समाचारं

एकस्य दूरभाषस्य कारणात् महाविद्यालयस्य नवीनशिक्षकस्य सम्भावनाः सहसा निराशाजनकाः भवन्ति...

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [तैझोउ सार्वजनिकसुरक्षा] इत्यस्मात् पुनरुत्पादितः अस्ति;
अगस्तमासस्य अन्ते
देशे सर्वत्र विश्वविद्यालयाः बैनर लम्बने व्यस्ताः सन्ति
नवीनछात्राणां स्वागतम्
मूलतः अहं तेषु अन्यतमः आसम्
परन्तु अधुना अहं...
तस्य सर्वस्य दुःखदः
ग्रीष्मकालस्य अवकाशे अंशकालिकं कार्यं अन्वेष्टुं आरभ्यताम्
जूनमासः मम मुख्यक्षणः अस्ति
स्कोरः प्रथमवारं ६०० अंकस्य चिह्नं भङ्गं कृतवान्
मम पसन्दस्य विश्वविद्यालये प्रवेशं प्राप्तवान्
सर्वं एतावत् सुन्दरम् अस्ति
सौन्दर्यं सर्वदा एवम् लघु भवति
ग्रीष्मकालीनावकाशजीवनस्य आकस्मिकविश्रामः
किञ्चित् असहजं करोति
अस्मिन् समये WeChat इति सन्देशः मम ध्यानं आकर्षितवान्
"नमस्ते, कार्यं अन्विष्यमाणः?"
एतत् एवम् अभवत् यत् किमपि न अभवत्
किञ्चित् जेबधनं कथं भवति ?
अन्यः पक्षः कम्पनीयाः परिचये अतीव सक्रियः आसीत्
सर्वं वेतनं लाभं च प्रेषयतु
अहं परपक्षं अवदम्
अहं केवलं मासद्वयं यावत् कार्यं कर्तुं शक्नोमि
शीघ्रमेव महाविद्यालयं गच्छन्
सः अवदत् यत् अहं अंशकालिकं कार्यं कर्तुं चयनं कर्तुं शक्नोमि
अद्यैव भवन्तः रोजगारार्थम् आवेदनं कर्तुं शक्नुवन्ति
कार्यपूर्वप्रशिक्षणमपि भवति
दैनिक वेतन निपटान
अहं स्वीकुर्वन् अस्मि
"दैनिकवेतनस्य निपटनं" मां सहसा आहतवान्
न कश्चित् चिरं कार्यं कर्तुम् इच्छति
अन्ते धनं प्राप्तुं न शक्नोषि किम् ?
कार्यसामग्री अतीव सरलम् अस्ति
द्वयोः मोबाईलफोनयोः उपयोगेन कालः कुर्वन्तु
परन्तु मम "वार्तालापस्य आवश्यकता नास्ति"।
"मात्रं दत्तांशकेबलस्य उपयोगेन दूरभाषद्वयं संयोजयन्तु।"
अथवा प्रत्यक्षतया हस्तमुक्तं चालू कुर्वन्तु
द्वौ मोबाईलफोनौ परस्परं वार्तालापं कुर्वन्तु
आदेशः सम्पन्नोऽपि” ।
प्रति आदेशं ५०० युआन्
अहम् अन्यत् पुरातनं मोबाईल-फोनम् अवाप्तवान्
मोबाईलफोनकार्डं स्थापयन्तु
सरलप्रशिक्षणानन्तरं
मया शीघ्रमेव आदेशः प्राप्तः
अस्मिन् समये
दूरभाषेण बहिः आगतः
"अहं विमानसेवाग्राहकसेवा अस्मि।"
विमानस्य रद्दीकरणस्य कारणेन भवतः ३०० युआन् क्षतिपूर्तिः भविष्यति” इति ।
"अहं कोटि-गारण्टीकृतग्राहकसेवा अस्मि।"
यदि एषा सेवा न निरुद्धा भवति तर्हि भुक्तिः कटौती भविष्यति।"
