समाचारं

पश्यन्तु यत् जियांग्सु-नगरस्य महाविद्यालयस्य छात्राः ग्रीष्मकालस्य अवकाशे पुस्तकात् यथार्थतां प्रति कथं गच्छन्ति

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् ग्रीष्मकालीनावकाशे जियाङ्गसु-महाविद्यालयेषु विश्वविद्यालयेषु च महाविद्यालयस्य छात्राः सम्पूर्णविश्वस्य क्षेत्रेषु यात्रां कृतवन्तः, पुस्तकात् यथार्थतां प्रति, विद्यालयस्य "लघुकक्षातः" समाजस्य "बृहत् कक्षां" यावत् गत्वा, सामाजिकाभ्यासस्य कार्याणि च क्रमेण कृतवन्तः .
जुलाईमासस्य मध्यभागे शिहेजीनगरे, झिन्जियाङ्ग उयगुर् स्वायत्तक्षेत्रे १४३ रेजिमेण्ट्क्षेत्रे जियांग्सुविश्वविद्यालये कृषियन्त्राणां उपकरणानां च अभियांत्रिकीविषये मुख्यशिक्षकः द्वितीयवर्षस्य स्नातकस्य छात्रः गुओ जिओहुः फीड् बैक् कृते क्षेत्रक्षेत्राणां कृते यंत्रीकृतकटनीसुझावान् सावधानीपूर्वकं अभिलेखितवान् बृहत् उत्पादकैः ।
गुओ क्षियाओहुः पश्चिमदिशि झिन्जियाङ्ग-नगरं प्रति वैज्ञानिकसंशोधनयात्राम् आरब्धवान् इति द्वितीयं वर्षम् अस्ति । चीनस्य साम्यवादीदलस्य केन्द्रीयसमितेः "युवातः झिन्जियाङ्गव्यापारयोजनायाः" प्रतिक्रियां दातुं जियांग्सुविश्वविद्यालयात् तृतीयः स्नातकछात्रः इति नाम्ना अस्मिन् वर्षे सः झिन्जियाङ्ग-अकादमीयाः यांत्रिक-उपकरण-संस्थायाः त्रयः मासाः यावत् शोधसहायकरूपेण कार्यं कृतवान् of Agricultural Sciences, Xinjiang's mulched सोयाबीन मशीनी कटाई उपकरणों के अनुकूलन पर केन्द्रित .
"पश्चिमं गच्छन्तु, तृणमूलं गच्छन्तु, तत्र गच्छन्तु यत्र मातृभूमिः अधिकतया आवश्यकी भवति, महाविद्यालयस्य छात्राः सम्पूर्णे मातृभूमिषु ग्राम्यक्षेत्रेषु सक्रियताम् आप्नुवन्ति, क्षेत्रकार्यं कुर्वन्ति, वैज्ञानिक-प्रौद्योगिकी-उपार्जनानि च आनयन्ति।
"नवीनमाडलं स्वयमेव निरन्तरं च भूसस्य कुचलनं, प्रकीर्णनं, अवशिष्टं चलच्चित्रं च उद्धृत्य इत्यादीनां कार्याणां श्रृङ्खलां सम्पन्नं कर्तुं शक्नोति, यत्र अवशिष्टस्य चलच्चित्रस्य ९०% अधिकं पुनर्प्राप्तिदरः भवति, यः संस्थायां डॉक्टरेट्-अभ्यर्थी अस्ति of Economic Crop Mechanization of Jiangsu University, said this is a joint venture between Jiangsu University and Xinjiang Shihezi University स्वयमेव चालितं भूसा कुचलनं क्षेत्रं प्रति प्रत्यागमनं च अवशिष्टं फिल्मं पुनर्प्राप्ति एकीकृतयन्त्रं शोधं कृत्वा अभिनवरूपेण विकसितं कृतम्।
