एतेन बहुमतस्य नेटिजनस्य ध्यानं, उष्णचर्चा च उत्पन्ना अस्ति चेङ्गडु-वाहनप्रदर्शने आधिकारिकतया प्रारम्भः भविष्यति इति अपेक्षा अस्ति ।

रूपस्य दृष्ट्या नूतनकारस्य अग्रमुखं कैडिलैकस्य प्रतिष्ठितं कवच-आकारस्य अग्र-जालं निरन्तरं भवति, यत् पुरातन-माडलात् बृहत्तरम् अस्ति, एतत् विभक्त-एल-आकारस्य हेडलाइट्-डिजाइनेन अपि सुसज्जितम् अस्ति, यत् अत्यन्तं ज्ञातुं शक्यते तस्मिन् एव काले समग्ररूपेण डिजाइनं पुरातनस्य आदर्शस्य अपेक्षया पूर्णतरं अधिकं त्रिविमीयं च भवति ।

आन्तरिकस्य दृष्ट्या नूतनकारस्य बृहत्तमं मुख्यविषयं तस्य नवसुसज्जितं ३३-इञ्च् ९K वक्रपर्दे अस्ति, यत् न केवलं इन्स्ट्रुमेण्ट्-पैनल-केन्द्रीय-नियन्त्रण-पर्दे च एकीकृत्य, अपितु प्रणालीं UI च एकीकृत्य, यत् प्रौद्योगिक्याः भावः बहुधा वर्धयति कारमध्ये .

शरीरस्य आकारस्य दृष्ट्या नूतनकारस्य लम्बता, विस्तारः, ऊर्ध्वता च क्रमशः ४८८८/१९५७/१६९४मि.मी., चक्रस्य आधारः २८६३मि.मी.

शक्तिस्य दृष्ट्या पूर्वघोषणासूचनानुसारं नूतनकारस्य अधिकतमशक्तिः १६९ किलोवाट् युक्तं २.०टी इञ्जिनं भवति, यस्य अधिकतमशक्तिः १६९ किलोवाट् अस्ति स्वचालितं मैनुअल् गियरबॉक्स, तथा च उपभोक्तृभ्यः चयनार्थं द्विचक्रचालकं चतुश्चक्रचालकं च संस्करणं उपलभ्यते । चेसिस् इत्यस्य दृष्ट्या नूतनं XT5 आरटीडी इलेक्ट्रॉनिक रियल-टाइम डैम्पिंग एडजस्टेबल सस्पेन्शन, ट्विन-क्लच् वेक्टर् चतुः-चक्र-ड्राइव-प्रणाली, तथा च अनुकूलित-ब्रेम्बो-उच्च-प्रदर्शन-षड्-पिस्टन्-ब्रेकिंग-प्रणाल्या सह सुसज्जितं भविष्यति

3. बिल्कुल नवीन सांता फे

पञ्चमपीढीयाः सांताफे इत्यस्य आधिकारिकरूपेण ३० अगस्तदिनाङ्के चेङ्गडु-वाहनप्रदर्शने प्रक्षेपणं भविष्यति इति सूचना अस्ति । नवीनपीढीयाः सांताफे इत्यस्य डिजाइनस्य आमूलकपरिवर्तनं जातम्, समग्ररूपेण अपि भव्यः कठोरः च भवति । अग्रमुखस्य आकारः अतीव वर्गाकारः अतीव मौलिकः च अस्ति । कारस्य पृष्ठभागः प्रायः ऊर्ध्वाधरशैलीं स्वीकुर्वति, तथा च H-आकारस्य टेललाइट् आकारः, शेङ्गडा LOGO इत्यनेन सह संयुक्तः, अत्यन्तं ज्ञातुं शक्यते ।

नूतनस्य सांता फे इत्यस्य आन्तरिकविन्यासः वर्तमानस्य मॉडलस्य तुलने बहु उन्नतः अस्ति, तथा च नूतनस्य सोनाटा इत्यस्य सदृशः अपि बहुधा अस्ति । परन्तु विवरणस्य दृष्ट्या नूतनस्य सांताफे इत्यस्य स्वकीया शैली अस्ति यथा, स्थूलं चतुःस्पोक् सुगतिचक्रं, विस्तृतं केन्द्रनियन्त्रणपटलं, अधिकशक्तिशालिनः द्वारहन्डलाः च सर्वे सांताफे इत्यस्य मध्यमरूपेण लक्षणं दर्शयन्ति-। आकारस्य एसयूवी .

वर्तमानप्रतिरूपस्य तुलने नूतनपीढीयाः सांताफे इत्यस्य शरीरस्य आकारः महत्त्वपूर्णतया संकुचितः इति दुःखदः, केवलं ऊर्ध्वतादत्तांशः एव वर्धितः नूतनकारस्य लम्बता, विस्तारः, ऊर्ध्वता च क्रमशः ४८३०/१९००/१७८०मि.मी., तथा च चक्रस्य आधारः २८१५मि.मी.

