समाचारं

२५-२२ ! चीनदेशस्य महिलानां वॉलीबॉलदलः अन्यं क्रीडां जित्वा जापानदेशस्य नेतृत्वं २-० इति कृतवान् शीर्षस्थः नायकः १४ अंकं प्राप्तवान् ।

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २५ दिनाङ्के महिलानां वॉलीबॉल-अण्डर-१७ विश्वचैम्पियनशिप-क्रीडायाः अन्तिम-क्रीडायाः आरम्भः अभवत्, यत्र चीन-जापान-देशयोः चॅम्पियनशिप-क्रीडायाः स्पर्धा अभवत् । झाओ योङ्गस्य नेतृत्वे दलं उन्मत्तवत् क्रीडति स्म, क्रमशः क्रीडासु २-० अग्रतां प्राप्तवान् यदि ते एकं अधिकं क्रीडां जित्वा प्रतिद्वन्द्विनं स्थगयित्वा चॅम्पियनशिपं जिगीषन्ति, ७ क्रीडासु ६ तमः स्वीप् सम्पन्नं करिष्यति।

अस्मिन् स्पर्धायां स्पर्धां कुर्वन् चीनदेशस्य महिलानां वॉलीबॉलदलं श्रेष्ठतया उत्तमं भवति । बालिकानां सहकार्यं अधिकाधिकं मौनरूपेण भवति परिणामः, चीनीयमहिलानां वॉलीबॉलदलस्य मूलतः अन्तिमपक्षे प्रवेशात् पूर्वं कोऽपि मुठभेड़ः नासीत् ।

शीर्ष ८ तः आरभ्य जापानीदलस्य प्रत्येकं क्रीडायां विजयं प्राप्तुं कष्टम् आसीत् ते क्वार्टर् फाइनल-क्रीडायां पेरु-देशं ३-१ इति स्कोरेन संकीर्णतया पराजितवन्तः, सेमीफाइनल्-क्रीडायां इटली-देशेन हठपूर्वकं अवरुद्धाः यद्यपि ते केवलं विजयं प्राप्तवन्तः ३ विजयी बिन्दुः । अद्य चीन-जापानयोः युद्धे यः कोऽपि विजयं प्राप्नोति सः रोमाञ्चकारी अस्ति, न च त्यक्तव्यः।

द्वयोः पक्षयोः मध्ये पीके-क्रीडायाः प्रथमे क्रीडायां चीनीयमहिला-वॉलीबॉल-दलः आक्रामक-अन्ते १५ अंकैः ११ अंकैः अग्रतां प्राप्य परस्परं प्रतिक्रियां दत्त्वा अधिकान् अंकं प्राप्तवान् प्रतिद्वन्द्विनं श्रमपर्यन्तं प्रहारं कृत्वा चीनीयदलस्य २५-१९ इति स्कोरेन विजयं प्राप्तुं साहाय्यं कृतवान् । द्वितीयक्रीडायां चीनदेशस्य महिलानां वॉलीबॉलदलः विजयं अनुसृत्य क्रीडायाः अन्ते जापानीदलस्य निराशां संघर्षं सहितवान्, ते पुनः २५-२२ इति स्कोरेन विजयं प्राप्तवन्तः, महता स्कोरेन २-० इति अग्रतां प्राप्तवन्तः, चॅम्पियनशिपः च समीपे एव आसीत् . कप्तानः याङ्ग शुमिङ्ग् इत्यनेन १४ अंकाः प्राप्ताः, चीनीयमहिलानां वॉलीबॉलदलस्य मुख्ययोगदानं च अभवत् ।