जियांग्सू व्यावसायिकपर्यटनमहाविद्यालयस्य पर्यटनप्रबन्धनविद्यालयस्य "पुशाङ्गटाउनशिप" ग्रीष्मकालीनसामाजिकअभ्यासदलः परिवर्तनं द्रष्टुं विकासस्य अवलोकनार्थं अन्वेषणार्थं च ग्राम्यक्षेत्रेषु गतः। दलं हुआइआन्-नगरस्य किङ्ग्जियाङ्गपु-मण्डलम् आगत्य अनेकग्रामेषु भ्रमणं कृतवान् । "अस्माकं योजना अस्ति यत् हुआइहे नदीयाः मुहाना चैनलस्य परितः 'गौ संस्कृतिः' ग्रामीणसांस्कृतिकपर्यटनसंसाधनानाम् निर्माणं कर्तुं योजना अस्ति, यत् पार्टी शाखायाः सचिवः गुझुआङ्ग निउ ग्रामस्य ग्रामसमितेः निदेशकः च चेन् चेन्, किङ्ग्जियाङ्गपु जिला, हुआइ' इति। an City, said when communicating with the team that currently Guzhuang Niucun ग्राम-उद्योगस्य उन्नयनस्य विस्तारस्य च अवसरं गृह्णाति यत् अधिकान् नगरनिवासिनः आकर्षयति दर्शनीयस्थलस्य, उद्यमशीलतायाः, रोजगारस्य च कृते।
"आगामिषु सत्रेषु अहं अध्ययनभ्रमणस्य विषये चिन्ता न करिष्यामि तथा च पाठ्यक्रमनिर्देशस्य योजनां करिष्यामि इति भावेन उक्तवान् यत्, "पुस्तकेषु अध्ययनस्य, ऑनलाइन-सूचना-सङ्ग्रहणस्य च तुलने क्षेत्र-भ्रमणं अस्मान् अधिकं चिन्तयितुं प्रेरयितुं शक्नोति।
जियांग्सु विश्वविद्यालयानाम् अनेकाः निर्दिष्टाः सहायतास्थलानि “त्रयः ग्राम्यक्षेत्रं गच्छन्ति” कार्यक्रमस्य समये छात्राणां ग्रीष्मकालीनसामाजिकअभ्यासक्रियाकलापानाम् गन्तव्यस्थानानि अभवन् युन्नान्-नगरस्य चुक्सिओङ्ग-नगरे दक्षिणपूर्वविश्वविद्यालयस्य “यी-रङ्गाः दक्षिणपूर्वं प्रतिबिम्बयन्ति” इति सामाजिक-अभ्यास-दलेन यी-जनानाम् सांस्कृतिक-प्रतीकानाम् अनुवादस्य प्रयासः कृतः । "स्थानीयकशीदाकारैः सह अस्माकं आदानप्रदानस्य समये वयं प्रत्येकस्य सिलाईयाः कठिनतां अनुभवामः। 'अमूर्तसांस्कृतिकविरासतां' बहिः गन्तुं अस्माकं यी कशीदाकारसंस्कृतेः कृते अधिकं आकर्षकं लेबलं निर्मातव्यम्, येन एषा प्राचीनसंस्कृतिः पुनर्जन्म प्राप्नुयात् दलस्य सदस्यः वू ज़ोङ्ग्क्सुआन् अवदत्। सः तस्य दलस्य सदस्यैः सह दक्षिणपूर्वविश्वविद्यालयस्य परिसरभवनानां आधारेण यीसंस्कृतेः विषयेण च त्रीणि फैशनसमूहानि डिजाइनं कृतवन्तः एते विद्यालयस्य वास्तुशिल्पस्य फैशनप्रदर्शनस्य नमूनावस्त्राणि अपि भविष्यन्ति, ततः परं विभिन्नेषु विद्यालयस्तरीयनाट्यप्रदर्शनेषु प्रदर्शिताः भविष्यन्ति विद्यालयवर्षस्य आरम्भः।