दूरभाषस्य परे अन्तरे "ग्राहकसेवा" शृणुत यः परिचयं परिवर्तयति एव।
मम उपरि प्रभातम् अभवत्
निष्पद्यते यत् द्वयोः मोबाईलफोनयोः उपयोगः भवति
परपक्षस्य दूरभाषसङ्ख्यायाः स्थानं गोपनार्थं
अहं वस्तुतः अन्तः किञ्चित् भीतः अस्मि।
परन्तु अहं उच्चं आयं सहितुं न शक्नोमि
केवलं कतिपयान् दिनानि
अहं ५,००० युआन् गृहीतवान्
किञ्चित्कालानन्तरं नूतनं मोबाईल-फोनं प्राप्तुं शक्नोमि इति मया चिन्तितम्।
परन्तु अहं यावत् नूतनं दूरभाषं न प्राप्नोमि तावत् अहं न प्रतीक्षितवान्
अहं गृहीतः अभवम्
पुलिसैः मां कथितम्
मम दूरभाषस्य कारणेन कोऽपि अस्ति
४४,९९० युआन् मध्ये घोटाले कृतवान्
लाभं ग्रहीतुं मम प्रेम्णः कारणात् मम हृदयं पीडयति
फलतः अन्ये अपि वञ्चिताः अभवन्
सः स्वयमेव वञ्चितवान् अपि
धोखाधड़ी तकनीकों का विश्लेषण
◎विदेशेषु जालसाजकाः किमर्थं अनावश्यकप्रयत्नाः कुर्वन्ति ? विदेशात् प्रत्यक्षतया धोखाधड़ी-आह्वानं कर्तुं “शीघ्रं” न स्यात् वा ? यथा वयं सर्वे जानीमः, विदेशेषु धोखाधड़ीपूर्णाः आह्वानाः प्रायः "00+" इत्यनेन आरभ्यन्ते जनसुरक्षा-अङ्गानाम् अदम्यप्रचारस्य कारणात् एतादृशानां आह्वानानाम् "विपण्यं" नास्ति, जनाः च प्रायः तान् प्राप्त्वा प्रत्यक्षतया दूरभाषं त्यजन्ति
◎"अनुत्तरित" धोखाधड़ी-आह्वानानाम् "क्रैक" कर्तुं जालसाजकाः "मोबाइल-फोन-पोर्ट्"-ध्वनि-रिले-माध्यमेन "00+"-विदेशीय-सङ्ख्यां "घरेलु-सङ्ख्यायां" परिवर्तयितुं चिन्तितवन्तः, येन जनसमूहस्य सतर्कता न्यूनीभवति, धोखाधड़ी-प्राप्तिः च अभवत् । उद्देश्यम्‌।
कानूनी परिणाम
"आपराधिकः अपराधः" इति अवगन्तुं शक्यते : जालसाधकस्य सहभागी भवितुं । व्यवहारे, एतत् अधिकतया बैंककार्ड्-फोन-कार्ड्-इत्येतत् किरायेण विक्रयणं च इत्यादिषु भवति; ते दूरसञ्चार-धोखाधड़ी-शृङ्खलायां महत्त्वपूर्णं कडिं निर्मान्ति, ते दूरसञ्चार-धोखाधड़ीयाः "उपकरणपुरुषाः" इति उच्यन्ते ।
आपराधिककानूनस्य अनुच्छेदः २८७-२ [सूचनाजालस्य आपराधिकक्रियाकलापस्य सहायतायाः अपराधः] अन्ये अपराधं कर्तुं सूचनाजालस्य उपयोगं कुर्वन्ति इति ज्ञात्वा, स्वअपराधानां कृते अन्तर्जालप्रवेशं, सर्वरहोस्टिंग्, संजालभण्डारणं, संचारसंचरणं अन्यं तकनीकीसमर्थनं च प्रदातुं, अथवा If परिस्थितयः गम्भीराः सन्ति, व्यक्तिः त्रयः वर्षाणाम् अधिकं न भवति इति नियतकालीनकारावासस्य वा आपराधिकनिरोधस्य वा दण्डं प्राप्नुयात्, दण्डः अपि वा केवलं वा भवति
