समाचारं

वैश्विकं ऑनलाइन-आभूषण-विपण्यं आगामिषु पञ्चवर्षेषु ५८.४ अरब-अमेरिकीय-डॉलर्-रूप्यकाणां वृद्धिं करिष्यति

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग बिजनेस न्यूज (रिपोर्टर लिन् युवेई) अगस्त २५ दिनाङ्के वैश्विकबाजारपरामर्शदातृकम्पनी Technavio इत्यनेन २०२४ तः २०२८ पर्यन्तं प्रकाशितस्य "Global online jewelry market 2024-2028" इति प्रतिवेदनस्य अनुसारं वैश्विकं The online jewelry market will grow by US ५८.४ अब्ज डॉलर, १९.९८% चक्रवृद्धिवार्षिकवृद्धिः । आभूषणस्य डिजाइनस्य प्रौद्योगिक्याः च नवीनताः विपण्यवृद्धिं चालयन्ति, सर्वचैनल-रणनीतयः स्वीकरणमपि वर्धमानं प्रवृत्तिं दर्शयति

आपूर्तिकर्ताः स्वग्राहकवर्गस्य विस्तारं कर्तुं राजस्वं च वर्धयितुं प्रयतन्ते इति कारणेन आभूषण-उद्योगे सर्वचैनल-वितरणस्य दिशि प्रमुखं परिवर्तनं भवति । एषा प्रवृत्तिः परिवर्तनशीलैः शॉपिङ्ग्-अभ्यासैः, डिजिटल-ज्ञान-उपभोक्तृणां, विशेषतः सहस्राब्दीय-जनानाम् उदयेन, ऑनलाइन-खुदरा-विक्रयणस्य सुविधा च चालिता अस्ति सिग्नेट्, टिफनी एण्ड् कम्पनी, एलवीएमएच ग्रुप् इत्यादयः एतत् प्रवृत्तिम् आलिंगितवन्तः, स्वस्य अफलाइन-अनलाईन-सञ्चालनं समेकितवन्तः ।

परन्तु भौतिक-आभूषण-भण्डारं प्रति ग्राहकानाम् प्राधान्यं ऑनलाइन-विपण्ये अपि आव्हानानि आनयति । विकासशीलविपण्येषु मूल्यसंवेदनशीलाः ग्राहकाः महत् उत्तमं आभूषणं अफलाइनरूपेण क्रेतुं रोचन्ते यतोहि ते तत् स्पर्शं कर्तुं प्रयतितुं च रोचन्ते। तदतिरिक्तं एआर-प्रौद्योगिक्याः कारणात् ऑनलाइन-आभूषणक्रयणस्य अन्तरक्रियाशीलता वर्धिता, परन्तु नकली-आभूषणानाम्, अवर-उत्पादानाम् च कारणेन प्रामाणिकतायाः विषयाः अद्यापि विद्यन्ते

प्रतिवेदन/प्रतिक्रिया