एकदा कोङ्गजियाङ्ग-मण्डलं गुइझोउ-नगरस्य १६ गहनतया दरिद्रेषु काउण्टीषु अन्यतमम् आसीत् । दूरस्थे डुडोङ्ग-प्राथमिकविद्यालये जियाङ्गनन् विश्वविद्यालयस्य “ए.आइ.स्टार्ट्” बालप्रोग्रामिंग-विज्ञान-अभ्याससमूहस्य छात्राः बालकानां कृते सङ्गणक-कृत्रिम-बुद्धि-पाठ्यक्रमम् आनयन्ति स्म
तप्तसूर्यस्य अधः महाविद्यालयस्य छात्राः शिक्षां प्राप्नुवन्ति स्म, स्वप्रतिभां वर्धयन्ति स्म, श्रमस्य, भ्रमणस्य च माध्यमेन योगदानं दत्तवन्तः, क्रान्तिकारीभावनायाः उत्तराधिकारं प्राप्य रक्तरक्तं निरन्तरं कुर्वन्ति स्म
गोधूमस्य भूसस्य रेतस्य बाधाः सज्जीकृत्य, कृन्तकाणां सफाया, वनानां रक्षणं, रेतस्य छिद्रं खननं, हैलोक्सिलोन अमोडेण्ड्रोन् वृक्षाणां रोपणं... २०१४ तमे वर्षात् चीन दक्षिणीयविमानसेवायाः सामाजिकाभ्यासदलः टेङ्गर् मरुभूमिम् आगत्य युवानां छात्राणां समूहाः अत्र आगत्य कार्यं कृतवन्तः १० वर्षाणाम् अधिकं यावत्। अस्मिन् वर्षे चीनदक्षिणस्वचालनविश्वविद्यालयस्य "ग्रीन वेन ड्रीम बिल्डिंग" सामाजिकाभ्यासदलः प्रथमवारं मरुभूमिषु मरुभूमिकरणनिवारणस्य नियन्त्रणस्य च यात्रां आरभ्य गान्सुप्रान्तस्य मिन्किन्नगरं गतः।
यदा भवन्तः अस्मिन् भूमिभागे सन्ति तदा एव भवन्तः मरुभूमिनिवारणस्य नियन्त्रणस्य च महत्त्वं अधिकं सजीवरूपेण अनुभवितुं शक्नुवन्ति । प्रतिदिनं प्रातः ७:३० वादने दलस्य सदस्याः अर्धघण्टापर्यन्तं पदयात्राम् करिष्यन्ति, वालुकाटीलानि पारं कृत्वा वालुकाजालं त्यक्त्वा रोपणक्षेत्रं प्राप्तुं हैलोक्सिलॉन् अमोडेण्ड्रोन् वृक्षाः रोपयिष्यन्ति। फाल्तुना भूमौ विशालं गभीरं च छिद्रं खनित्वा, हलोक्सिलोन अमोडेण्ड्रोन् अंकुरं सावधानीपूर्वकं गर्ते स्थापयित्वा, हलोक्सिलोन अमोडेण्ड्रोन् अंकुरस्य मूलं आर्द्रमृत्तिकाभिः आच्छादयन्तु... हैलोक्सिलोन अमोडेण्ड्रोन् अंकुरस्य रोपणप्रक्रिया दर्जनशः वारं पुनरावृत्तिः भवितुमर्हति क दिवसः, पूर्वमेव च "स्नायुस्मृतिः" निर्मितः अस्ति। रोपानां परिपालनस्य अतिरिक्तं, एतत् दलं "विक्रयलंगरस्य" रूपेण अपि कार्यं करोति यत् स्थानीयकृषकाणां "मधुबुनखबूजानां" विक्रयणं ऑनलाइन-रूपेण कर्तुं साहाय्यं करोति । छात्राः स्वस्य "लाइव स्ट्रीमिंग् कौशले" अधिकाधिकं प्रवीणाः अभवन् तथा च स्थानीयकृषकाणां विशेषकृषिपदार्थानाम् ३,००० तः अधिकानि आदेशानि विक्रेतुं साहाय्यं कृतवन्तः।