यदि कश्चन यूनिटः पूर्वपरिच्छेदे अपराधं करोति तर्हि यूनिटस्य दण्डः भवति, प्रत्यक्षप्रभारी व्यक्तिः अन्ये च प्रत्यक्षतया उत्तरदायी कर्मचारिणः प्रथमपरिच्छेदस्य प्रावधानानाम् अनुसारं दण्डिताः भविष्यन्ति
यदि पूर्वपरिच्छेदद्वये कृतानि कार्याणि एकस्मिन् समये अन्यापराधानि भवन्ति तर्हि तेषां दोषी दण्डः च गुरुतरदण्डप्रबन्धानुसारं भवति
निवारणस्मरणम्
1. निवारणस्य जागरूकतां सुधारयितुम् : अज्ञात-कॉल-विषये विश्वासं न कुर्वन्तु तथा च व्यक्तिगत-सूचनाः इच्छानुसारं न प्रकटयन्तु, विशेषतः संवेदनशील-सूचनाः यथा आईडी-सङ्ख्या, बैंक-कार्ड-खाते-सङ्ख्या, मोबाईल-फोन-सत्यापन-सङ्केतः च। "ग्राहकसेवा", "कस्मिंश्चित् कम्पनीयाः कर्मचारी", अथवा "लोक अभियोजकाः कानूनप्रवर्तनकर्मचारिणः च" इत्यादिभ्यः अज्ञातस्रोतेभ्यः आह्वानार्थं शान्ताः भवन्तु, आधिकारिकमार्गेण सत्यापयन्तु च
2. व्यक्तिगतसूचनाः रक्षन्तु: अज्ञातस्रोताभ्यः QR कोडं न स्कैन कुर्वन्तु अथवा अज्ञातसॉफ्टवेयरं डाउनलोड् न कुर्वन्तु एते जालसाजानां कृते वायरसस्य, फिशिंग् लिङ्कानां च प्रसारणस्य उपायाः भवितुम् अर्हन्ति।
3. संचारसाधनं भुगतानसाधनं च किराये वा विक्रेतुं वा सावधानाः भवन्तु: स्वस्य मोबाईलफोनकार्डं, QQ नम्बरं, WeChat IDs इत्यादीनि संचारसाधनं, तथैव बैंककार्डं, Alipay खातानि, WeChat IDs इत्यादीनि ऋणं न ददातु, किराये न ददातु, वा न विक्रयन्तु अन्येभ्यः भुक्तिसाधनम्। एतेषां व्यवहारानां कारणेन न केवलं व्यक्तिगतसूचनाः लीकं भवति, धनस्य हानिः च भवति, अपितु स्वं जालसाधकानां सहचरः अपि भवति
सम्पादकस्य किमपि वक्तव्यम् अस्ति
★ अङ्गुलीभिः सहजतया "उच्चवेतनं" अर्जयितुं जालसाधकानां कृते एकः नौटंकी अस्ति अन्येभ्यः कालस्थापनसेवाः प्रदातुं वा मोबाईलफोनकार्डं वा बैंककार्डं वा भाडेन, ऋणं दत्त्वा, विक्रयणं वा कृत्वा क्षुद्रलाभं न अन्वेष्टुम्, यत् "दूरसंचारजालधोखाधड़ी" भविष्यति अपराधः।" "उपकरणपुरुषः" "बलिबकः" च!
★प्रचारस्य निवारणकार्यस्य च निरन्तरं उन्नतिं कृत्वा जनसामान्यस्य जागरूकता वर्धते, घोटालाकारानाम् धोखाधड़ीविधयः च वर्धन्ते... बुद्धिः साहसस्य च अस्मिन् युद्धे मम सर्वदा विश्वासः अस्ति यत् न्यायः अन्ते दुष्टं पराजयिष्यति, यः प्रचारनिवारणस्य च अर्थः अस्ति।
प्रतिवेदन/प्रतिक्रिया