आसनानां दृष्ट्या नूतनपीढीयाः सांताफे ५/६/७ इति त्रीणि आसनविन्यासानि प्रदास्यति यतः वाहनस्य लम्बता, चक्रस्य आधारः च पूर्णतया न्यूनीकृता अस्ति, अतः नूतनस्य सांता फे इत्यस्य स्थानस्य उपयोगः सुदृढः अभवत्

शक्तिस्य दृष्ट्या नूतनं सांता फे 2.0T इञ्जिनेण सुसज्जितं भविष्यति, तथा च सम्पूर्णा श्रृङ्खला मानकरूपेण 8AT गियरबॉक्सेन सुसज्जिता भविष्यति एतत् शक्तिसंयोजनम् अस्य स्तरस्य मॉडल् इत्यस्य सामान्यं प्रदर्शनम् अस्ति वर्तमानमाडलस्य तुलने नूतनस्य मॉडलस्य अधिकतमशक्तिः १३ किलोवाट् वर्धिता अस्ति, १८२ किलोवाट् यावत् अभवत् । एकं वक्तव्यं यत्, कोरियादेशस्य कारानाम् शक्तिः अद्यत्वे कार्यक्षमतायाः, इन्धनस्य अर्थव्यवस्थायाः, उपयोगस्य स्थिरतायाः च दृष्ट्या अत्यन्तं उत्तमम् अस्ति ।

4. चतुर्थी पीढी चंगन CS75

आगामिनि चेङ्गडु-आटो-प्रदर्शने चतुर्थ-पीढीयाः चङ्गन्-सीएस७५-इत्यस्य पदार्पणं भविष्यति । नूतनकारस्य रूपेण आन्तरिकविन्यासे च बहु उन्नयनं कृतम् अस्ति, तस्य शरीरस्य आकारः अपि वर्धितः अस्ति, यत् प्रौद्योगिक्याः, क्रीडालुतायाः च प्रबलतरं भावः दर्शयति

आन्तरिकभागे नूतनकारस्य काकपिट् डिजाइनस्य बृहत्तमं आकर्षणं ३७ इञ्च् त्रिगुणपर्दे अस्ति यत् इन्स्ट्रुमेण्ट् पैनल, केन्द्रीयनियन्त्रणपर्दे, यात्रीपर्दे च एकीकृत्य कारव्यवस्था एआइ बृहत् मॉडलैः, मोबाईल-फोन-रहितैः च सुसज्जिता भविष्यति interconnection functions, adapting to 20 मुख्यधारायां विविधाः अनुप्रयोगाः, तथा च अनुप्रयोगानाम् संख्यां वाहनस्य उन्नयनेन सह निरन्तरं विस्तारयितुं शक्यते।

चालकसहायताकार्यस्य उन्नयनात् बृहत्तरः परिवर्तनः आगच्छति । नवीनकारः मानकरूपेण L2 स्तरस्य बुद्धिमान् क्रूजसहायकप्रणाल्याः सुसज्जितः भविष्यति, यत्र बुद्धिमान् क्रूजसहायतां, लेनप्रस्थानस्य चेतावनी, लेनकीपिङ्गसहायता इत्यादीनि 11 बुद्धिमान् चालनकार्यं एकीकृत्य, तथैव APA5.0 वैलेट् पार्किङ्ग + पार्किंगस्थानस्मृतिः च समाविष्टा भविष्यति सहायकः, कारस्य बहिः एकस्पर्शपार्किङ्गस्य समर्थनं, ५० मीटर् ट्रैकिंग् रिवर्सिंग्, पार्किङ्गस्थानस्मृतिसहायकः इत्यादीनि कार्याणि।

विद्युत्प्रणाल्याः दृष्ट्या अद्यापि अस्मिन् स्वविकसितस्य "ब्लू व्हेल पावर" १.५T इञ्जिनस्य उपयोगः भवति यस्य अधिकतमशक्तिः १४१ किलोवाट् अस्ति तथा च अस्य शिखरस्य टोर्क् ३१० एन·एम भवति ऐसिन् इत्यस्य ८एटी गियरबॉक्सः ।

संक्षेपः

उपर्युक्तानां ७ मॉडलानां अतिरिक्तं बहवः ब्लॉकबस्टर-नवीनकाराः अपि सन्ति, यथा नूतनं फोर्ड-एक्सप्लोररं, वेन्जी-इत्यस्य नूतनं एम७ प्रो, वेन्जी एम९ इत्यस्य पञ्चसीट्-संस्करणं, ज़िजी आर७, नूतनं हवल एच् ९, ९. इत्यादि विस्तरेण एकैकं न गमिष्यामि अत्र। विभिन्नाः कारकम्पनयः अपि चेङ्गडु-वाहनप्रदर्शनस्य माध्यमेन वर्षस्य उत्तरार्धे स्वस्य केपीआइ सफलतया सम्पन्नं कर्तुं आशां कुर्वन्ति । अवश्यं अद्यतनस्य नूतने ऊर्जावातावरणे किञ्चित् "अद्वितीयकौशलं" न दर्शयित्वा उपभोक्तृणां प्रसन्नीकरणं स्पष्टतया कठिनम् अस्ति । अतः उपर्युक्तेषु आदर्शेषु कः भवतः हृदयं प्रहरति ?