अस्मिन् वर्षे लालसेनायाः दीर्घयात्रायाः ९० वर्षाणि पूर्णानि सन्ति, बहवः महाविद्यालयस्य छात्राः स्वपूर्वजानां महतीनां उपलब्धीनां स्मरणार्थं, महान् दीर्घयात्रायाः भावनां च अग्रे सारयितुं दीर्घयात्रायां प्रत्यागन्तुं चितवन्तः। "2000-उत्तर-पीढीरूपेण मम प्रथमवारं 'लॉन्ग मार्च' इत्यस्य व्यक्तिगतः अनुभवः अस्ति।" याङ्गझौ विश्वविद्यालयस्य मीडिया "मन्दं कठिनं च यात्रां" इति पद्धतिं स्वीकृतवती, ४२ दिवसेषु ८ प्रान्तान् १४ नगरान् च पारं कृत्वा नूतनयुगस्य युवानां उच्चसम्मानं तेषां पूर्वजानां कृते प्रसारयितुं पुनः दीर्घयात्रायां प्रवृत्ताः।
मार्गयात्रायाः समये छात्राः लुडिङ्ग्-मण्डलस्य इतिहासविशेषज्ञेन ७४ वर्षीयेन सन गुआङ्गजुन् इत्यनेन सह संवादं कृतवन्तः । लुडिङ्ग्-नगरस्य जनानां कृते लुडिङ्ग्-सेतुः न केवलं स्थलचिह्नम्, अपितु आध्यात्मिक-प्रतीकम् अपि अस्ति इति सन गुआङ्गजुन् अवदत् । सः लुडिंग् क्षेत्रस्य विशेषभौगोलिकवातावरणात् आरभ्य लुडिंग् सेतुस्य इतिहासं यावत् अत्र लालसेनायाः कठिनसङ्घर्षं यावत् विस्तारितवान्...
सम्प्रति 1TB अधिकं विडियो-दत्तांशं क्रमेण कृत्वा "A Wish in a Prosperous Age" तथा "Our "Long March"" इति द्वयोः वृत्तचित्रयोः निर्माणं आरब्धम् अस्ति दलस्य सदस्याः अवदन् यत् - "कलाकृतीनां शूटिंग्, निर्माणं, वृत्तचित्रसाक्षात्कारं, क्षेत्रसंशोधनं च कृत्वा वयं कालस्य अन्तरिक्षस्य च आध्यात्मिकयात्राम् सम्पन्नवन्तः।
तथैव नानजिंग-प्रौद्योगिकीविश्वविद्यालयस्य सिविल-इञ्जिनीयरिङ्ग-विद्यालयस्य "डिजिटल-रेड-ब्रिगेड्-न्यू-लाङ्ग-मार्च-लॉन्ग-मार्च"-देशभक्ति-शिक्षा-अभ्यास-समूहस्य २० तः अधिकाः छात्राः लाङ्ग-मार्च-रेड-भवनं कर्तुं लाङ्ग-मार्च-सङ्गमे १० तः अधिकेषु नगरेषु गतवन्तः cloud 3D map शिकार क्रियाकलापाः। दलस्य सदस्यः चेन् सियुआन् अवदत् यत् - "वयं आशास्महे यत् त्रिविम-प्रतिरूपण-प्रौद्योगिक्याः माध्यमेन वयं बुद्धिपूर्वकं दीर्घ-मार्चस्य रक्त-अवशेषाणां पुनरुत्पादनं कर्तुं शक्नुमः, गहन-देशभक्ति-शिक्षा-अभ्यासं कर्तुं शक्नुमः, महान्-दीर्घ-मार्चस्य भावनां च अग्रे सारयितुं शक्नुमः।
सिन्हुआ दैनिक·जंक्शन प्वाइंट रिपोर्टर यांग पिनपिंग ये झेन ज़ी शिहान
प्रतिवेदन/प्रतिक्रिया