हेजे सियुआन् विद्यालयस्य २०२४ तमस्य वर्षस्य नवीनशिक्षकाणां सैन्यप्रशिक्षणसमापनसमारोहः अभवत्
2024-08-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीन शाण्डोङ्ग नेट·नवीन धारणा वार्ता on August 24२४ अगस्त दिनाङ्के हेजे सियुआन् विद्यालयस्य २०२४ तमस्य वर्षस्य नवीनशिक्षकाणां सैन्यप्रशिक्षणसमापनसमारोहः अभवत्, यस्मिन् हेजे सियुआन् विद्यालयस्य छात्राणां कृते २०२४ तमे वर्षे छात्रसैन्यप्रशिक्षणक्रियाकलापस्य सफलसमाप्तिः अभवत्
हेज़े नम्बर १ मध्यविद्यालयस्य सियुआन विद्यालयस्य पार्टीशाखायाः सचिवः तथा सियुआन विद्यालयस्य प्राचार्यः तियान जुन्जी, हेज़े सियुआन विद्यालये तैनातस्य मुदानजिल्हस्य सशस्त्रसेनाविभागस्य मुख्यप्रशिक्षकः ऐ जुआनशेङ्गः, हेज़े इत्यस्य उपाध्यक्षः ज़ी यिनमिंगः सियुआन विद्यालयः, पार्टी शाखायाः उपसचिवः तथा हेज़े नम्बर १ मध्यविद्यालयस्य सियुआन विद्यालयस्य प्रथमश्रेणी हान निंग्, प्रथमविभागस्य निदेशकः, जियांग गुआंगफेङ्ग, हेज़े सियुआन विद्यालयस्य उपप्रधानाध्यापकः, उपप्रधानाध्यापकः झू युआन, वांग क्वानशेङ्गः, निदेशकः प्रथमद्वितीययोः उच्चविद्यालययोः प्रथमद्वितीययोः उच्चविद्यालययोः उपनिदेशकः लियू ज़ुएगुआङ्गः, प्रथमद्वितीययोः उच्चविद्यालययोः उपनिदेशकः गाओ गुपेङ्गः अन्ये च प्रासंगिकाः कर्मचारिणः समापनसमारोहे हेज़े सियुआनस्य उपाध्यक्षः ज़ी यिनमिंग् उपस्थिताः आसन् विद्यालयः, आयोजनस्य आतिथ्यं कृतवान्।
समापनसमारोहे प्रथमश्रेणीयाः सर्वेऽपि कक्षाः क्रमेण कक्षायां प्रविश्य एकरूपगतिभिः, उच्चैः नाराभिः, पूर्णमानसिकस्थित्या च सैन्यप्रशिक्षणस्य परिणामान् अध्यापकाः, छात्रान्, प्रशिक्षकान् च दर्शितवन्तः विद्यालयः । पश्चात् हेज़े सियुआन् विद्यालयस्य उपप्रधानाध्यापकः झू युआन् "उत्कृष्टः प्रशिक्षकः", "छात्रसैन्यप्रशिक्षणप्रतिरूपः", "गृहपालने उत्कृष्टः व्यक्तिः", "उत्तमः वर्गसामूहिकः" " उत्तम छात्रावास"। समारोहे भागं गृहीतवन्तः प्रासंगिकाः नेतारः सैन्यप्रशिक्षणकाले तेषां उत्कृष्टप्रदर्शनस्य परिश्रमस्य च स्वीकारार्थं व्यक्तिभ्यः समूहेभ्यः च मानदपुरस्कारं प्रदत्तवन्तः।
हेज़े नम्बर १ मध्यविद्यालयस्य सियुआन् विद्यालयस्य पार्टीशाखायाः उपसचिवः वरिष्ठः उच्चविद्यालयस्य प्रथमश्रेणीयाः निदेशकः च हान निङ्गः अवदत् यत् अस्मिन् सैन्यप्रशिक्षणकाले छात्राः शिक्षकाणां प्रशिक्षकाणां च निरीक्षणं पूर्णतया उत्साहेन स्वीकृतवन्तः, उच्च मनोबलं प्रबलगतिः च, पूर्णतया सियुआन् प्रदर्शयति विद्यालयस्य २०२४ तमस्य वर्षस्य छात्राणां जीवन्तं उद्यमशीलं च भावना अस्ति तथा च सैन्यप्रशिक्षणे फलप्रदं परिणामं प्राप्तवन्तः। सैन्यप्रशिक्षणकाले प्रशिक्षकाः निस्वार्थतया, कठोरअनुशासनेन, मानकीकृतप्रशिक्षणेन च सैन्यप्रशिक्षणकार्यं प्रति समर्पितवन्तः, येन सैन्यप्रशिक्षणकार्यस्य उच्चगुणवत्तायुक्तसमाप्तेः दृढं गारण्टी प्रदत्ता यस्य सैन्यप्रशिक्षणस्य अग्रणीसमूहः महत् महत्त्वं ददाति स्म सैन्यप्रशिक्षणं, सक्रियरूपेण सहकार्यं कृतवान्, तथा च विचारणीयसेवाः प्रदत्तवान्, योजना च कृतवान् सूत्रीकरणं, कार्मिकव्यवस्था, उपकरणानां सुविधानां च सज्जता इत्यादीनि समये एव भवितुमर्हन्ति, सर्वे वर्गशिक्षकाः सैन्यप्रशिक्षणस्य महत्त्वं पूर्णतया अवगच्छन्ति, अवसरं गृह्णन्ति, निर्वहन्ति नैतिकशिक्षा तथा छात्राणां कृते लक्षितरूपेण अनुशासनशिक्षा, तथा च पूर्णस्तरीयशिक्षां सेवां च कुर्वन्ति। "वयं आशास्महे यत् सर्वे शिक्षकाः स्वशिक्षणस्तरं सुदृढं करिष्यन्ति, शिक्षायां च स्वं समर्पयिष्यन्ति; छात्राः सैन्यप्रशिक्षणस्य उपयोगं आत्मसुधारस्य भावनां अग्रे सारयितुं, आदर्शान् स्थापयितुं, नियमानाम् अनुशासनानां च पालनार्थं, समयं पोषयितुं, रुचिं पूर्णतया विकसितुं च अवसररूपेण उपयुञ्जते तथा शौकाः, तथा च एकत्र वर्धन्ते प्रगतिः च।" हान निङ्गः अवदत् .
समापनसमारोहस्य सफलसमापनेन उच्चविद्यालये नवीनशिक्षकाणां सप्तदिवसीयं सैन्यप्रशिक्षणजीवनं आधिकारिकतया समाप्तम् अभवत् एतत् न केवलं कालखण्डस्य समाप्तिः आसीत्, अपितु तेषां वृद्धेः महत्त्वपूर्णः माइलस्टोन् अपि आसीत् इदं सैन्यप्रशिक्षणं न केवलं नवीनशिक्षकाणां शारीरिक-मानसिकगुणस्य व्यापकं आकारं ददाति, अपितु तेषां इच्छायाः, गुणवत्तायाः, सामूहिककार्यक्षमतायाः, अनुशासनस्य च अवधारणायाः गहनं बप्तिस्मा अपि अस्ति
चीनस्य शाण्डोङ्ग् नेटस्य संवाददाता झेङ्ग वेन्क्सुए इति वृत्तान्तः