समाचारं

नान्पिङ्ग्-नगरस्य अयं विद्यालयः उच्चविद्यालयस्य पुनर्स्थापनं कृतवान्

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २३ दिनाङ्के झेन्घे काउण्टी क्रमाङ्कस्य ३ मध्यविद्यालयस्य प्रथमवर्षस्य छात्राः प्रशिक्षकाणां नेतृत्वे कतारप्रशिक्षणं कृतवन्तः । तस्मिन् एव दिने विद्यालयस्य प्रथमवर्षस्य उच्चविद्यालयस्य छात्राः सैन्यप्रशिक्षणं आरब्धवन्तः, येन ज्ञायते यत् झेन्घे क्रमाङ्कस्य ३ मध्यविद्यालयस्य उच्चविद्यालयस्य विभागः आधिकारिकतया पुनः आरब्धः अस्ति।
अवगम्यते यत् झेन्घे क्रमाङ्कस्य ३ मध्यविद्यालयस्य नवस्थापितः उच्चविद्यालयः पूर्वव्यावसायिकमध्यविद्यालयपरिसरस्य (अङ्कियाओ) स्थितः अस्ति अयं सार्वजनिकः पूर्णतया बन्दः आवासीयः सामान्यः उच्चविद्यालयः अस्ति अस्मिन् वर्षे, एतत् २१६ नवीनछात्राणां नामाङ्कनं करिष्यति ४ वर्गाः ।
उच्चविद्यालयस्य कार्यस्य प्रभावी संयोजनं सुचारुसञ्चालनं च सुनिश्चित्य ग्रीष्मकालीनावकाशस्य समये झेन्घे क्रमाङ्कस्य ३ मध्यविद्यालयेन मूलमाध्यमिकव्यावसायिकविद्यालयपरिसरस्य नवीनीकरणाय निर्माणदलस्य आयोजनं कृतम्, उच्चविद्यालयस्य किञ्चित् प्रयोगसाधनं च क्रेतुं शक्यते।
"वयं ग्रीष्मकालीनावकाशसमयस्य उपयोगं उच्चविद्यालयपरिसरस्य निर्माणस्य सक्रियरूपेण प्रचारार्थं, शिक्षणभवनानि, छात्रावासभवनानि, भोजनालयाः इत्यादीनि आधारभूतसंरचनानां निर्माणाय, मरम्मताय च उपयुञ्ज्महे, येन क्रमाङ्कस्य शिक्षकाणां छात्राणां च कृते उत्तमं शिक्षणं शिक्षणवातावरणं च प्रदातुं शक्यते। ३ मध्यविद्यालयः।" झेन्घे काउण्टी नम्बर ३ मध्यविद्यालयपक्षस्य शाखासचिवः मा क्वाक्वान् अवदत्।
२०१७ तमे वर्षे छात्रसम्पदां संकुचनस्य कारणेन झेन्घे क्रमाङ्कस्य ३ सेण्ट्रल् प्लेन्स् उच्चविद्यालयः बन्दः अभवत् । अन्तिमेषु वर्षेषु छात्राणां वृद्ध्या सह झेन्घे काउण्टी पार्टी समितिः काउण्टी सर्वकारश्च झेन्घे नम्बर ३ मध्यविद्यालयस्य उच्चविद्यालयखण्डस्य पुनर्स्थापनं निजीक्षेत्रस्य कृते व्यावहारिकपरियोजनारूपेण मन्यते, निर्माणस्य दृष्ट्या समर्थनं प्रदाति शिक्षणसॉफ्टवेयर-हार्डवेयर-सुविधानां, वित्तपोषण-गारण्टीनां, शिक्षण-कर्मचारिणां च।
"सम्प्रति उच्चविद्यालयस्य १८ शिक्षकाः सन्ति। वयं तत्कालीनप्रतिभानां नियुक्त्यर्थं मिन्नान् सामान्यविश्वविद्यालयं गत्वा ४ शिक्षकान् (१ स्नातकछात्रेण सह) नियुक्तवन्तः। तस्मिन् एव काले अस्माकं विद्यालयस्य कनिष्ठ उच्चविद्यालये शिक्षकान् नियुक्तवन्तः येषां कृते... मूलस्नातकशिक्षकप्रशिक्षणं उच्चविद्यालयशिक्षकयोग्यताप्रमाणपत्राणि च वयं उच्चविद्यालयपरिसरेषु अध्यापयिष्यामः येन शिक्षकाभावस्य समस्यायाः समाधानं भवति” इति मा क्वान् अवदत्।
प्रतिवेदन/प्रतिक्रिया