2024-08-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
शून्यवादनस्य घण्टा ध्वन्यते
सिङ्घुआ विश्वविद्यालयस्य चतुर्वर्णीयः वर्गः नूतनछात्राणां कृते उद्घाट्यते
सैन्य प्रशिक्षण २० किलोमीटर रात्रि प्रशिक्षण
छद्मयौवनं, दीर्घयात्रायाः भयं किमर्थम् ?
यदा भवन्तः प्रथमवारं स्वपुटं समायोजयन्ति तदा अन्ते भवन्तः आकाशं प्रति उड्डीयन्ते
ताराप्रकाशः दीपः अस्ति
विशालं आकाशं वस्त्रम् अस्ति
सुव्यवस्थितपदेषु गच्छन्तः नवीनाः छात्राः
परिसरे बहिः च पृष्ठतः त्यक्ताः
इच्छा एकता च मूर्तरूपं पदचिह्नम्
एतेषां अनुसरणं कुर्मः
यौवनस्य पदचिह्नानि
चतुर्वर्णवर्गस्य अविस्मरणीयसामूहिकस्मृतेः अन्वेषणम्
01
गन्तुं सज्जः
“तीक्ष्णं छूरी न कदापि दारुच्छेदनं न निवर्तते” ।
प्रशिक्षकाणां मार्गदर्शने
छात्राः पृष्ठपुटं समायोजयन्ति, छद्मरूपं च धारयन्ति
अनुशासनं मनसि कृत्वा गन्तुं सज्जाः भवन्तु
"त्रयः क्षैतिजतः द्वौ लम्बौ यावत्" ।
to "यावत् तत् पूरयितुं शक्यते"।
"मम प्रियं लघु रजतं मम पृष्ठे वहतु"।
गच्छामः !
02
क्रीडाङ्गणे समागमः
२४ अगस्त, २३:३०
डोङ्गडा विश्वविद्यालयस्य क्रीडाङ्गणे छात्राः समागच्छन्ति
दलं कुर्वन्तु, मौने तिष्ठन्तु
स्वराज्ञाः रात्रौ प्रविशन्ति
आकाशे क्रन्दनानि प्रतिध्वनितानि आसन्
२०२४ सैन्यप्रशिक्षणक्रियाकलापाः
आधिकारिकतया उद्घाटितम्
"सर्वस्य अस्ति!"
सिंघुआ विश्वविद्यालय वर्ग के 2024 स्नातक छात्र
सैन्यप्रशिक्षणस्य सज्जता सम्पूर्णा अस्ति!
"प्रत्येकं बटालियनं यथानियोजितं प्रस्थानं करोति!"
"गच्छ! गच्छ! गच्छ!"
03
मार्गयात्रायां
प्रातः ०:०० वादने
आदेशेन सह
प्रत्येकं कम्पनी क्रमेण प्रस्थायति
प्रातःकाले द्वितीयविद्यालयद्वारेण गमनम्
सर्वे शिरसा उच्चैः गर्वेण च गच्छन्ति स्म
भ्रूः, नेत्राणि च धैर्यं आत्मविश्वासं च प्रकाशयन्ति
तारायुक्ता रात्रौ यात्रा च
साक्षात् सूर्यचन्द्रं च दर्शयति हठेन
हस्तेन हस्तेन अग्रे गच्छन्
रात्रौ प्रविशन्त्याः शक्तिना विस्फोटयन्
छात्राः लहराय अग्रे गतवन्तः
निर्भयः उच्चात्मना च सर्वं मार्गम्
एकैकं पदं
अत्यन्तं सुन्दरं शब्दं कुरुत - धैर्यम्
04
अनुरक्षणम्
मार्चिंगदले
तत्र जनानां समूहः अस्ति यः ध्यानं आकर्षयति
तीक्ष्ण छूरी कम्पनी, प्रशिक्षक, परामर्शदाता
सैन्यसमूहः, कीबोर्डदलः, वरिष्ठाः वरिष्ठाः च
सम्पूर्णे प्रक्रियायां छात्राणां सह भवन्तु
प्रत्येकं "सैनिकं" जयजयकारं कुरुत, रक्षन्तु च।
पुरतः मार्गात् सुरीलं विद्यालयगीतं आगतं
कोणे परितः भव्यं सैन्यसङ्गीतं वाद्यते
तस्मिन् गायने
न केवलं रक्तकलिकाः प्रफुल्लिताः सन्ति
यौवनभावना च धैर्यम्
छात्राणां सोपानानि अधिकं निर्धारितानि भवन्ति
05
दलस्य विजयः भवति
प्रातः ४:०० वादने
दलाः विजयीरूपेण
अस्माकं स्कन्धेषु सूर्यचन्द्रं च महाबलं वहन्
दीप्तप्रकाशेन आच्छादितम्
भावुक यात्रा, निश्छल मौलिक अभिप्राय
छात्राः उत्साहस्य, धैर्यस्य च उपयोगं कुर्वन्ति...
सफलतापूर्वकं प्रशिक्षणं सम्पन्नम्
सदैव उच्चं मनोबलं भवतु
सदा वीरतया अग्रे गच्छन्तु
भवतः प्रत्येकं
ते सर्वे रात्रौ आकाशे उज्ज्वलाः तारकाः सन्ति!
वर्षाणि वैभवं, रक्तं धरोहरं
पर्वताः नद्यः च भव्याः, कुलदेशः एकीकृतः
चतुर्वर्णवर्गे नवछात्राणां अभिनन्दनम्
सैन्यप्रशिक्षणरात्रिअभ्यासं सफलतया सम्पन्नवान्!
जीवनं दीर्घयात्रा अस्ति
अद्य छद्मवस्त्रधारी बालकः
अस्मिन् यात्रायां
स्वस्य शीतलतमं संस्करणं प्राप्तवान्
भविष्ये वयं कण्टकान् कण्टकान् च जियेम
सहस्राणि नद्यः पर्वताः च गतः
आगच्छतु, चतुर्वर्णवर्गः !
स्रोतः - सिंघुआ विश्वविद्यालयः
प्रक्रिया सम्पादक: u070